bhag07 webgloss

06029001

zrIbhagavAn uvAca en fr

zrIbhagavAn uvAca en fr

zrIbhagavAn = blessed lord

zrIbhagavAn uvAca = said

मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः en fr

मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मद्-आश्रयः en fr

mayi = in me, about me

mayy Asakta- = fastened to, attached to

mayy Asakta-manAH = mind (@cyan)

मय्य् आसक्त-मनाः पार्थ = pn (of the three sons of kuntI)

मय्य् आसक्त-मनाः पार्थ योगम् = योग

मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् = (while) joining

मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मत्- = मे (@former)

मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मद्-आश्रयः = shelter

असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु en fr

असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु en fr

asaMzayam = no doubt

asaMzayaM samagram = complete, completely

असंशयं समग्रं माम् = (हस् अम्) मे

असंशयं समग्रं मां यथा = like, the same way as, according to, so that (correlative of tathA)

असंशयं समग्रं मां यथा ज्ञास्यसि = you will know

असंशयं समग्रं मां यथा ज्ञास्यसि tat = that, he, them, she, it; and then, so, therefore

असंशयं समग्रं मां यथा ज्ञास्यसि तच् शृणु = listen!

06029002

ज्ञानं ते ऽहं सविज्ञानम् इदं वक्ष्याम्य् अशेषतः en fr

ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः en fr

ज्ञानम् = knowledge

jJAnaM te = they; your (enclitic); to you (enclitic)

ज्ञानं ते अहम् = (हस् सु) I, I अम्

jJAnaM te 'haM sa- = that one, he, it (only used before consonant); with (when @former)

ज्ञानं ते ऽहं स-विज्ञानम् = knowledge, wisdom

ज्ञानं ते ऽहं स-विज्ञानम् idam = this

ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्यामि = I will say

ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः = completely (a-zeSa-tas : with nothing left)

यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते en fr

यज् ज्ञात्वा n' .एह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते en fr

yat = the one which; because, as

yaj jJAtvA = know and

yaj jJAtvA na = no, not, doesn't

yaj jJAtvA n' iha = here; in this world

यज् ज्ञात्वा n' .एह भूयः = more, even more; again

यज् ज्ञात्वा n' .एह भूयो anyat = another one, something else

यज् ज्ञात्वा n' .एह भूयो ऽन्यज् ज्ञातव्यम् = if must be known

यज् ज्ञात्वा n' .एह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते = it remains, it is left

06029003

manuSyANAM sahasreSu kaz cid yatati siddhaye en fr

manuSyANAM sahasreSu kaz cid yatati siddhaye en fr

manuSyANAm = of humans

manuSyANAM sahasreSu = among thousands

manuSyANAM sahasreSu kaH = who? which one?

manuSyANAM sahasreSu kaz cit = any-, some- (turns who into someone etc.)

manuSyANAM sahasreSu kaz cid yatati = strives

manuSyANAM sahasreSu kaz cid yatati siddhaye = success, perfection, enlightenment; accomplishment, power (esp. superpower)

यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः en fr

यतताम् अपि सिद्धानां कश् चिन्@ मां वेत्ति तत्त्वतः en fr

yatatAm = that strive, while striving

yatatAm api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

yatatAm api siddhAnAm = the siddhas (a superhuman race)

यतताम् अपि सिद्धानां कः = who? which one?

yatatAm api siddhAnAM kaz cit = any-, some- (turns who into someone etc.)

यतताम् अपि सिद्धानां कश् चिन्@ माम् = (हस् अम्) मे

यतताम् अपि सिद्धानां कश् चिन्@ मां वेत्ति = knows

यतताम् अपि सिद्धानां कश् चिन्@ मां वेत्ति तत्त्वतः = as it is, truly

06029004

भूमिर् आपो ऽनलो वायुः खं mano buddhir eva ca en fr

भूमिर् आपो ऽनलो वायुः खं mano buddhir eva ca en fr

bhUmiH = earth, ground, land

bhUmir ApaH = waters (always plural)

भूमिर् आपो अनलः = fire

भूमिर् आपो ऽनलो वायुः = wind

भूमिर् आपो ऽनलो वायुः kham = sky

भूमिर् आपो ऽनलो वायुः खं मनः = mind (@n as-)

भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिः = intelligence, common sense, wisdom, understanding, power of reasoning

भूमिर् आपो ऽनलो वायुः खं mano buddhir eva = only; indeed; (@ignore)

