Manual!
up manu version

bhag06 webgloss

note: sacred-texts

VIDEO 0m34s

06028001

zrIbhagavAn uvAca en fr

zrIbhagavAn uvAca en fr

zrIbhagavAn = blessed lord

zrIbhagavAn uvAca = said

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः en fr

अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः en fr

anAzritaH = unattached(to @second)

अनाश्रितः कर्म- = work

anAzritaH karma-phalam = fruit, result

अनाश्रितः कर्म-फलं कार्यम् = task; (that) should be done

अनाश्रितः कर्म-फलं कार्यं कर्म = work

अनाश्रितः कर्म-फलं कार्यं karma karoti = does, makes

अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः = the one that

स संन्यासी च योगी च न निरग्निर् न चाक्रियः en fr

स संन्यासी च योगी च न निरग्निर् न c' .आक्रियः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa saMnyAsI = renouncer

sa saMnyAsI ca = and

स संन्यासी च योगी = yogi (who has yoga)

स संन्यासी च योगी ca = and

स संन्यासी च योगी ca na = no, not, doesn't

स संन्यासी च योगी च न निरग्निः = wandering mendicant; fireless

स संन्यासी च योगी ca na niragnir na = no, not, doesn't

स संन्यासी च योगी ca na niragnir na ca = and

स संन्यासी च योगी च न निरग्निर् न c' अक्रियः = wandering mendicant (from a- + kriyA)

VIDEO 0m53s

06028002

यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव en fr

यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव en fr

yam = the one whom

yaM saMnyAsam = renunciation

yaM saMnyAsam iti = (close quote); saying, thinking

यं संन्यासम् इति प्राहुः = they say

यं संन्यासम् इति प्राहुर् योगम् = योग

यं संन्यासम् इति प्राहुर् योगं tam = him; it; that

यं संन्यासम् इति प्राहुर् योगं तं viddhi = you should know (I tell you)

यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव = pn (of the five sons of pANDu)

न ह्य् असंन्यस्तसंकल्पो योगी bhavati kaz cana en fr

न ह्य् a-संन्यस्त-संकल्पो योगी bhavati kaz cana en fr

na = no, not, doesn't

na hi = because; (@ignore)

na hy a- = non-, a-, an-

na hy a-saMnyasta- = laid aside, thrown down

न ह्य् a-संन्यस्त-संकल्पः = imagination

न ह्य् a-संन्यस्त-संकल्पो योगी = yogi (who has yoga)

न ह्य् a-संन्यस्त-संकल्पो योगी bhavati = is, becomes, there is

न ह्य् a-संन्यस्त-संकल्पो योगी भवति कः = who? which one?

न ह्य् a-संन्यस्त-संकल्पो योगी bhavati kaz cana = any-, some- (turns who into someone etc.)

06028003

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् ucyate en fr

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् ucyate en fr

ArurukSoH = of one that wants to climb

ArurukSor muneH = sage, saint

ArurukSor muner yogam = yoga

आरुरुक्षोर् मुनेर् योगं कर्म = work

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् = reason, motive, cause; a means

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् ucyate = is said

योगारूढस्य तस्यैव शमः कारणम् ucyate en fr

yog'-आरूढस्य तस्य्' .ऐव शमः कारणम् ucyate en fr

yoga- = yoga

yog'-ArUDhasya = one that has climbed

yog'-ArUDhasya tasya = his, its

yog'-ArUDhasya tasy' eva = only; indeed; (@ignore)

yog'-आरूढस्य तस्य्' .ऐव शमः = rest, quietness, calm, equanimity

yog'-आरूढस्य तस्य्' .ऐव शमः कारणम् = reason, motive, cause; a means

yog'-आरूढस्य तस्य्' .ऐव शमः कारणम् ucyate = is said

06028004

यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते en fr

यदा हि n' .एन्द्रिय्'-.आर्थेषु न कर्मस्व् अनुषज्जते en fr

यदा = when

yadA hi = because; (@ignore)

yadA hi na = no, not, doesn't

yadA hi n' indriya- = sense, organ

यदा हि n' .एन्द्रिय्'-अर्थेषु = in matters related to; objects

यदा हि n' .एन्द्रिय्'-.आर्थेषु na = no, not, doesn't

यदा हि n' .एन्द्रिय्'-.आर्थेषु na karmasu = work, action

यदा हि n' .एन्द्रिय्'-.आर्थेषु न कर्मस्व् अनुषज्जते = clings to, is attached to

sarvasaMkalpasaMnyAsI yogArUDhas tadocyate en fr

सर्व-संकल्प-संन्यासी योग्'-आरूढस् tad'' .ocyate en fr

sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

sarva-saMkalpa- = intention, imagination; idea or expectation of any advantage

sarva-saMkalpa-saMnyAsI = renouncer

सर्व-संकल्प-संन्यासी योग- = योग

सर्व-संकल्प-संन्यासी योग्'-आरूढः = one that has climbed

सर्व-संकल्प-संन्यासी योग्'-आरूढस् तदा = थेन्

सर्व-संकल्प-संन्यासी योग्'-आरूढस् tad'' ucyate = is said

06028005

uddhared AtmanAtmAnaM nAtmAnam avasAdayet en fr

uddhared आत्मना 'ऽत्मानं n' आत्मानम् अवसादयेत् en fr

uddharet = he should raise

uddhared AtmanA = by oneself

uddhared AtmanA AtmAnam = oneself; soul

uddhared AtmanA ''tmAnaM na = no, not, doesn't

uddhared AtmanA ''tmAnaM n' AtmAnam = oneself; soul

uddhared आत्मना 'ऽत्मानं n' आत्मानम् अवसादयेत् = he should let down

Atmaiva hy Atmano bandhur Atmaiva ripur AtmanaH en fr

Atm'' .aiva hy Atmano bandhur Atm'' .aiva ripur AtmanaH en fr

AtmA = oneself; soul

Atm'' eva = only; indeed; (@ignore)

Atm'' .aiva hi = because; (@ignore)

आत्म्'' .ऐव ह्य् आत्मनः = of oneself, from oneself, one's own

Atm'' .aiva hy Atmano bandhuH = friend, companion, relative

Atm'' .aiva hy Atmano bandhur AtmA = oneself; soul

Atm'' .aiva hy Atmano bandhur Atm'' eva = only; indeed; (@ignore)

Atm'' .aiva hy Atmano bandhur Atm'' .aiva ripuH = enemy

Atm'' .aiva hy Atmano bandhur Atm'' .aiva ripur AtmanaH = of oneself, from oneself, one's own

06028006

बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः en fr

बन्धुर् आत्मा 'ऽत्मनस् तस्य येन्' आत्म्'' .ऐव्' आत्मना जितः en fr

bandhuH = friend, companion, relative

bandhur AtmA = oneself; soul

bandhur AtmA AtmanaH = of oneself, from oneself, one's own

bandhur AtmA ''tmanas tasya = his, its

bandhur AtmA ''tmanas tasya yena = the one by which; by which reason; and that's why

बन्धुर् आत्मा 'ऽत्मनस् तस्य येन्' आत्मा = oneself; soul

bandhur AtmA ''tmanas tasya yen' Atm'' eva = only; indeed; (@ignore)

