bhag08 webgloss

06030001

arjuna uvAca en fr

arjuna uvAca en fr

arjunaH = pn (of a kind of tree, of a pANDava prince)

arjuna uvAca = said

किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम en fr

किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM tat = that, he, them, she, it; and then, so, therefore

kiM tad brahma = pn

kiM tad brahma kim = what?, which one?; why? ; (shows that question starts)

किं तद् ब्रह्म किम् अध्यात्मम् = pn

किं तद् ब्रह्म किम् अध्यात्मं kim = what?, which one?; why? ; (shows that question starts)

किं तद् ब्रह्म किम् अध्यात्मं किं कर्म = work

किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम = pn (of kRSNa)

अधिभूतं च किं प्रोक्तम् अधिदैवं kim ucyate en fr

अधिभूतं च किं प्रोक्तम् अधिदैवं kim ucyate en fr

adhibhUtam = pn

adhibhUtaM ca = and

adhibhUtaM ca kim = what?, which one?; why? ; (shows that question starts)

adhibhUtaM ca kiM proktam = said, declared, stated, proclaimed

adhibhUtaM ca kiM proktam adhidaivam = pn

अधिभूतं च किं प्रोक्तम् अधिदैवं kim = what?, which one?; why? ; (shows that question starts)

अधिभूतं च किं प्रोक्तम् अधिदैवं kim ucyate = is said

06030002

अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन en fr

अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन en fr

adhiyajJaH = pn

अधियज्ञः कथम् = how?

adhiyajJaH kathaM kaH = who? which one?

adhiyajJaH kathaM ko atra = here, in this

adhiyajJaH kathaM ko 'tra dehe = in the body

adhiyajJaH kathaM ko 'tra dehe asmin = in this

अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन = pn (of kRSNa)

प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः en fr

प्रयाण-काले च कथं ज्ञेयो 'सि नियत्'-आत्मभिः en fr

prayANa- = setting out, departure

prayANa-kAle = in time; at the hour

prayANa-kAle ca = and

प्रयाण-काले च कथम् = how?

प्रयाण-काले च कथं ज्ञेयः = (what has) to be known

प्रयाण-काले च कथं ज्ञेयो asi = you are

प्रयाण-काले च कथं ज्ञेयो 'si niyata- = steady, invariable, firm, observant, prescribed, regular, customary

प्रयाण-काले च कथं ज्ञेयो 'सि नियत्'-आत्मभिः = oneself, self, soul, mind

06030003

zrIbhagavAn uvAca en fr

zrIbhagavAn uvAca en fr

zrIbhagavAn = blessed lord

zrIbhagavAn uvAca = said

अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् ucyate en fr

अक्षरं ब्रह्म परमं स्व-भावो ऽध्यात्मम् ucyate en fr

akSaram = letter, syllable

akSaraM brahma = pn

akSaraM brahma paramam = highest, high, extreme

akSaraM brahma paramaM sva- = (his) own

अक्षरं ब्रह्म परमं स्व-भावः = being, true nature, state, condition

अक्षरं ब्रह्म परमं स्व-भावो अध्यात्मम् = pn

अक्षरं ब्रह्म परमं स्व-भावो ऽध्यात्मम् ucyate = is said

bhUtabhAvodbhavakaro visargaH karmasaMjJitaH en fr

भूत-भाव्'-.ओद्भव-करो विसर्गः कर्म-संज्ञितः en fr

bhUta- = (that has) become; a being, creature; a ghost, goblin

bhUta-bhAva- = being, existence, nature, state, character

bhUta-bhAv'-udbhava- = origin, birth, starting to exist

भूत-भाव्'-.ओद्भव-करः = maker; hand, trunk of elephant

भूत-भाव्'-.ओद्भव-करो विसर्गः = outbreath, exhalation, expiration

भूत-भाव्'-.ओद्भव-करो विसर्गः कर्म- = work

भूत-भाव्'-.ओद्भव-करो विसर्गः कर्म-संज्ञितः = is called

06030004

अधियज्ञो ऽहम् एवात्र देहे देहभृतां vara en fr

अधियज्ञो 'हम् एव्' .आत्र देहे देह-भृतां vara en fr

adhiyajJaH = pn

अधियज्ञो अहम् = (हस् सु) I, I अम्

adhiyajJo 'ham eva = only; indeed; (@ignore)