भूमिर् आपो ऽनलो वायुः खं mano buddhir eva ca = and

अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा en fr

अहंकार इत्' .ईयं मे भिन्ना प्रकृतिर् अष्टधा en fr

ahaMkAraH = egoism; sense of identity

ahaMkAra iti = (close quote); saying, thinking

ahaMkAra it' iyam = this

ahaMkAra it' .IyaM me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

अहंकार इत्' .ईयं मे भिन्ना = split, divided

अहंकार इत्' .ईयं मे भिन्ना प्रकृतिः = matter, nature

अहंकार इत्' .ईयं मे भिन्ना प्रकृतिर् अष्टधा = eightfold, made of eight parts

06029005

अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् en fr

apar'' .eyam itas tv अन्यां प्रकृतिं विद्धि मे पराम् en fr

aparA = higher, another

apar'' iyam = this

apar'' .eyam itaH = from here

apar'' .eyam itas tu = but, (ignore), and

apar'' .eyam itas tv anyAm = another

apar'' .eyam itas tv anyAM prakRtim = matter, Nature

apar'' .eyam itas tv anyAM prakRtiM viddhi = you should know (I tell you)

apar'' .eyam itas tv anyAM prakRtiM viddhi me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

apar'' .eyam itas tv अन्यां प्रकृतिं विद्धि मे पराम् = highest, high

जीवभूतां महाबाहो ययेदं धार्यते jagat en fr

जीव-भूतां महाबाहो@ यय्'' .एदं धार्यते jagat en fr

jIva- = living soul

jIva-bhUtAm = turned into

jIva-bhUtAM mahAbAho = hey strong dude

जीव-भूतां महाबाहो@ यया = she by whom; and by her

jIva-bhUtAM mahAbAho@ yay'' idam = this

जीव-भूतां महाबाहो@ यय्'' .एदं धार्यते = is supported

जीव-भूतां महाबाहो@ यय्'' .एदं धार्यते jagat = universe

06029006

एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय en fr

etad-yonIni bhUtAni sarvAN' .Ity upadhAraya en fr

etat- = this

etad-yonIni = coming from

etad-yonIni bhUtAni = beings

एतद्-योनीनि भूतानि सर्वाणि = all

एतद्-योनीनि भूतानि सर्वां' iti = (close quote); saying, thinking

etad-yonIni bhUtAni sarvAN' .Ity upadhAraya = know that

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा en fr

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा en fr

aham = (has su) I, I am

ahaM kRtsnasya = of the whole

ahaM kRtsnasya jagataH = universe

अहं कृत्स्नस्य जगतः प्रभवः = origin, creation

अहं कृत्स्नस्य जगतः प्रभवः प्रलयः = dissolution, end

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा = in that way; and then; okay, yes, gotcha, roger

06029007

मत्तः परतरं नान्यत् किं चिद् अस्ति धनंजय en fr

मत्तः परतरं n' .आन्यत् किं चिद् अस्ति धनंजय en fr

mattaH = (asmad + Gasi) from me, than me; (matta + su) intoxicated, drunk, exhilarated, furious, mad, insane

mattaH parataram = higher

mattaH parataraM na = no, not, doesn't

mattaH parataraM n' anyat = another one, something else

mattaH parataraM n' .Anyat kim = what?, which one?; why? ; (shows that question starts)

मत्तः परतरं n' .आन्यत् किं cit = any-, some- (turns who into someone etc.)

मत्तः परतरं n' .आन्यत् किं cid asti = there is

मत्तः परतरं n' .आन्यत् किं चिद् अस्ति धनंजय = pn (of Arjuna

मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा iva en fr

मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा iva en fr

mayi = in me, about me

mayi sarvam = whole, entire, all

mayi sarvam idam = this

mayi sarvam idaM protam = strung

मयि सर्वम् इदं प्रोतं सूत्रे = string

मयि सर्वम् इदं प्रोतं सूत्रे मणि- = jewel, pearl

मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणाः = groups

मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव = लिके (@enclitic)

06029008

raso 'ham apsu kaunteya prabhAsmi zazisUryayoH en fr

raso 'ham apsu kaunteya प्रभा 'स्मि शशि-सूर्ययोः en fr

rasaH = taste, juice

raso aham = (has su) I, I am

raso 'ham apsu = waters

raso 'ham apsu kaunteya = pn (of the three sons of kuntI)

raso 'ham apsu kaunteya prabhA = light, shine

रसो ऽहम् अप्सु कौन्तेय प्रभा अस्मि = I अम् (हस् मिप्), I, अम्

raso 'ham apsu kaunteya prabhA 'smi zazi- = moon

raso 'ham apsu kaunteya प्रभा 'स्मि शशि-सूर्ययोः = the Sun

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु en fr

प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु en fr

praNavaH = the word om

praNavaH sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

praNavaH sarva-vedeSu = in the vedas

प्रणवः सर्व-वेदेषु शब्दः = vord, sound

प्रणवः सर्व-वेदेषु शब्दः khe = in the sky

प्रणवः सर्व-वेदेषु शब्दः खे पौरुषम् = prowess, courage (Latin 'virtus')