बन्धुर् आत्मा 'ऽत्मनस् तस्य येन्' आत्म्'' .ऐव्' आत्मना = by oneself

बन्धुर् आत्मा 'ऽत्मनस् तस्य येन्' आत्म्'' .ऐव्' आत्मना जितः = (was) defeated

अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव zatruvat en fr

an-Atmanas tu zatrutve vartet' Atm'' .aiva zatru-vat en fr

an- = non-, a-, an-

an-AtmanaH = of oneself, from oneself, one's own

an-Atmanas tu = but, (ignore), and

an-Atmanas tu zatrutve = enmity

an-Atmanas tu zatrutve varteta = would be

an-Atmanas tu zatrutve vartet' AtmA = oneself; soul

an-Atmanas tu zatrutve vartet' Atm'' eva = only; indeed; (@ignore)

an-Atmanas tu zatrutve vartet' Atm'' .aiva zatru- = enemy

an-Atmanas tu zatrutve vartet' Atm'' .aiva zatru-vat = like, -ly (affix)

06028007

जितात्मनः प्रशान्तस्य परमात्मा समाहितः en fr

जित्'-आत्मनः प्रशान्तस्य परम्'-आत्मा समाहितः en fr

jita- = (was) defeated

jit'-AtmanaH = of oneself, from oneself, one's own

jit'-AtmanaH prazAntasya = calm

jit'-AtmanaH prazAntasya parama- = highest, high, extreme

जित्'-आत्मनः प्रशान्तस्य परम्'-आत्मा = oneself; soul

जित्'-आत्मनः प्रशान्तस्य परम्'-आत्मा समाहितः = focusedly, intently

zItoSNasukhaduHkheSu tathA mAnAvamAnayoH en fr

शीत्'-.ओष्ण-सुख-दुःखेषु तथा मान्'-.आवमानयोः en fr

zIta- = cold

zIt'-uSNa- = heat, hot

zIt'-.oSNa-sukha- = happiness, ease, pleasure, comfort

शीत्'-.ओष्ण-सुख-दुःखेषु = pain, unhappiness, grief

शीत्'-.ओष्ण-सुख-दुःखेषु तथा = in that way; and then; okay, yes, gotcha, roger

शीत्'-.ओष्ण-सुख-दुःखेषु तथा मान- = pride; respect, honor

शीत्'-.ओष्ण-सुख-दुःखेषु तथा मान्'-अवमानयोः = ignominy

06028008

jJAnavijJAnatRptAtmA kUTastho vijitendriyaH en fr

ज्ञान-विज्ञान-तृप्त्'-आत्मा कूट-स्थो विजित्'-.एन्द्रियः en fr

ज्ञान- = knowledge

jJAna-vijJAna- = discernment

ज्ञान-विज्ञान-तृप्त- = satisfied

ज्ञान-विज्ञान-तृप्त्'-आत्मा = oneself; soul

ज्ञान-विज्ञान-तृप्त्'-आत्मा कूट- = peak; illusion, deception, untruth

ज्ञान-विज्ञान-तृप्त्'-आत्मा कूट-स्थः = that is at

ज्ञान-विज्ञान-तृप्त्'-आत्मा कूट-stho vijita- = defeated, subdued

ज्ञान-विज्ञान-तृप्त्'-आत्मा कूट-स्थो विजित्'-इन्द्रियः = (@cyan) organ; sense (sight hearing etc.)

युक्त इत्य् उच्यते योगी समलोष्टाश्मकाञ्चनः en fr

युक्त इत्य् उच्यते योगी सम-लोष्ट्'-.आश्म-काञ्चनः en fr

yuktaH = joined, yoked, connected; furnished with

yukta iti = (close quote); saying, thinking

yukta ity ucyate = is said

युक्त इत्य् उच्यते योगी = yogi (who has yoga)

युक्त इत्य् उच्यते योगी sama- = same; equal; peer; equanimous

युक्त इत्य् उच्यते योगी sama-loSTa- = clod

युक्त इत्य् उच्यते योगी sama-loST'-azma- = stone, rock (base azman-)

युक्त इत्य् उच्यते योगी सम-लोष्ट्'-.आश्म-काञ्चनः = gold

06028009

suhRnmitrAryudAsInamadhyasthadveSyabandhuSu en fr

suhRn@-mitr'-.Ary-udAsIna-madhyastha-dveSya-bandhuSu en fr

सुहृत्- = friend (सुहृद्-)

suhRn@-mitra- = friend

suhRn@-mitr'-ari- = enemy

suhRn@-mitr'-.Ary-udAsIna-madhyastha- = mediator

suhRn@-mitr'-.Ary-udAsIna-madhyastha-dveSya- = enemy

suhRn@-mitr'-.Ary-udAsIna-madhyastha-dveSya-bandhuSu = relatives, friends

साधुष्व् अपि च पापेषु समबुद्धिर् विशिष्यते en fr

साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते en fr

sAdhuSu = good people

sAdhuSv api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

sAdhuSv api ca = and

साधुष्व् अपि च पापेषु = bad people, evil people

साधुष्व् अपि च पापेषु sama- = same; equal; peer; equanimous

साधुष्व् अपि च पापेषु सम-बुद्धिः = intelligence, common sense, wisdom, understanding, power of reasoning

साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते = is better

06028010

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः en fr

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः en fr

yogI = yogi (who has yoga)

yogI yuJjIta = should join

योगी युञ्जीत सततम् = always

योगी युञ्जीत सततम् आत्मानम् = oneself; soul

योगी युञ्जीत सततम् आत्मानं rahasi = secretly

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः = waiting, standing, staying, that is at

एकाकी यतचित्तात्मा निराशीर् अपरिग्रहः en fr

एकाकी यत-चित्त्'-आत्मा निर्-आशीर् अपरिग्रहः en fr

एकाकी = अलोने

ekAkI yata- = controlled, subdued (from yam); make effort! (from yat)

ekAkI yata-citta- = thinking, reason, mind

एकाकी यत-चित्त्'-आत्मा = oneself; soul

एकाकी यत-चित्त्'-आत्मा निः- = without, lacking, that has no (@former)

एकाकी यत-चित्त्'-आत्मा निर्-आशीः = होपे

एकाकी यत-चित्त्'-आत्मा निर्-आशीर् अपरिग्रहः = with no sense of ownership

06028011

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः en fr

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः en fr

zucau = clean

zucau deze = place, country

zucau deze pratiSThApya = settle down and

शुचौ देशे प्रतिष्ठाप्य स्थिरम् = firm

zucau deze pratiSThApya sthiram Asanam = seat

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः = of oneself, from oneself, one's own

nAtyucchritaM nAtinIcaM cailAjinakuzottaram en fr

n' .Aty-ucchritaM n' .Ati-nIcaM cail'-.Ajina-kuz'-.ottaram en fr

na = no, not, doesn't

n' ati- = too much; very

n' .Aty-ucchritam = raised up, high

n' .Aty-ucchritaM na = no, not, doesn't

n' .Aty-ucchritaM n' ati- = too much; very

n' .Aty-उच्छ्रितं n' .आति-नीचम् = low

n' .आत्य्-उच्छ्रितं n' .आति-नीचं caila- = piece of cloth

n' .Aty-ucchritaM n' .Ati-nIcaM cail'-ajina- = fur, skin

n' .Aty-ucchritaM n' .Ati-nIcaM cail'-.Ajina-kuza- = holy grass

n' .Aty-ucchritaM n' .Ati-nIcaM cail'-.Ajina-kuz'-uttaram = answer, reply; added, upper, more