adhiyajJo 'ham ev' atra = here, in this

adhiyajJo 'ham ev' .Atra dehe = in the body

adhiyajJo 'ham ev' .Atra dehe deha- = body

अधियज्ञो 'हम् एव्' .आत्र देहे देह-भृताम् = carrier, supporter

अधियज्ञो 'हम् एव्' .आत्र देहे देह-भृतां vara = best; bridegroom, husband

अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् en fr

अधिभूतं क्षरो भावः पुरुषश् c' .Adhidaivatam en fr

adhibhUtam = pn

adhibhUtaM kSaraH = destructible

adhibhUtaM kSaro bhAvaH = being, true nature, state, condition

अधिभूतं क्षरो भावः पुरुषः = मन्

अधिभूतं क्षरो भावः पुरुषश् ca = and

अधिभूतं क्षरो भावः पुरुषश् c' adhidaivatam = pn

06030005

अन्तकाले च माम् एव स्मरन् मुक्त्वा kalevaram en fr

अन्त-काले च माम् एव स्मरन् मुक्त्वा kalevaram en fr

anta- = end

anta-kAle = in time; at the hour

anta-kAle ca = and

अन्त-काले च माम् = (हस् अम्) मे

अन्त-काले च माम् eva = only; indeed; (@ignore)

अन्त-काले च माम् eva smaran = (while) remembering

अन्त-काले च माम् एव स्मरन् मुक्त्वा = let go and

अन्त-काले च माम् एव स्मरन् मुक्त्वा kalevaram = body

यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः en fr

यः प्रयाति स मद्-भावं याति n' .आस्त्य् अत्र संशयः en fr

yaH = the one that

yaH prayAti = goes forth, goes on, departs

yaH prayAti sa = that one, he, it (only used before consonant); with (when @former)

यः प्रयाति स मत्- = मे (@former)

यः प्रयाति स मद्-भावम् = being, true nature, state, condition

यः प्रयाति स मद्-भावं याति = goes

यः प्रयाति स मद्-भावं याति na = no, not, doesn't

यः प्रयाति स मद्-भावं याति n' asti = there is

यः प्रयाति स मद्-भावं याति n' .Asty atra = here, in this

यः प्रयाति स मद्-भावं याति n' .आस्त्य् अत्र संशयः = doubt

06030006

यं यं वापि स्मरन् भावं tyajaty ante kalevaram en fr

यं यं वापि स्मरन् भावं tyajaty ante kalevaram en fr

yam = the one whom

yaM yam = the one whom

yaM yaM vApi = or even, or

yaM yaM vApi smaran = (while) remembering

यं यं वापि स्मरन् भावम् = being, true nature, state, condition

यं यं वापि स्मरन् भावं tyajati = abandons, throws out, discards, gets rid of

यं यं वापि स्मरन् भावं tyajaty ante = at the end

यं यं वापि स्मरन् भावं tyajaty ante kalevaram = body

तं तम् एवैति कौन्तेय सदा तद्भावभावितः en fr

तं तम् एव्' .ऐति कौन्तेय सदा तद्-भाव-भावितः en fr

tam = him; it; that

taM tam = him; it; that

taM tam eva = only; indeed; (@ignore)

taM tam ev' eti = goes

taM tam ev' .aiti kaunteya = pn (of the three sons of kuntI)

तं तम् एव्' .ऐति कौन्तेय सदा = always

तं तम् एव्' .ऐति कौन्तेय सदा tat- = that, he, them, she, it; and then, so, therefore

तं तम् एव्' .ऐति कौन्तेय सदा तद्-भाव- = being, existence, nature, state, character