प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु = in men

06029009

पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ en fr

पुण्यो गन्धः पृथिव्यां च तेजश् c' .आस्मि विभावसौ en fr

puNyaH = clean, holy

puNyo gandhaH = smell

puNyo gandhaH pRthivyAm = on earth

puNyo gandhaH pRthivyAM ca = and

पुण्यो गन्धः पृथिव्यां च तेजः = glow, energy, charisma

puNyo gandhaH pRthivyAM ca tejaz ca = and

पुण्यो गन्धः पृथिव्यां च तेजश् c' अस्मि = I अम् (हस् मिप्), I, अम्

पुण्यो गन्धः पृथिव्यां च तेजश् c' .आस्मि विभावसौ = the Sun

जीवनं सर्वभूतेषु तपश् चास्मि तपस्विषु en fr

जीवनं सर्व-भूतेषु तपश् c' .आस्मि तपस्विषु en fr

jIvanaM sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

jIvanaM sarva-bhUteSu = creatures

जीवनं सर्व-भूतेषु तपः = penance, asceticism, austerity

jIvanaM sarva-bhUteSu tapaz ca = and

जीवनं सर्व-भूतेषु तपश् c' अस्मि = I अम् (हस् मिप्), I, अम्

जीवनं सर्व-भूतेषु तपश् c' .आस्मि तपस्विषु = ascetics

06029010

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् en fr

बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् en fr

bIjam = seed

बीजं माम् = (हस् अम्) मे

bIjaM mAM sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

बीजं मां सर्व-भूतानाम् = creatures; ghosts

बीजं मां सर्व-भूतानां viddhi = you should know (I tell you)

बीजं मां सर्व-भूतानां विद्धि पार्थ = pn (of the three sons of kuntI)

बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् = eternal, perpetual

बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् aham en fr

बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् aham en fr

buddhiH = intelligence, common sense, wisdom, understanding, power of reasoning

buddhir buddhimatAm = intelligent

बुद्धिर् बुद्धिमताम् अस्मि = I अम् (हस् मिप्), I, अम्

बुद्धिर् बुद्धिमताम् अस्मि तेजः = glow, energy, charisma

बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् = of the shining

बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् = (हस् सु) I, I अम्

06029011

बलं बलवतां चाहं कामरागविवर्जितम् en fr

बलं बलवतां c' .आहं काम-राग-vivarjitam en fr

balam = strength; forces, army, troops

balaM balavatAm = of strong people

balaM balavatAM ca = and

बलं बलवतां c' अहम् = (हस् सु) I, I अम्

बलं बलवतां c' .आहं काम- = देसिरे

बलं बलवतां c' .आहं काम-राग- = liking, pleasure, addiction

बलं बलवतां c' .आहं काम-राग-vivarjitam = deprived of

धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ en fr

dharm'-.Aviruddho bhUteSu kAmo 'smi bharata-@rSabha en fr

dharma- = good (as opposed to evil), righteousness

dharm'-aviruddhaH = opposed

dharm'-.Aviruddho bhUteSu = creatures

dharm'-.Aviruddho bhUteSu kAmaH = desire, wish (@cyan)

dharm'-.Aviruddho bhUteSu kAmo asmi = I am (has mip), I, am

dharm'-.Aviruddho bhUteSu kAmo 'smi bharata- = pn

dharm'-.Aviruddho भूतेषु कामो ऽस्मि भरत-ऋषभ = bull; (@latter) bull among, best of

06029012

ये चैव सात्त्विका भावा राजसास् तामसाश् ca ye en fr

ये चैव सात्त्विका$ भावा$ राजसास् तामसाश् ca ye en fr

ye = the ones that

ye caiva = and (ca + eva)

ये चैव सात्त्विकाः = षत्त्विच्

ये चैव सात्त्विका$ भावाः = natures, characters

ये चैव सात्त्विका$ भावा$ राजसाः = Rajasic

ये चैव सात्त्विका$ भावा$ राजसास् तामसाः = टमसिच्

ये चैव सात्त्विका$ भावा$ राजसास् तामसाश् ca = and

ये चैव सात्त्विका$ भावा$ राजसास् तामसाश् ca ye = the ones that

मत्त एवेति तान् विद्धि न त्व् अहं तेषु te mayi en fr

मत्त एव्' .एति तान् विद्धि न त्व् अहं तेषु te mayi en fr

mattaH = (asmad + Gasi) from me, than me; (matta + su) intoxicated, drunk, exhilarated, furious, mad, insane

matta eva = only; indeed; (@ignore)

matta ev' iti = (close quote); saying, thinking

matta ev' .eti tAn = them (m.), those

मत्त एव्' .एति तान् viddhi = you should know (I tell you)