06028012

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः en fr

तत्र्' .ऐकाग्रं मनः कृत्वा यत-चित्त्'-.एन्द्रिय-क्रियः en fr

tatra = there, in that, on it, about that subject

तत्र्' एकाग्रम् = focused

tatr' .aikAgraM manaH = mind (@n as-)

तत्र्' .ऐकाग्रं मनः कृत्वा = did and

तत्र्' .ऐकाग्रं मनः कृत्वा yata- = controlled, subdued (from yam); make effort! (from yat)

तत्र्' .ऐकाग्रं मनः कृत्वा yata-citta- = thinking, reason, mind

तत्र्' .ऐकाग्रं मनः कृत्वा yata-citt'-indriya- = sense, organ

तत्र्' .ऐकाग्रं मनः कृत्वा यत-चित्त्'-.एन्द्रिय-क्रियः = action; organs of action

upavizyAsane yuJjyAd yogam Atmavizuddhaye en fr

upavizy' Asane yuJjyAd yogam Atma-vizuddhaye en fr

upavizya = sat and

upavizy' Asane = seat

upavizy' Asane yuJjyAt = should join

उपविश्य्' आसने युञ्ज्याद् योगम् = योग

upavizy' Asane yuJjyAd yogam Atma- = oneself; soul

upavizy' Asane yuJjyAd yogam Atma-vizuddhaye = in order to clean

06028013

समं कायशिरोग्रीवं धारयन्न् अचलं स्थिरः en fr

समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः en fr

samam = same; equanimous

samaM kAya- = body

samaM kAya-ziraH- = head (ziras-)

समं काय-शिरो-ग्रीवम् = neck

समं काय-शिरो-ग्रीवं धारयन् = carrying, wearing, maintaining

समं काय-शिरो-ग्रीवं धारयन्न् acalam = unmoving, steady; mountain

समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः = firm

संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् en fr

संप्रेक्ष्य नासिका-'ग्रं स्वं dizaz c' .An-avalokayan en fr

saMprekSya = saw and

संप्रेक्ष्य नासिका- = नोसे

saMprekSya nAsikA-agram = top, tip

saMprekSya nAsikA-'graM svam = own; property

संप्रेक्ष्य नासिका-'ग्रं स्वं दिशः = quarters of the sky, directions (such as east, north...)

संप्रेक्ष्य नासिका-'ग्रं स्वं dizaz ca = and

संप्रेक्ष्य नासिका-'ग्रं स्वं dizaz c' an- = non-, a-, an-

संप्रेक्ष्य नासिका-'ग्रं स्वं dizaz c' .An-avalokayan = (while) looking, seeing

06028014

प्रशान्तात्मा विगतभीर् ब्रह्मचारिव्रते स्थितः en fr

प्रशान्त्'-आत्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः en fr

prazAnta- = calm

prazAnt'-AtmA = oneself; soul

prazAnt'-AtmA vigata- = who no longer has (@former)

प्रशान्त्'-आत्मा विगत-भीः = fear

प्रशान्त्'-आत्मा विगत-भीर् ब्रह्मचारि- = student

प्रशान्त्'-आत्मा विगत-भीर् ब्रह्मचारि-व्रते = vow

प्रशान्त्'-आत्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः = waiting, standing, staying, that is at

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः en fr

मनः संयम्य मच्-चित्तो युक्त आसीत मत्परः en fr

manaH = mind (@n as-)

manaH saMyamya = controls and

मनः संयम्य मत्- = मे (@former)

मनः संयम्य मच्-चित्तः = mind, thoughts, reason

मनः संयम्य मच्-चित्तो युक्तः = joined, yoked, connected; furnished with

मनः संयम्य मच्-चित्तो युक्त आसीत = he would sit

मनः संयम्य मच्-चित्तो युक्त आसीत मत्परः = having me has his highest goal

06028015

युञ्जन्न् एवं सदात्मानं योगी नियतमानसः en fr

युञ्जन्न् एवं सदा-'ऽत्मानं योगी नियत-मानसः en fr

yuJjan = (while) joining

yuJjann evam = thus, this way

युञ्जन्न् एवं सदा- = always

युञ्जन्न् एवं सदा-आत्मानम् = oneself; soul

युञ्जन्न् एवं सदा-'ऽत्मानं योगी = yogi (who has yoga)

युञ्जन्न् एवं सदा-'ऽत्मानं योगी niyata- = steady, invariable, firm, observant, prescribed, regular, customary

युञ्जन्न् एवं सदा-'ऽत्मानं योगी नियत-मानसः = mind, heart (@cyan)

zAntiM nirvANaparamAM matsaMsthAm adhigacchati en fr

शान्तिं निर्वाण-परमां मत्-संस्थाम् adhigacchati en fr

zAntim = peace of mind

zAntiM nirvANa- = extinction, liberation, enlightenment

zAntiM nirvANa-paramAm = highest, high, extreme

शान्तिं निर्वाण-परमां मत्- = मे (@former)

शान्तिं निर्वाण-परमां मत्-संस्थाम् adhigacchati = goes near

06028016

नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः en fr

n' .Aty-aznatas tu yogo 'sti na c' .aikAntam an-aznataH en fr

na = no, not, doesn't

n' ati- = too much; very

n' .Aty-aznataH = (one that is) eating

n' .Aty-aznatas tu = but, (ignore), and

n' .Aty-aznatas tu yogaH = yoga

n' .Aty-aznatas tu yogo asti = there is

n' .Aty-aznatas tu yogo 'sti na = no, not, doesn't

n' .Aty-aznatas tu yogo 'sti na ca = and

n' .Aty-aznatas tu yogo 'sti na c' ekAntam = all the time

n' .Aty-aznatas tu yogo 'sti na c' .aikAntam an- = non-, a-, an-

n' .Aty-aznatas tu yogo 'sti na c' .aikAntam an-aznataH = (one that is) eating

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन en fr

न c' .आति-स्वप्न-शीलस्य जाग्रतो n' .aiva c' .Arjuna en fr

na = no, not, doesn't

na ca = and

na c' ati- = too much; very

na c' .Ati-svapna- = dream, sleep

न c' .आति-स्वप्न-शीलस्य = that has the custom, that is used to

न c' .आति-स्वप्न-शीलस्य जाग्रतः = (one that) is awake; an insomniac

न c' .आति-स्वप्न-शीलस्य जाग्रतो na = no, not, doesn't

न c' .आति-स्वप्न-शीलस्य जाग्रतो n' eva = only; indeed; (@ignore)

न c' .आति-स्वप्न-शीलस्य जाग्रतो n' .aiva ca = and

न c' .आति-स्वप्न-शीलस्य जाग्रतो n' .aiva c' arjuna = pn (of a kind of tree, of a pANDava prince)

06028017

yuktAhAravihArasya yuktaceSTasya karmasu en fr

युक्त्'-आहार-विहारस्य युक्त-चेष्टस्य karmasu en fr

yukta- = joined, yoked, connected; furnished with; ready to

युक्त्'-आहार- = food

yukt'-AhAra-vihArasya = rest, distraction, entertainment

yukt'-AhAra-vihArasya yukta- = joined, yoked, connected; furnished with; ready to