तं तम् एव्' .ऐति कौन्तेय सदा तद्-भाव-भावितः = developed, grown, enhanced

06030007

तस्मात् सर्वेषु कालेषु माम् anusmara yudhya ca en fr

तस्मात् सर्वेषु कालेषु माम् anusmara yudhya ca en fr

tasmAt = therefore; from it; from that

tasmAt sarveSu = in all

tasmAt sarveSu kAleSu = times

तस्मात् सर्वेषु कालेषु माम् = (हस् अम्) मे

तस्मात् सर्वेषु कालेषु माम् anusmara = remember!

तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य = fight!

तस्मात् सर्वेषु कालेषु माम् anusmara yudhya ca = and

मय्य् अर्पितमनोबुद्धिर् माम् एवैष्यस्य् असंशयः en fr

mayy arpita-mano-buddhir माम् एव्' .ऐष्यस्य् a-संशयः en fr

mayi = in me, about me

mayy arpita- = placed upon, transferred to, deposited

mayy arpita-manaH- = mind (@n as-)

मय्य् अर्पित-मनो-बुद्धिः = intelligence, common sense, wisdom, understanding, power of reasoning

mayy arpita-mano-buddhir mAm = (has am) me

mayy arpita-mano-buddhir mAm eva = only; indeed; (@ignore)

mayy arpita-mano-buddhir mAm ev' eSyasi = you'll go

mayy arpita-mano-buddhir mAm ev' .aiSyasy a- = non-, a-, an-

mayy arpita-mano-buddhir माम् एव्' .ऐष्यस्य् a-संशयः = doubt

06030008

abhyAsayogayuktena cetasA nAnyagAminA en fr

अभ्यास-योग-युक्तेन चेतसा n' .आन्य-गामिना en fr

abhyAsa- = practice

अभ्यास-योग- = योग

abhyAsa-yoga-yuktena = joined, connected to, endowed with

अभ्यास-योग-युक्तेन चेतसा = mind

अभ्यास-योग-युक्तेन चेतसा na = no, not, doesn't

अभ्यास-योग-युक्तेन चेतसा n' anya- = another

अभ्यास-योग-युक्तेन चेतसा n' .आन्य-गामिना = that goes

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् en fr

परमं पुरुषं दिव्यं याति pArth' .Anucintayan en fr

paramam = highest, high, extreme

परमं पुरुषम् = मन्

paramaM puruSaM divyam = celestial, heavenly, divine

परमं पुरुषं दिव्यं याति = goes

परमं पुरुषं दिव्यं याति पार्थ = pn (of the three sons of kuntI)

परमं पुरुषं दिव्यं याति पार्थ्' anucintayan = (that is) considering, meditating, recalling

06030009

कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः en fr

कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः en fr

kavim = sage, poet, prophet, bard

kaviM purANam = ancient

kaviM purANam anuzAsitAram = ruler, instructor

कविं पुराणम् अनुशासितारम् अणोः = अतोम्

कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् = more atomlike

कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् anusmaret = would meditate on, would remember, would consider

कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः = the one that

सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् en fr

सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः परस्तात् en fr

sarvasya = each; everything, all

sarvasya dhAtAram = putter, setter, organizer; fate

sarvasya dhAtAram acintya- = inimaginable

सर्वस्य धातारम् अचिन्त्य-रूपम् = (n.) form, shape; good form, beauty

सर्वस्य धातारम् अचिन्त्य-रूपम् Aditya- = name of the Sun (and some other gods)

सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णम् = color, appearance, looks

सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः = darkness

सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः परस्तात् = from beyond

06030010

prayANakAle manasAcalena bhaktyA yukto yogabalena caiva en fr

प्रयाण-काले मनसा 'चलेन भक्त्या yukto yoga-balena caiva en fr

prayANa- = setting out, departure

prayANa-kAle = in time; at the hour

prayANa-kAle manasA = with mind

prayANa-kAle manasA acalena = unmoving, steady; mountain

प्रयाण-काले मनसा 'चलेन भक्त्या = devotion

प्रयाण-काले मनसा 'चलेन भक्त्या युक्तः = joined, yoked, connected; furnished with

प्रयाण-काले मनसा 'चलेन भक्त्या युक्तो योग- = योग

प्रयाण-काले मनसा 'चलेन भक्त्या yukto yoga-balena = strength; forces, army, troops

प्रयाण-काले मनसा 'चलेन भक्त्या yukto yoga-balena caiva = and (ca + eva)

भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् upaiti divyam en fr

भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् upaiti divyam en fr

भ्रुवोः = two eyebrows

bhruvor madhye = in the middle

bhruvor madhye prANam = breath, life

bhruvor madhye prANam Avezya = after making (it) go in

bhruvor madhye prANam Avezya samyak = well, completely

bhruvor madhye prANam Avezya samyak sa = that one, he, it (only used before consonant); with (when @former)

bhruvor madhye prANam Avezya samyak sa tam = him; it; that

भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं param = highest, high; afterwards; the other one

भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् = मन्

भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् upaiti = goes near; becomes

भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् upaiti divyam = celestial, heavenly, divine

06030011

यद् अक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः en fr

यद् a-क्षरं वेद-विदो वदन्ति विशन्ति यद् यतयो वीत-रागाः en fr

yat = the one which; because, as

yad a- = non-, a-, an-

yad a-kSaram = destructible

yad a-kSaraM veda- = knows; the Vedas

यद् a-क्षरं वेद-विदः = knower (@latter)

yad a-kSaraM veda-vido vadanti = they say

yad a-kSaraM veda-vido vadanti vizanti = they enter

yad a-kSaraM veda-vido vadanti vizanti yat = the one which; because, as

यद् a-क्षरं वेद-विदो वदन्ति विशन्ति यद् यतयः = controllers, restrainers

यद् a-क्षरं वेद-विदो वदन्ति विशन्ति यद् यतयो वीत- = that have lost, deprived of, that no longer have; lost, gone away, vanished; smooth

यद् a-क्षरं वेद-विदो वदन्ति विशन्ति यद् यतयो वीत-रागाः = passion, desire

यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये en fr

यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये en fr

yat = the one which; because, as

yad icchantaH = that want

yad icchanto brahmacaryam = studenthood (way of life of a student); celibacy

yad icchanto brahmacaryaM caranti = they move, behave

yad icchanto brahmacaryaM caranti tat = that, he, them, she, it; and then, so, therefore

yad icchanto brahmacaryaM caranti tat te = they; your (enclitic); to you (enclitic)

yad icchanto brahmacaryaM caranti tat te padam = step; word

यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण = in summary

यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये = I'll tell

06030012

सर्वद्वाराणि संयम्य मनो हृदि nirudhya ca en fr

सर्व-द्वाराणि संयम्य मनो हृदि nirudhya ca en fr

sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

sarva-dvArANi = doors

sarva-dvArANi saMyamya = controls and

सर्व-द्वाराणि संयम्य मनः = mind (@n as-)