मत्त एव्' .एति तान् viddhi na = no, not, doesn't

मत्त एव्' .एति तान् viddhi na tu = but, (ignore), and

मत्त एव्' .एति तान् विद्धि न त्व् अहम् = (हस् सु) I, I अम्

मत्त एव्' .एति तान् विद्धि न त्व् अहं तेषु = in them, on those; (teSu teSu in each)

मत्त एव्' .एति तान् विद्धि न त्व् अहं तेषु te = they; your (enclitic); to you (enclitic)

मत्त एव्' .एति तान् विद्धि न त्व् अहं तेषु te mayi = in me, about me

06029013

त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं jagat en fr

त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं jagat en fr

tribhiH = three

tribhir guNa- = quality, virtue

tribhir guNa-mayaiH = made of (@ifc)

त्रिभिर् गुण-मयैर् भावैः = natures, characters

त्रिभिर् गुण-मयैर् भावैर् एभिः = by these, with these (idam- + bhis)

त्रिभिर् गुण-मयैर् भावैर् एभिः sarvam = whole, entire, all

त्रिभिर् गुण-मयैर् भावैर् एभिः sarvam idam = this

त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं jagat = universe

मोहितं नाभिजानाति माम् एभ्यः param avyayam en fr

मोहितं n' .आभिजानाति माम् एभ्यः param avyayam en fr

mohitam = deluded

mohitaM na = no, not, doesn't

मोहितं n' अभिजानाति = knows

मोहितं n' .आभिजानाति माम् = (हस् अम्) मे

मोहितं n' .आभिजानाति माम् एभ्यः = from these, to these

मोहितं n' .आभिजानाति माम् एभ्यः param = highest, high; afterwards; the other one

मोहितं n' .आभिजानाति माम् एभ्यः param avyayam = unchanging

06029014

दैवी ह्य् एषा गुणमयी मम माया दुरत्यया en fr

दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया en fr

दैवी = दिविने

daivI hi = because; (@ignore)

daivI hy eSA = this one (@f, su)

दैवी ह्य् एषा गुण- = quality, virtue

दैवी ह्य् एषा गुण-मयी = made of (@ifc)

दैवी ह्य् एषा गुण-मयी mama = my, mine, of me, to me, I have

दैवी ह्य् एषा गुण-मयी मम माया = magic, illusion, spells, trickery

दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया = hard to cross

माम् एव ये प्रपद्यन्ते मायाम् एतां taranti te en fr

माम् एव ये प्रपद्यन्ते मायाम् एतां taranti te en fr

mAm = (has am) me

mAm eva = only; indeed; (@ignore)

mAm eva ye = the ones that

mAm eva ye prapadyante = they come into; they resort to; they fly to for succour

माम् एव ये प्रपद्यन्ते मायाम् = magic, illusion

माम् एव ये प्रपद्यन्ते मायाम् एताम् = this one (f. am)

माम् एव ये प्रपद्यन्ते मायाम् एतां taranti = they cross

माम् एव ये प्रपद्यन्ते मायाम् एतां taranti te = they; your (enclitic); to you (enclitic)

06029015

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः en fr

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नर्'-.आधमाः en fr

na = no, not, doesn't

na mAm = (has am) me

न मां दुष्कृतिनः = wrongdoers

न मां दुष्कृतिनो मूढाः = idiots; confused, driven off-course

न मां दुष्कृतिनो मूढाः prapadyante = they come into; they resort to; they fly to for succour

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नर- = मन्

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नर्'-अधमाः = lowest

माययापहृतज्ञाना आसुरं भावम् आश्रिताः en fr

मायया 'पहृत-ज्ञाना आसुरं भावम् आश्रिताः en fr

mAyayA = magic, illusion, spells, trickery

mAyayA apahRta- = taken away, stolen

मायया 'पहृत-ज्ञानाः = wisdom (@cyan)

mAyayA 'pahRta-jJAnA Asuram = devil-like, demoniac, devilish

मायया 'पहृत-ज्ञाना आसुरं भावम् = being, true nature, state, condition

मायया 'पहृत-ज्ञाना आसुरं भावम् आश्रिताः = trusted, relied on, taken refuge on, gone into, hidden

06029016

चतुर्विधा भजन्ते मां जनाः सुकृतिनो 'rjuna en fr

catur-विधा$ भजन्ते मां जनाः सुकृतिनो 'rjuna en fr

चतुः- = four

catur-vidhAH = kinds (vidhA-)

चतुर्-विधा$ भजन्ते = worship

चतुर्-विधा$ भजन्ते माम् = (has am) me

catur-विधा$ भजन्ते मां जनाः = people

catur-विधा$ भजन्ते मां जनाः सुकृतिनः = gooddoers

catur-विधा$ भजन्ते मां जनाः सुकृतिनो arjuna = pn (of a kind of tree, of a pANDava prince)

आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ en fr

Arto jijJAsur arth'-.ArthI jJAnI ca bharata-@rSabha en fr

ArtaH = pained, distressed, wretched

Arto jijJAsuH = one that wants to know

Arto jijJAsur artha- = purpose, meaning; (@latter) in order to, for; wealth

Arto jijJAsur arth'-arthI = that seeks, seeker

Arto jijJAsur arth'-.ArthI jJAnI = sage

Arto jijJAsur arth'-.ArthI jJAnI ca = and

Arto jijJAsur arth'-.ArthI jJAnI ca bharata- = pn

Arto jijJAsur arth'-.आर्थी ज्ञानी च भरत-ऋषभ = bull; (@latter) bull among, best of

06029017

तेषां ज्ञानी नित्ययुक्त एकभक्तिर् विशिष्यते en fr

तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते en fr

teSAm = of them, among them

तेषां ज्ञानी = सगे

teSAM jJAnI nitya- = always, constantly; permanent, constant

तेषां ज्ञानी नित्य-युक्तः = joined, yoked, connected; furnished with

teSAM jJAnI nitya-yukta eka- = one; lone, alone

तेषां ज्ञानी नित्य-युक्त एक-भक्तिः = devotion, service

तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते = is better

प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः en fr

प्रियो हि ज्ञानिनो ऽत्य्-अर्थम् अहं स च मम प्रियः en fr

priyaH = dear, pleasant, kindness; a favour, a service

priyo hi = because; (@ignore)

प्रियो हि ज्ञानिनः = knowers

priyo hi jJAnino ati- = too much; very

priyo hi jJAnino 'ty-artham = purpose, meaning; (@latter) in order to, for; wealth

प्रियो हि ज्ञानिनो ऽत्य्-अर्थम् अहम् = (हस् सु) I, I अम्

प्रियो हि ज्ञानिनो ऽत्य्-अर्थम् अहं sa = that one, he, it (only used before consonant); with (when @former)

प्रियो हि ज्ञानिनो ऽत्य्-अर्थम् अहं sa ca = and

प्रियो हि ज्ञानिनो ऽत्य्-अर्थम् अहं sa ca mama = my, mine, of me, to me, I have

प्रियो हि ज्ञानिनो ऽत्य्-अर्थम् अहं स च मम प्रियः = dear, pleasant, kindness; a favour, a service

06029018

उदाराः सर्व एवैते ज्ञानी tv Atmaiva me matam en fr

उदाराः सर्व एव्' .ऐते ज्ञानी tv Atm'' .aiva me matam en fr

udArAH = noble, generous, great

udArAH sarvaH = each, all, the whole of

udArAH sarva eva = only; indeed; (@ignore)

उदाराः सर्व एव्' एते = थेसे

उदाराः सर्व एव्' .ऐते ज्ञानी = सगे

उदाराः सर्व एव्' .ऐते ज्ञानी tu = but, (ignore), and

उदाराः सर्व एव्' .ऐते ज्ञानी त्व् आत्मा = oneself; soul

उदाराः सर्व एव्' .ऐते ज्ञानी tv Atm'' eva = only; indeed; (@ignore)

उदाराः सर्व एव्' .ऐते ज्ञानी tv Atm'' .aiva me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

उदाराः सर्व एव्' .ऐते ज्ञानी tv Atm'' .aiva me matam = thought (my thought means what I think)

आस्थितः स हि युक्तात्मा माम् एवानुत्तमां gatim en fr

आस्थितः स हि युक्त्'-आत्मा माम् एव्' .आनुत्तमां gatim en fr

आस्थितः = firmly established

AsthitaH sa = that one, he, it (only used before consonant); with (when @former)

AsthitaH sa hi = because; (@ignore)

AsthitaH sa hi yukta- = joined, yoked, connected; furnished with; ready to

आस्थितः स हि युक्त्'-आत्मा = oneself; soul

आस्थितः स हि युक्त्'-आत्मा माम् = (हस् अम्) मे

आस्थितः स हि युक्त्'-आत्मा माम् eva = only; indeed; (@ignore)

आस्थितः स हि युक्त्'-आत्मा माम् एव्' अनुत्तमाम् = unsurpassed, highest

आस्थितः स हि युक्त्'-आत्मा माम् एव्' .आनुत्तमां gatim = way, road, place

06029019

बहूनां जन्मनाम् अन्ते ज्ञानवान् मां prapadyate en fr

बहूनां जन्मनाम् अन्ते ज्ञानवान् मां prapadyate en fr

बहूनाम् = मन्य्

bahUnAM janmanAm = births, reincarnations

bahUnAM janmanAm ante = at the end

बहूनां जन्मनाम् अन्ते ज्ञानवान् = that has knowledge, sage

बहूनां जन्मनाम् अन्ते ज्ञानवान् माम् = (हस् अम्) मे

बहूनां जन्मनाम् अन्ते ज्ञानवान् मां prapadyate = enters, goes into

वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः en fr

वासुदेवः सर्वम् इति स महात्मा सु-दुर्लभः en fr

vAsudevaH = pn (of kRSNa)

vAsudevaH sarvam = whole, entire, all

vAsudevaH sarvam iti = (close quote); saying, thinking

vAsudevaH sarvam iti sa = that one, he, it (only used before consonant); with (when @former)