युक्त्'-आहार-विहारस्य युक्त-चेष्टस्य = behaviour, activity

युक्त्'-आहार-विहारस्य युक्त-चेष्टस्य karmasu = work, action

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा en fr

yukta-svapn'-.Avabodhasya yogo bhavati duHkha-hA en fr

yukta- = joined, yoked, connected; furnished with; ready to

yukta-svapna- = dream, sleep

yukta-svapn'-avabodhasya = waking, being awake

युक्त-स्वप्न्'-.आवबोधस्य योगः = योग

yukta-svapn'-.Avabodhasya yogo bhavati = is, becomes, there is

yukta-svapn'-.Avabodhasya yogo bhavati duHkha- = pain

yukta-svapn'-.Avabodhasya yogo bhavati duHkha-hA = killer (@latter); the sound "hA"; alas!; wow; sigh

06028018

यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते en fr

यदा विनियतं चित्तम् आत्मन्य् एव्' .आवतिष्ठते en fr

यदा = when

yadA viniyatam = restrained

yadA viniyataM cittam = thinking, reason, mind

यदा विनियतं चित्तम् आत्मनि = oneself

yadA viniyataM cittam Atmany eva = only; indeed; (@ignore)

निःस्पृहः सर्वकामेभ्यो युक्त इत्य् उच्यते तदा en fr

निः-स्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा en fr

niH- = without, lacking, that has no (@former)

निः-स्पृहः = (@cyan) affection

niH-spRhaH sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

निः-स्पृहः सर्व-कामेभ्यः = desires

निः-स्पृहः सर्व-कामेभ्यो युक्तः = joined, yoked, connected; furnished with

निः-स्पृहः सर्व-कामेभ्यो yukta iti = (close quote); saying, thinking

निः-स्पृहः सर्व-कामेभ्यो yukta ity ucyate = is said

निः-स्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा = थेन्

06028019

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता en fr

यथा दीपो निवात-स्थो n' .एङ्गते s'' .ओपमा स्मृता en fr

yathA = like, the same way as, according to, so that (correlative of tathA)

यथा दीपः = लम्प्

yathA dIpo nivAta- = windless place

यथा दीपो निवात-स्थः = that is at

yathA dIpo nivAta-stho na = no, not, doesn't

यथा दीपो निवात-स्थो n' इङ्गते = shakes, moves, goes

यथा दीपो निवात-स्थो n' .एङ्गते sA = that one, she, it (@f)

यथा दीपो निवात-स्थो n' .एङ्गते s'' उपमा = like unto

यथा दीपो निवात-स्थो n' .एङ्गते s'' .ओपमा स्मृता = (was) remembered

योगिनो यतचित्तस्य युञ्जतो योगम् आत्मनः en fr

योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः en fr

योगिनः = योगि

yogino yata- = controlled, subdued (from yam); make effort! (from yat)

योगिनो यत-चित्तस्य युञ्जतो योगम् = योग

योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः = of oneself, from oneself, one's own

06028020

यत्रोपरमते चित्तं निरुद्धं योगसेवया en fr

यत्र्' .ओपरमते चित्तं निरुद्धं योग-सेवया en fr

yatra = wherever, the one in whom, the one in which, the place in which

yatr' .oparamate cittam = thinking, reason, mind

yatr' .oparamate cittaM niruddham = restrained, impeded, obstructed

यत्र्' .ओपरमते चित्तं निरुद्धं योग- = योग

यत्र्' .ओपरमते चित्तं निरुद्धं योग-सेवया = serving

यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति en fr

यत्र चैव्' आत्मना 'ऽत्मानं पश्यन्न् आत्मनि तुष्यति en fr

yatra = wherever, the one in whom, the one in which, the place in which

yatra caiva = and (ca + eva)

yatra caiv' AtmanA = by oneself

यत्र चैव्' आत्मना आत्मानम् = oneself; soul

यत्र चैव्' आत्मना 'ऽत्मानं pazyan = that sees

यत्र चैव्' आत्मना 'ऽत्मानं पश्यन्न् आत्मनि = oneself

यत्र चैव्' आत्मना 'ऽत्मानं पश्यन्न् आत्मनि तुष्यति = is pleased, enjoys

06028021

सुखम् आत्यन्तिकं यत् तद् बुद्धिग्राह्यम् अतीन्द्रियम् en fr

सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् at'-.Indriyam en fr

sukham = happiness, ease, pleasure, comfort

sukham AtyantikaM yat = the one which; because, as

sukham AtyantikaM yat tat = that, he, them, she, it; and then, so, therefore

sukham AtyantikaM yat tad buddhi- = intelligence, common sense, wisdom, understanding, power of reasoning

सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् = it should be accepted

सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् ati- = too much; very

सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् at'-indriyam = sense, organ

वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः en fr

vetti yatra na caiv' .आयं स्थितश् चलति तत्त्वतः en fr

vetti = knows

vetti yatra = wherever, the one in whom, the one in which, the place in which

vetti yatra na = no, not, doesn't

vetti yatra na caiva = and (ca + eva)

vetti yatra na caiv' ayam = this (m. su)

vetti yatra na caiv' .AyaM sthitaH = waiting, standing, staying, that is at

vetti yatra na caiv' .आयं स्थितश् चलति तत्त्वतः = as it is, truly

06028022

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः en fr

यं लब्ध्वा c' .आपरं लाभं मन्यते n' .आधिकं ततः en fr

yam = the one whom

yaM labdhvA = got and

yaM labdhvA ca = and

yaM labdhvA c' aparam = another one; western; posterior

यं लब्ध्वा c' .आपरं लाभम् = a getting, obtention

यं लब्ध्वा c' .आपरं लाभं manyate = thinks

यं लब्ध्वा c' .आपरं लाभं manyate na = no, not, doesn't

यं लब्ध्वा c' .आपरं लाभं manyate n' adhikam = additional one

यं लब्ध्वा c' .आपरं लाभं मन्यते n' .आधिकं ततः = and then; from it; and from there; then; from then on

यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते en fr

यस्मिन् स्थितो न दुःखेन गुरुणा 'पि विचाल्यते en fr

yasmin = the one in which, that in which

yasmin sthitaH = waiting, standing, staying, that is at

yasmin sthito na = no, not, doesn't

यस्मिन् स्थितो न दुःखेन = by suffering, with suffering

यस्मिन् स्थितो न दुःखेन गुरुणा = teacher

यस्मिन् स्थितो न दुःखेन गुरुणा api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

यस्मिन् स्थितो न दुःखेन गुरुणा 'पि विचाल्यते = is not made to shake

06028023

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् en fr

तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् en fr

tam = him; it; that

taM vidyAt = let him know, be it known

taM vidyAd duHkha- = pain

तं विद्याद् दुःख-संयोग-viyogam = separation

तं विद्याद् दुःख-संयोग-वियोगं योग- = योग

sa nizcayena yoktavyo yogo 'nirviNNacetasA en fr

sa nizcayena yoktavyo yogo '-nirviNNa-cetasA en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa nizcayena = for sure

स निश्चयेन योक्तव्यो योगः = योग

sa nizcayena yoktavyo yogo '-a- = non-, a-, an-

sa nizcayena yoktavyo yogo '-nirviNNa-cetasAcetasA = mind

06028024

संकल्पप्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः en fr

संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः en fr

saMkalpa- = intention, imagination; idea or expectation of any advantage

saMkalpa-prabhavAn kAmAn = that want (@latter); desires

संकल्प-प्रभवान् कामांस् त्यक्त्वा = throw away and

संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् = all

संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः = completely (a-zeSa-tas : with nothing left)

manasaivendriyagrAmaM viniyamya samantataH en fr

manas'' .aiv' .endriya-grAmaM viniyamya samantataH en fr

manasA = with mind

manas'' eva = only; indeed; (@ignore)

manas'' .aiv' indriya- = sense, organ

manas'' .aiv' .endriya-grAmam = village

manas'' .aiv' .endriya-grAmaM viniyamya = restrained and

manas'' .aiv' .endriya-grAmaM viniyamya samantataH = all around

06028025

शनैः शनैर् उपरमेद् बुद्ध्या धृतिगृहीतया en fr

शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया en fr

zanaiH = slowly, gradually

zanaiH zanaiH = slowly, gradually

शनैः शनैर् उपरमेद् बुद्ध्या = intelligence, common sense, wisdom, understanding, power of reasoning

शनैः शनैर् उपरमेद् बुद्ध्या धृति- = firmness, constancy, resolution, will, command

आत्मसंस्थं मनः कृत्वा न किं cid api cintayet en fr

आत्म-संस्थं मनः कृत्वा न किं cid api cintayet en fr

Atma- = oneself; soul

Atma-saMsthaM manaH = mind (@n as-)

आत्म-संस्थं मनः कृत्वा = did and

आत्म-संस्थं मनः कृत्वा na = no, not, doesn't

आत्म-संस्थं मनः कृत्वा na kim = what?, which one?; why? ; (shows that question starts)

आत्म-संस्थं मनः कृत्वा न किं cit = any-, some- (turns who into someone etc.)

आत्म-संस्थं मनः कृत्वा न किं cid api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

आत्म-संस्थं मनः कृत्वा न किं cid api cintayet = would think

06028026

yato yato nizcarati manaz caJcalam asthiram en fr

yato yato nizcarati manaz caJcalam a-sthiram en fr

yataH = since, because; that from which

yato yataH = since, because; that from which

यतो यतो निश्चरति मनः = mind (@n as-)

yato yato nizcarati manaz caJcalam = unsteadiness, instability

yato yato nizcarati manaz caJcalam a- = non-, a-, an-

यतो यतो निश्चरति मनश् चञ्चलम् a-स्थिरम् = firm

tatas tato niyamyaitad Atmany eva vazaM nayet en fr

tatas tato niyamy' .aitad Atmany eva vazaM nayet en fr

tataH = and then; from it; and from there; then; from then on

tatas tataH = and then; from it; and from there; then; from then on

tatas tato niyamya = control and, repress and

tatas tato niyamy' etat = this

tatas tato niyamy' .aitad Atmani = oneself

tatas tato niyamy' .aitad Atmany eva = only; indeed; (@ignore)

tatas tato niyamy' .aitad Atmany eva vazam = power, control

tatas tato niyamy' .aitad Atmany eva vazaM nayet = would lead, would carry

06028027

प्रशान्तमनसं ह्य् एनं योगिनं sukham uttamam en fr

प्रशान्त-मनसं ह्य् एनं योगिनं sukham uttamam en fr

prazAnta- = calm

prazAnta-manasam = (@cyan) mind

prazAnta-manasaM hi = because; (@ignore)

prazAnta-manasaM hy enam = this one, him, it

प्रशान्त-मनसं ह्य् एनं योगिनम् = योगि

प्रशान्त-मनसं ह्य् एनं योगिनं sukham = happiness, ease, pleasure, comfort

प्रशान्त-मनसं ह्य् एनं योगिनं sukham uttamam = best

उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् en fr

उपैति शान्त-रजसं ब्रह्म-भूतम् a-कल्मषम् en fr

upaiti = goes near; becomes

upaiti zAnta- = calmed down

upaiti zAnta-rajasaM brahma- = pn

उपैति शान्त-रजसं ब्रह्म-भूतम् = being; been; the past

उपैति शान्त-रजसं ब्रह्म-भूतम् a- = non-, a-, an-

उपैति शान्त-रजसं ब्रह्म-भूतम् a-कल्मषम् = sin; stain; spotted; filth

06028028

युञ्जन्न् एवं सदात्मानं योगी विगतकल्मषः en fr

युञ्जन्न् एवं सदा 'ऽत्मानं योगी विगत-कल्मषः en fr

yuJjan = (while) joining

yuJjann evam = thus, this way

युञ्जन्न् एवं सदा = always

युञ्जन्न् एवं सदा आत्मानम् = oneself; soul

युञ्जन्न् एवं सदा 'ऽत्मानं योगी = yogi (who has yoga)

युञ्जन्न् एवं सदा 'ऽत्मानं योगी vigata- = who no longer has (@former)

युञ्जन्न् एवं सदा 'ऽत्मानं योगी विगत-कल्मषः = sin; stain; spotted; filth

sukhena brahmasaMsparzam atyantaM sukham aznute en fr

सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं sukham aznute en fr

sukhena = happiness, ease, pleasure, comfort

sukhena brahma- = pn

sukhena brahma-saMsparzam atyantam = completely, extremely

सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं sukham = happiness, ease, pleasure, comfort

सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं sukham aznute = enjoys, eats, experiences; gets to, arrives, reaches

06028029

सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि en fr

सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि c' Atmani en fr

sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

sarva-bhUta- = (that has) become; a being, creature; a ghost, goblin

sarva-bhUta-stham = that is at

सर्व-भूत-स्थम् आत्मानम् = oneself; soul

सर्व-भूत-स्थम् आत्मानं sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि = beings

सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि ca = and

सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि c' आत्मनि = oneself

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः en fr

ईक्षते योग-युक्त्'-आत्मा सर्वत्र सम-दर्शनः en fr

IkSate = sees

ईक्षते योग- = योग

IkSate yoga-yukta- = joined, yoked, connected; furnished with; ready to

ईक्षते योग-युक्त्'-आत्मा = oneself; soul

ईक्षते योग-युक्त्'-आत्मा सर्वत्र = everywhere

ईक्षते योग-युक्त्'-आत्मा sarvatra sama- = same; equal; peer; equanimous

ईक्षते योग-युक्त्'-आत्मा सर्वत्र सम-दर्शनः = looks, seeing

06028030

यो मां पश्यति सर्वत्र सर्वं ca mayi pazyati en fr

यो मां पश्यति सर्वत्र सर्वं ca mayi pazyati en fr

yaH = the one that

yo mAm = (has am) me

yo mAM pazyati = sees

यो मां पश्यति सर्वत्र = everywhere

yo mAM pazyati sarvatra sarvam = whole, entire, all

यो मां पश्यति सर्वत्र सर्वं ca = and

यो मां पश्यति सर्वत्र सर्वं ca mayi = in me, about me

यो मां पश्यति सर्वत्र सर्वं ca mayi pazyati = sees

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति en fr

तस्य्' .आहं न प्रणश्यामि स च मे न प्रणश्यति en fr

tasya = his, its

tasy' aham = (has su) I, I am

tasy' .AhaM na = no, not, doesn't

तस्य्' .आहं न प्रणश्यामि = I am lost, ruined, destroyed; I disappear

तस्य्' .आहं न प्रणश्यामि sa = that one, he, it (only used before consonant); with (when @former)