वासुदेवः सर्वम् इति स महात्मा = noble, magnanimous (having a great or noble nature)

वासुदेवः सर्वम् इति स महात्मा su- = good (@former); very (@former)

वासुदेवः सर्वम् इति स महात्मा सु-दुर्लभः = had to get

06029020

kAmais tais tair hRtajJAnAH prapadyante 'nyadevatAH en fr

kAmais tais tair हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः en fr

kAmaiH = desires

kAmais taiH = by those, with those, by them

kAmais tais taiH = by those, with those, by them

kAmais tais tair hRta- = taken away, stolen

kAmais tais tair hRta-jJAnAH = wisdom (@cyan)

कामैस् तैस् तैर् हृत-ज्ञानाः prapadyante = they come into; they resort to; they fly to for succour

kAmais tais tair hRta-jJAnAH prapadyante anya- = another

kAmais tais tair हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः = deities

तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया en fr

तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया en fr

tam = him; it; that

taM tam = him; it; that

तं तं नियमम् आस्थाय = made (him) sit and

तं तं नियमम् आस्थाय प्रकृत्या = by nature, naturally

तं तं नियमम् आस्थाय प्रकृत्या नियताः = steady, invariable, firm, observant, prescribed, regular, customary

तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया = by own (by my, by his, by hers, etc)

06029021

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् icchati en fr

यो यो यां यां तनुं भक्तः श्रद्धया 'rcitum icchati en fr

yaH = the one that

yo yaH = the one that

yo yo yAm = the one whom

यो यो यां याम् = the one whom

यो यो यां यां tanum = slender; body

यो यो यां यां तनुं भक्तः = devoted

यो यो यां यां तनुं भक्तः श्रद्धया = with trust, with self-reliance, with faith

यो यो यां यां तनुं भक्तः श्रद्धया arcitum = to honour, praise, worship

यो यो यां यां तनुं भक्तः श्रद्धया 'र्चितुम् इच्छति = wants

तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् aham en fr

तस्य तस्य्' .आचलां श्रद्धां ताम् एव विदधाम्य् aham en fr

tasya = his, its

tasya tasya = his, its

tasya tasy' acalAm = unmoving

तस्य तस्य्' .आचलां श्रद्धाम् = faith, trust, confidence

तस्य तस्य्' .आचलां श्रद्धां ताम् = her; -ness, -hood (when affix)

तस्य तस्य्' .आचलां श्रद्धां ताम् eva = only; indeed; (@ignore)

तस्य तस्य्' .आचलां श्रद्धां ताम् एव विदधामि = I distribute

तस्य तस्य्' .आचलां श्रद्धां ताम् एव विदधाम्य् अहम् = (हस् सु) I, I अम्

06029022

स तया श्रद्धया युक्तस् तस्या राधनम् Ihate en fr

स तया श्रद्धया युक्तस् तस्या$ राधनम् Ihate en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tayA = by her, with her

sa tayA zraddhayA = with trust, with self-reliance, with faith

स तया श्रद्धया युक्तः = joined, yoked, connected; furnished with

स तया श्रद्धया युक्तस् तस्याः = हेर्

लभते च ततः कामान् मयैव विहितान् हि तान् en fr

लभते च ततः कामान् मय्'' .ऐव विहितान् हि तान् en fr

labhate = gets

labhate ca = and

labhate ca tataH = and then; from it; and from there; then; from then on

लभते च ततः कामान् = that want (@latter); desires

लभते च ततः कामान् मया = by me

लभते च ततः कामान् may'' eva = only; indeed; (@ignore)

लभते च ततः कामान् मय्'' .ऐव विहितान् hi = because; (@ignore)

लभते च ततः कामान् मय्'' .ऐव विहितान् हि तान् = them (m.), those

06029023

अन्तवत् तु फलं तेषां तद् भवत्य् अल्पमेधसाम् en fr

अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् en fr

antavat = that has an end (matup ender)

antavat tu = but, (ignore), and

antavat tu phalam = fruit, result

अन्तवत् तु फलं तेषाम् = of them, among them

अन्तवत् तु फलं तेषां tat = that, he, them, she, it; and then, so, therefore

अन्तवत् तु फलं तेषां tad bhavati = is, becomes, there is

अन्तवत् तु फलं तेषां tad bhavaty alpa- = small, little, few

देवान् देवयजो यान्ति मद्भक्ता यान्ति माम् api en fr

देवान् देव-यजो यान्ति मद्-भक्ता$ यान्ति माम् api en fr

devAn = god

devAn deva- = god; your majesty (green)