तस्य्' .आहं न प्रणश्यामि sa ca = and

तस्य्' .आहं न प्रणश्यामि sa ca me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

तस्य्' .आहं न प्रणश्यामि sa ca me na = no, not, doesn't

तस्य्' .आहं न प्रणश्यामि स च मे न प्रणश्यति = perishes, is destroyed

06028031

सर्वभूतस्थितं यो मां भजत्य् एकत्वम् आस्थितः en fr

सर्व-भूत-स्थितं यो मां भजत्य् एक-त्वम् आस्थितः en fr

sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

sarva-bhUta- = (that has) become; a being, creature; a ghost, goblin

sarva-bhUta-sthitam = waiting, standing, staying, that is at

सर्व-भूत-स्थितं यः = the one that

सर्व-भूत-स्थितं यो माम् = (हस् अम्) मे

सर्व-भूत-स्थितं यो मां bhajati = serves

सर्व-भूत-स्थितं यो मां bhajaty eka- = one; lone, alone

सर्व-भूत-स्थितं यो मां bhajaty eka-tvam = you (has su); -ness, -hood, -ship (affix)

सर्व-भूत-स्थितं यो मां भजत्य् एक-त्वम् आस्थितः = firmly established

सर्वथा वर्तमानो ऽपि स योगी mayi vartate en fr

सर्वथा वर्तमानो ऽपि स योगी mayi vartate en fr

sarvathA = in all ways, by all means, at any rate, altogether (na sarvathA is not at all)

sarvathA vartamAnaH = that does

sarvathA vartamAno api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

sarvathA vartamAno 'pi sa = that one, he, it (only used before consonant); with (when @former)

सर्वथा वर्तमानो ऽपि स योगी = yogi (who has yoga)

सर्वथा वर्तमानो ऽपि स योगी mayi = in me, about me

सर्वथा वर्तमानो ऽपि स योगी mayi vartate = happens, turns out to, spins

06028032

Atmaupamyena sarvatra samaM pazyati yo 'rjuna en fr

आत्म्'-औपम्येन सर्वत्र समं pazyati yo 'rjuna en fr

Atma- = oneself; soul

Atm'-aupamyena = resemblance, being like

Atm'-aupamyena sarvatra = everywhere

Atm'-aupamyena sarvatra samam = same; equanimous

आत्म्'-औपम्येन सर्वत्र समं pazyati = sees

आत्म्'-औपम्येन सर्वत्र समं पश्यति यः = the one that

आत्म्'-औपम्येन सर्वत्र समं pazyati yo arjuna = pn (of a kind of tree, of a pANDava prince)

सुखं वा यदि वा दुःखं स योगी परमो मतः en fr

सुखं वा यदि वा दुःखं स योगी परमो मतः en fr

sukham = happiness, ease, pleasure, comfort

sukhaM vA = or; maybe

सुखं वा यदि = if

sukhaM vA yadi vA = or; maybe

सुखं वा यदि वा दुःखम् = pain, suffering

सुखं वा यदि वा दुःखं sa = that one, he, it (only used before consonant); with (when @former)

सुखं वा यदि वा दुःखं स योगी = yogi (who has yoga)

सुखं वा यदि वा दुःखं स योगी परमः = highest, high, extreme

सुखं वा यदि वा दुःखं स योगी परमो मतः = thought, considered

06028033

arjuna uvAca en fr

arjuna uvAca en fr

arjunaH = pn (of a kind of tree, of a pANDava prince)

arjuna uvAca = said

यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन en fr

यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन en fr

yaH = the one that

yo ayam = this (m. su)

यो ऽयं योगः = योग

यो ऽयं योगस् त्वया = by you

यो ऽयं योगस् त्वया प्रोक्तः = said

यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन = pn (of kRSNa)

एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् en fr

एतस्य्' .आहं न पश्यामि चञ्चल-त्वात् स्थितिं स्थिराम् en fr

etasya = this

etasy' aham = (has su) I, I am

etasy' .AhaM na = no, not, doesn't

एतस्य्' .आहं न पश्यामि = i see

एतस्य्' .आहं न पश्यामि चञ्चल- = unsteadiness, instability

एतस्य्' .आहं न पश्यामि चञ्चल-त्वात् = -ness, -ship, -hood (affix)

एतस्य्' .आहं न पश्यामि चञ्चल-त्वात् sthitim = deposit

एतस्य्' .आहं न पश्यामि चञ्चल-त्वात् स्थितिं स्थिराम् = firm

06028034

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् en fr

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् en fr

caJcalam = unsteadiness, instability

caJcalaM hi = because; (@ignore)

caJcalaM hi manaH = mind (@n as-)

चञ्चलं हि मनः कृष्ण = pn

चञ्चलं हि मनः कृष्ण प्रमाथि = powerful

चञ्चलं हि मनः कृष्ण प्रमाथि balavat = strong, forceful, forcefully

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् = firm

तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् en fr

तस्य्' .आहं निग्रहं मन्ये वायोर् इव सु-दुष्करम् en fr

tasya = his, its

tasy' aham = (has su) I, I am

tasy' .AhaM nigraham = (act of) restraining, to restrain

tasy' .AhaM nigrahaM manye = I think

तस्य्' .आहं निग्रहं मन्ये वायोः = wind

तस्य्' .आहं निग्रहं मन्ये वायोर् इव = लिके (@enclitic)

तस्य्' .आहं निग्रहं मन्ये वायोर् iva su- = good (@former); very (@former)

तस्य्' .आहं निग्रहं मन्ये वायोर् इव सु-दुष्करम् = hard to do

06028035

zrIbhagavAn uvAca en fr

zrIbhagavAn uvAca en fr

zrIbhagavAn = blessed lord

zrIbhagavAn uvAca = said

असंशयं महाबाहो मनो दुर्निग्रहं calam en fr

a-संशयं महाबाहो@ मनो दुर्-निग्रहं calam en fr

a- = non-, a-, an-

a-saMzayam = doubt

a-saMzayaM mahAbAho = hey strong dude

a-saMzayaM mahAbAho@ manaH = mind (@n as-)

a-संशयं महाबाहो@ मनो दुः- = hard to (only @former), bad

a-saMzayaM mahAbAho@ mano dur-nigraham = (act of) restraining, to restrain

a-संशयं महाबाहो@ मनो दुर्-निग्रहं calam = moving, unstable

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते en fr

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते en fr

abhyAsena = practice

abhyAsena tu = but, (ignore), and

abhyAsena tu kaunteya = pn (of the three sons of kuntI)

अभ्यासेन तु कौन्तेय वैराग्येण = renunciation

अभ्यासेन तु कौन्तेय वैराग्येण ca = and

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते = is grasped

06028036

असंयतात्मना योगो दुष्प्राप इति मे मतिः en fr

a-संयत्'-आत्मना योगो दुष्प्राप इति मे मतिः en fr

a- = non-, a-, an-

a-saMyata- = restrained

a-saMyat'-AtmanA = by oneself

a-संयत्'-आत्मना योगः = योग

a-संयत्'-आत्मना योगो दुष्प्रापः = hard to get (at)

a-संयत्'-आत्मना योगो दुष्प्राप iti = (close quote); saying, thinking

a-संयत्'-आत्मना योगो दुष्प्राप iti me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

a-संयत्'-आत्मना योगो दुष्प्राप इति मे मतिः = thought, opinion, intention

वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः en fr

वश्य्'-आत्मना तु यतता शक्यो ऽवाप्तुम् उपायतः en fr

vazya- = that is undercontrol

vazy'-AtmanA = by oneself

vazy'-AtmanA tu = but, (ignore), and

वश्य्'-आत्मना तु यतता = (that is) striving

वश्य्'-आत्मना तु यतता शक्यः = (is) possible

वश्य्'-आत्मना तु यतता शक्यो अवाप्तुम् = to get (at)

06028037

arjuna uvAca en fr

arjuna uvAca en fr

arjunaH = pn (of a kind of tree, of a pANDava prince)

arjuna uvAca = said

अयतिः श्रद्धयोपेतो योगाच् चलितमानसः en fr

a-यतिः श्रद्धय्'' .ओपेतो योगाच् चलित-मानसः en fr

a- = non-, a-, an-

a-yatiH = controller, restrainer, tamer; an ascetic

a-yatiH zraddhayA = with trust, with self-reliance, with faith

a-yatiH zraddhay'' upetaH = full of; that has

a-यतिः श्रद्धय्'' .ओपेतो योगात् = than an act; from joining; because of magic

a-यतिः श्रद्धय्'' .ओपेतो योगाच् calita- = moving unsteadily

a-यतिः श्रद्धय्'' .ओपेतो योगाच् चलित-मानसः = mind, heart (@cyan)

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण gacchati en fr

a-प्राप्य योग-संसिद्धिं कां गतिं कृष्ण gacchati en fr

a- = non-, a-, an-

a-prApya = after getting (Apnoti)

a-प्राप्य योग- = योग

a-prApya yoga-saMsiddhim = total success; enlightenment

a-प्राप्य योग-संसिद्धिं काम् = which one, who

a-प्राप्य योग-संसिद्धिं कां gatim = way, road, place

a-प्राप्य योग-संसिद्धिं कां गतिं कृष्ण = pn

a-प्राप्य योग-संसिद्धिं कां गतिं कृष्ण gacchati = goes

06028038

kaccin nobhayavibhraSTaz chinnAbhram iva nazyati en fr

kaccin@ n' .obhaya-vibhraSTaz chinn'-.Abhram iva nazyati en fr

kaccit = maybe...?; a bit

kaccin@ na = no, not, doesn't

kaccin@ n' ubhaya- = both

kaccin@ n' .obhaya-vibhraSTaH = broken off from, fallen from

kaccin@ n' .obhaya-vibhraSTaz chinna- = cut off

kaccin@ n' .obhaya-vibhraSTaz chinn'-abhram = cloud

कच्चिन्@ n' .ओभय-विभ्रष्टश् छिन्न्'-.आभ्रम् इव = लिके (@enclitic)

kaccin@ n' .obhaya-vibhraSTaz chinn'-.Abhram iva nazyati = perishes, is destroyed

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः pathi en fr

a-प्रतिष्ठो महाबाहो@ विमूढो ब्रह्मणः pathi en fr

a- = non-, a-, an-

a-pratiSTho mahAbAho = hey strong dude

a-प्रतिष्ठो महाबाहो@ विमूढः = confused, foolish

a-प्रतिष्ठो महाबाहो@ विमूढो ब्रह्मणः = of brahman- (m. or n.)

a-प्रतिष्ठो महाबाहो@ विमूढो ब्रह्मणः pathi = road, way, path (pathin-)

06028039

एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः en fr

एतन्@ मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः en fr

etat = this

etan@ me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

etan@ me saMzayam = doubt

एतन्@ मे संशयं कृष्ण = pn

एतन्@ मे संशयं कृष्ण chettum = to cut

एतन्@ मे संशयं कृष्ण छेत्तुम् अर्हसि = यौ should

एतन्@ मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः = completely (a-zeSa-tas : with nothing left)

त्वद् अन्यः संशयस्यास्य छेत्ता na hy upapadyate en fr

त्वद् अन्यः संशयस्य्' .आस्य छेत्ता na hy upapadyate en fr

tvat = you (@singular, @former)

tvad anyaH = another one, someone else

tvad anyaH saMzayasya = doubt

tvad anyaH saMzayasy' asya = this one's, to this, of this

त्वद् अन्यः संशयस्य्' .आस्य छेत्ता = cutter

त्वद् अन्यः संशयस्य्' .आस्य छेत्ता na = no, not, doesn't

त्वद् अन्यः संशयस्य्' .आस्य छेत्ता na hi = because; (@ignore)

त्वद् अन्यः संशयस्य्' .आस्य छेत्ता न ह्य् उपपद्यते = befits

06028040

zrIbhagavAn uvAca en fr

zrIbhagavAn uvAca en fr

zrIbhagavAn = blessed lord

zrIbhagavAn uvAca = said

पार्थ नैवेह नामुत्र विनाशस् tasya vidyate en fr

पार्थ n' .ऐव्' .एह n' .आमुत्र विनाशस् tasya vidyate en fr

pArtha = pn (of the three sons of kuntI)

pArtha na = no, not, doesn't

pArtha n' eva = only; indeed; (@ignore)

pArtha n' .aiv' iha = here; in this world

pArtha n' .aiv' .eha na = no, not, doesn't

pArtha n' .aiv' .eha n' amutra = there; in the other world

पार्थ n' .ऐव्' .एह n' .आमुत्र विनाशः = destruction

पार्थ n' .ऐव्' .एह n' .आमुत्र विनाशस् tasya = his, its

पार्थ n' .ऐव्' .एह n' .आमुत्र विनाशस् tasya vidyate = there is; it is known

न हि कल्याणकृत् कश् चिद् दुर्गतिं तात gacchati en fr

न हि कल्याण-कृत् कश् चिद् दुर्गतिं तात gacchati en fr

na = no, not, doesn't

na hi = because; (@ignore)

na hi kalyANa- = good, beautiful, nice, virtuous

न हि कल्याण-कृत् = doer, maker

न हि कल्याण-कृत् कः = who? which one?

न हि कल्याण-कृत् kaz cit = any-, some- (turns who into someone etc.)

न हि कल्याण-कृत् कश् चिद् दुर्गतिम् = बद् way

न हि कल्याण-कृत् कश् चिद् दुर्गतिं तात = bro, dad, sonny

न हि कल्याण-कृत् कश् चिद् दुर्गतिं तात gacchati = goes

06028041

प्राप्य पुण्यकृताल्~ लोकान् उषित्वा शाश्वतीः समाः en fr

प्राप्य पुण्य-कृता&l लोकान् उषित्वा शाश्वतीः समाः en fr

prApya = after getting (Apnoti)

prApya puNya- = religious merit; holy, saintly

प्राप्य पुण्य-कृतान् = दोने

प्राप्य पुण्य-कृता&l लोकान् = worlds; everybody

प्राप्य पुण्य-कृता&l लोकान् उषित्वा = lives and (root vas)

प्राप्य पुण्य-कृता&l लोकान् उषित्वा शाश्वतीः = long (time)