देवान् देव-यजो यान्ति = they go

देवान् देव-यजो यान्ति मत्- = मे (@former)

देवान् देव-यजो यान्ति मद्-भक्ताः = devoted

देवान् देव-यजो यान्ति मद्-भक्ता$ यान्ति = they go

देवान् देव-यजो यान्ति मद्-भक्ता$ यान्ति माम् = (हस् अम्) मे

देवान् देव-यजो यान्ति मद्-भक्ता$ यान्ति माम् api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

06029024

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः en fr

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् a-बुद्धयः en fr

avyaktam = unmanifest, hidden

avyaktaM vyaktim Apannam = fallen into, incarnated as

avyaktaM vyaktim ApannaM manyante = they think

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् = (हस् अम्) मे

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् a- = non-, a-, an-

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् a-बुद्धयः = intelligence, common sense, wisdom, understanding, power of reasoning

परं भावम् अजानन्तो ममाव्ययम् anuttamam en fr

paraM bhAvam a-jAnanto mam' .Avyayam an-uttamam en fr

param = highest, high; afterwards; the other one

paraM bhAvam = being, true nature, state, condition

paraM bhAvam a- = non-, a-, an-

paraM bhAvam a-jAnanto mama = my, mine, of me, to me, I have

paraM bhAvam a-jAnanto mam' avyayam = unchanging

paraM bhAvam a-jAnanto mam' .Avyayam an- = non-, a-, an-

paraM bhAvam a-jAnanto mam' .Avyayam an-uttamam = best

06029025

नाहं प्रकाशः सर्वस्य योगमायासमावृतः en fr

n' .आहं प्रकाशः सर्वस्य योग-माया-समावृतः en fr

na = no, not, doesn't

n' aham = (has su) I, I am

n' .AhaM prakAzaH = a glow, glory

n' .AhaM prakAzaH sarvasya = each; everything, all

n' .आहं प्रकाशः सर्वस्य योग- = योग

n' .AhaM prakAzaH sarvasya yoga-mAyA- = magic, illusion, spells, trickery

n' .आहं प्रकाशः सर्वस्य योग-माया-समावृतः = enveloped, surrounded, wrapped

मूढो ऽयं नाभिजानाति लोको माम् ajam avyayam en fr

मूढो 'यं n' .आभिजानाति लोको माम् ajam avyayam en fr

mUDhaH = idiot; confused, driven off-course

mUDho ayam = this (m. su)

mUDho 'yaM na = no, not, doesn't

मूढो 'यं n' अभिजानाति = knows

मूढो 'यं n' .आभिजानाति लोकः = world

मूढो 'यं n' .आभिजानाति लोको माम् = (हस् अम्) मे

मूढो 'यं n' .आभिजानाति लोको माम् ajam = pn (of the grandfather of rAma)

मूढो 'यं n' .आभिजानाति लोको माम् ajam avyayam = unchanging

06029026

वेदाहं समतीतानि वर्तमानानि चार्जुन en fr

ved' .AhaM samatItAni vartamAnAni c' .Arjuna en fr

veda = knows; the Vedas

ved' aham = (has su) I, I am

ved' .AhaM samatItAni vartamAnAni ca = and

ved' .AhaM samatItAni vartamAnAni c' arjuna = pn (of a kind of tree, of a pANDava prince)

भविष्याणि च भूतानि मां tu veda na kaz cana en fr

भविष्याणि च भूतानि मां tu veda na kaz cana en fr

bhaviSyANi = future, that are going to be (has sya and zatR)

bhaviSyANi ca = and

bhaviSyANi ca bhUtAni = beings

भविष्याणि च भूतानि माम् = (हस् अम्) मे

भविष्याणि च भूतानि मां tu = but, (ignore), and

भविष्याणि च भूतानि मां tu veda = knows; the Vedas

भविष्याणि च भूतानि मां tu veda na = no, not, doesn't

भविष्याणि च भूतानि मां तु वेद न कः = who? which one?

भविष्याणि च भूतानि मां tu veda na kaz cana = any-, some- (turns who into someone etc.)