प्राप्य पुण्य-कृता&l लोकान् उषित्वा शाश्वतीः समाः = equal, comparable, peer

शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते en fr

शुचीनां श्रीमतां गेहे योग-भ्रष्टो ऽभिजायते en fr

zucInAm = clean

zucInAM zrImatAm = shining, glorious, rich, handsome

zucInAM zrImatAM gehe = house

शुचीनां श्रीमतां गेहे योग- = योग

शुचीनां श्रीमतां गेहे योग-भ्रष्टः = (has) fallen

शुचीनां श्रीमतां गेहे योग-भ्रष्टो अभिजायते = overcomes, conquers; is reborn

06028042

अथ वा योगिनाम् एव कुले भवति धीमताम् en fr

अथ वा योगिनाम् एव कुले भवति धीमताम् en fr

atha = then, and then

atha vA = or; maybe

अथ वा योगिनाम् = योगि

atha vA yoginAm eva = only; indeed; (@ignore)

अथ वा योगिनाम् एव कुले = family

atha vA yoginAm eva kule bhavati = is, becomes, there is

अथ वा योगिनाम् एव कुले भवति धीमताम् = of smart folks

एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् en fr

एतद् @धि दुर्लभ-तरं लोके जन्म यद् ईदृशम् en fr

etat = this

etad hi = because; (@ignore)

etad @dhi durlabha- = hard to get

etad @dhi durlabha-taram = most, -est; very

एतद् @धि दुर्लभ-तरं loke = world; everybody, citizens, people

एतद् @धि दुर्लभ-तरं loke janma = birth; lifetime, life

एतद् @धि दुर्लभ-तरं loke janma yat = the one which; because, as

एतद् @धि दुर्लभ-तरं लोके जन्म यद् ईदृशम् = such a

06028043

tatra taM buddhisaMyogaM labhate paurvadehikam en fr

तत्र तं बुद्धि-संयोगं labhate paurvadehikam en fr

tatra = there, in that, on it, about that subject

tatra tam = him; it; that

tatra taM buddhi- = intelligence, common sense, wisdom, understanding, power of reasoning

तत्र तं बुद्धि-संयोगम् = joining

तत्र तं बुद्धि-संयोगं labhate = gets

तत्र तं बुद्धि-संयोगं labhate paurvadehikam = belonging to a previous life

यतते च ततो भूयः संसिद्धौ kurunandana en fr

यतते च ततो भूयः संसिद्धौ kuru-nandana en fr

yatate = strives

yatate ca = and

yatate ca tataH = and then; from it; and from there; then; from then on

यतते च ततो भूयः = more, even more; again

यतते च ततो भूयः संसिद्धौ = in success

यतते च ततो भूयः संसिद्धौ kuru- = do!, make!; pn (of a country and royal family)

यतते च ततो भूयः संसिद्धौ kuru-nandana = son

06028044

पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः en fr

पूर्व्'-.आभ्यासेन तेन्' .ऐव ह्रियते ह्य् अवशो ऽपि सः en fr

pUrva- = previous; eastern

pUrv'-abhyAsena = practice

pUrv'-.AbhyAsena tena = by him, by it; that's why

pUrv'-.AbhyAsena ten' eva = only; indeed; (@ignore)

pUrv'-.AbhyAsena ten' .aiva hriyate = is taken away

pUrv'-.AbhyAsena ten' .aiva hriyate hi = because; (@ignore)

पूर्व्'-.आभ्यासेन तेन्' .ऐव ह्रियते ह्य् अवशः = powerless

pUrv'-.AbhyAsena ten' .aiva hriyate hy avazo api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

पूर्व्'-.आभ्यासेन तेन्' .ऐव ह्रियते ह्य् अवशो ऽपि सः = he, that one, it (never used before consonant)

जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते en fr

jijJAsur api yogasya zabda-brahm' .Ativartate en fr

jijJAsuH = one that wants to know

jijJAsur api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

जिज्ञासुर् अपि योगस्य = योग

jijJAsur api yogasya zabda- = word, sound

jijJAsur api yogasya zabda-brahma = pn

jijJAsur api yogasya zabda-brahm' ativartate = goes beyond

06028045

प्रयत्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः en fr

प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः en fr

prayatnAt = by effort

prayatnAd yatamAnaH = that strives

prayatnAd yatamAnas tu = but, (ignore), and

प्रयत्नाद् यतमानस् तु योगी = yogi (who has yoga)

प्रयत्नाद् यतमानस् तु योगी संशुद्ध- = wholly cleaned

प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः = fault, defect

अनेकजन्मसंसिद्धस् ततो याति परां gatim en fr

अनेक-जन्म-संसिद्धस् ततो याति परां gatim en fr

aneka- = many

aneka-janma- = birth; lifetime, life

aneka-janma-saMsiddhaH = fully or thoroughly performed or accomplished

अनेक-जन्म-संसिद्धस् ततः = and then; from it; and from there; then; from then on

अनेक-जन्म-संसिद्धस् ततो याति = goes

अनेक-जन्म-संसिद्धस् ततो याति पराम् = highest, high

अनेक-जन्म-संसिद्धस् ततो याति परां gatim = way, road, place

06028046

तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः en fr

तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः en fr

tapasvibhyaH = ascetics

tapasvibhyo adhikaH = better than, surpassing

tapasvibhyo 'dhiko yogI = yogi (who has yoga)

तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यः = jnanayogis (a kind of yogis)

तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतः = thought, considered

तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो अधिकः = better than, surpassing

कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन en fr

कर्मिभ्यश् c' .आधिको योगी तस्माद् योगी bhav' .Arjuna en fr

karmibhyaH = karmayogis (a kind of yogis)

karmibhyaz ca = and

karmibhyaz c' adhikaH = better than, surpassing

karmibhyaz c' .Adhiko yogI = yogi (who has yoga)

कर्मिभ्यश् c' .आधिको योगी तस्मात् = therefore; from it; from that

कर्मिभ्यश् c' .आधिको योगी तस्माद् योगी = yogi (who has yoga)

कर्मिभ्यश् c' .आधिको योगी तस्माद् योगी bhava = be!, become!

कर्मिभ्यश् c' .आधिको योगी तस्माद् योगी bhav' arjuna = pn (of a kind of tree, of a pANDava prince)

06028047

योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना en fr

yoginAm api sarveSAM mad-gaten' .Antar-AtmanA en fr

योगिनाम् = योगि

yoginAm api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

yoginAm api sarveSAm = all

योगिनाम् अपि सर्वेषां मत्- = मे (@former)

yoginAm api sarveSAM mad-gatena = went into; gone into, that is in

yoginAm api sarveSAM mad-gaten' antar- = inner, inside

yoginAm api sarveSAM mad-gaten' .Antar-AtmanA = by oneself

श्रद्धावान् भजते यो मां स मे युक्ततमो मतः en fr

श्रद्धावान् भजते यो मां स मे युक्त-तमो मतः en fr

zraddhAvAn = (one) that has trust, self-confidence

zraddhAvAn bhajate = serves, works for

zraddhAvAn bhajate yaH = the one that

श्रद्धावान् भजते यो माम् = (हस् अम्) मे

श्रद्धावान् भजते यो मां sa = that one, he, it (only used before consonant); with (when @former)

श्रद्धावान् भजते यो मां sa me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

श्रद्धावान् भजते यो मां sa me yukta- = joined, yoked, connected; furnished with; ready to

श्रद्धावान् भजते यो मां स मे युक्त-तमः = darkness; pn (one of the three guNas)

श्रद्धावान् भजते यो मां स मे युक्त-तमो मतः = thought, considered

index of webgloss files