06029027

icchAdveSasamutthena dvaMdvamohena bhArata en fr

इच्छा-द्वेष-समुत्थेन द्वंद्व-मोहेन भारत en fr

इच्छा- = देसिरे

icchA-dveSa- = dislike, hate, aversion

इच्छा-द्वेष-समुत्थेन द्वंद्व- = pair (in pilosophy: pair of opposites; in grammar: kind of compound)

इच्छा-द्वेष-समुत्थेन द्वंद्व-mohena = foolishness, bewilderment, perplexity, confusion, distraction

इच्छा-द्वेष-समुत्थेन द्वंद्व-मोहेन भारत = hey descendant of bharata

सर्वभूतानि संमोहं सर्गे यान्ति परंतप en fr

सर्व-भूतानि संमोहं सर्गे यान्ति परंतप en fr

sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

sarva-bhUtAni = beings

sarva-bhUtAni saMmohaM sarge = the creation, the world

सर्व-भूतानि संमोहं सर्गे यान्ति = they go

सर्व-भूतानि संमोहं सर्गे यान्ति परंतप = enemy-scorcher

06029028

येषां त्व् अन्तगतं पापं जनानां पुण्यकर्मणाम् en fr

येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् en fr

yeSAm = the ones that have, the ones whose; whose, and of them

yeSAM tu = but, (ignore), and

yeSAM tv anta- = end

yeSAM tv anta-gatam = gone; the past

येषां त्व् अन्त-गतं पापम् = anything evil; crime; sin

येषां त्व् अन्त-गतं पापं जनानां पुण्य- = religious merit; holy, saintly

येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् = work

ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः en fr

ते द्वंद्व-मोह-निर्मुक्ता$ भजन्ते मां दृढ-व्रताः en fr

te = they; your (enclitic); to you (enclitic)

te dvaMdva- = pair (in pilosophy: pair of opposites; in grammar: kind of compound)

te dvaMdva-moha- = foolishness, bewilderment, perplexity, confusion, distraction

ते द्वंद्व-मोह-निर्मुक्ता$ भजन्ते = worship

ते द्वंद्व-मोह-निर्मुक्ता$ भजन्ते माम् = (हस् अम्) मे

ते द्वंद्व-मोह-निर्मुक्ता$ भजन्ते मां दृढ- = firm

ते द्वंद्व-मोह-निर्मुक्ता$ भजन्ते मां दृढ-व्रताः = (that have) vows

06029029

jarAmaraNamokSAya mAm Azritya yatanti ye en fr

जरा-मरण-मोक्षाय माम् Azritya yatanti ye en fr

jarA- = old age

jarA-maraNa- = death

jarA-maraNa-mokSAya = to liberation, results in liberation

जरा-मरण-मोक्षाय माम् = (हस् अम्) मे

जरा-मरण-मोक्षाय माम् Azritya = trusting, relying on, taking refuge on, going into, hiding in

जरा-मरण-मोक्षाय माम् Azritya yatanti = they strive

जरा-मरण-मोक्षाय माम् Azritya yatanti ye = the ones that

ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् en fr

ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं karma c' .Akhilam en fr

te = they; your (enclitic); to you (enclitic)

te brahma = pn

te brahma tat = that, he, them, she, it; and then, so, therefore

ते ब्रह्म तद् विदुः = they know

ते ब्रह्म तद् विदुः कृत्स्नम् = whole, entire

ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मम् = pn

ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म = work

ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं karma ca = and

ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं karma c' akhilam = whole, complete, entire; universe

06029030

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः en fr

s'-.आधिभूत्'-.आधिदैवं मां s'-.आधियज्ञं च ये विदुः en fr

sa- = that one, he, it (only used before consonant); with (when @former)

s'-.AdhibhUt'-adhidaivam = pn

s'-.आधिभूत्'-.आधिदैवं माम् = (हस् अम्) मे

s'-.AdhibhUt'-.AdhidaivaM mAM sa- = that one, he, it (only used before consonant); with (when @former)

s'-.आधिभूत्'-.आधिदैवं मां s'-.आधियज्ञं ca = and

s'-.आधिभूत्'-.आधिदैवं मां s'-.आधियज्ञं ca ye = the ones that

s'-.आधिभूत्'-.आधिदैवं मां s'-.आधियज्ञं च ये विदुः = they know

प्रयाणकाले ऽपि च मां ते विदुर् युक्तचेतसः en fr

प्रयाण-काले ऽपि च मां ते विदुर् युक्त-चेतसः en fr

prayANa- = setting out, departure

prayANa-kAle = in time; at the hour

prayANa-kAle api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

prayANa-kAle 'pi ca = and

प्रयाण-काले ऽपि च माम् = (हस् अम्) मे

प्रयाण-काले ऽपि च मां te = they; your (enclitic); to you (enclitic)

प्रयाण-काले ऽपि च मां ते विदुः = they know

प्रयाण-काले ऽपि च मां te vidur yukta- = joined, yoked, connected; furnished with; ready to

प्रयाण-काले ऽपि च मां ते विदुर् युक्त-चेतसः = mind (@cyan)

index of webgloss files