सर्व-द्वाराणि संयम्य मनो हृदि = heart

सर्व-द्वाराणि संयम्य मनो हृदि nirudhya = restraining, holding fast

सर्व-द्वाराणि संयम्य मनो हृदि nirudhya ca = and

मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योगधारणाम् en fr

मूर्ध्न्य् आधाय्' आत्मनः प्राणम् आस्थितो योग-धारणाम् en fr

mUrdhni = in head

mUrdhny AdhAya = received, got, accepted and

mUrdhny AdhAy' AtmanaH = of oneself, from oneself, one's own

मूर्ध्न्य् आधाय्' आत्मनः प्राणम् = breath, life

मूर्ध्न्य् आधाय्' आत्मनः प्राणम् आस्थितः = firmly established

मूर्ध्न्य् आधाय्' आत्मनः प्राणम् आस्थितो योग- = योग

मूर्ध्न्य् आधाय्' आत्मनः प्राणम् आस्थितो योग-धारणाम् = meditation; that carries

06030013

om ity एकाक्षरं ब्रह्म व्याहरन् माम् anusmaran en fr

om ity ek'-.आक्षरं ब्रह्म व्याहरन् माम् anusmaran en fr

om = the holy syllable om

om iti = (close quote); saying, thinking

om ity eka- = one; lone, alone

om ity ek'-akSaram = letter, syllable

om ity ek'-.AkSaraM brahma = pn

om ity ek'-.AkSaraM brahma vyAharan = pronouncing

om ity ek'-.आक्षरं ब्रह्म व्याहरन् माम् = (has am) me

om ity ek'-.आक्षरं ब्रह्म व्याहरन् माम् anusmaran = (that was) remembering

यः प्रयाति त्यजन् देहं स याति परमां gatim en fr

यः प्रयाति त्यजन् देहं स याति परमां gatim en fr

yaH = the one that

yaH prayAti = goes forth, goes on, departs

yaH prayAti tyajan = that abandons, throws out, discards, gets rid of

yaH prayAti tyajan deham = body

यः प्रयाति त्यजन् देहं sa = that one, he, it (only used before consonant); with (when @former)

यः प्रयाति त्यजन् देहं स याति = goes

यः प्रयाति त्यजन् देहं स याति परमाम् = highest, high, extreme

यः प्रयाति त्यजन् देहं स याति परमां gatim = way, road, place

06030014

अनन्यचेताः सततं यो मां स्मरति नित्यशः en fr

अन्-अन्य-चेताः सततं यो मां स्मरति नित्यशः en fr

an- = non-, a-, an-

an-anya- = another

an-anya-cetAH = mind, thoughts (@cyan)

अन्-अन्य-चेताः सततम् = always

अन्-अन्य-चेताः सततं यः = the one that

अन्-अन्य-चेताः सततं यो माम् = (हस् अम्) मे

अन्-अन्य-चेताः सततं यो मां smarati = remembers

अन्-अन्य-चेताः सततं यो मां स्मरति नित्यशः = constantly, always

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः en fr

तस्य्' .आहं सुलभः पार्थ नित्य-युक्तस्य योगिनः en fr

tasya = his, its

tasy' aham = (has su) I, I am

tasy' .AhaM sulabhaH = easy to get

तस्य्' .आहं सुलभः पार्थ = pn (of the three sons of kuntI)

तस्य्' .आहं सुलभः पार्थ nitya- = always, constantly; permanent, constant

तस्य्' .आहं सुलभः पार्थ nitya-yuktasya = joined, yoked, connected; furnished with

तस्य्' .आहं सुलभः पार्थ नित्य-युक्तस्य योगिनः = योगि

06030015

माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् en fr

माम् उपेत्य पुनर्-जन्म दुःख्'-आलयम् a-शाश्वतम् en fr

mAm = (has am) me

mAm upetya = approaches and

mAm upetya punar- = again

mAm upetya punar-janma = birth; lifetime, life

माम् उपेत्य पुनर्-जन्म दुःख- = pain

माम् उपेत्य पुनर्-जन्म दुःख्'-Alayam = house, abode

माम् उपेत्य पुनर्-जन्म दुःख्'-Alayam a- = non-, a-, an-

माम् उपेत्य पुनर्-जन्म दुःख्'-आलयम् a-शाश्वतम् = perpetual, permanent

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः en fr

n' आप्नुवन्ति महात्मानः संसिद्धिं परमां गताः en fr

na = no, not, doesn't

n' Apnuvanti = they get, they reach

n' Apnuvanti mahAtmAnaH = noble, magnanimous (having a great or noble nature)

n' Apnuvanti mahAtmAnaH saMsiddhim = total success; enlightenment

n' आप्नुवन्ति महात्मानः संसिद्धिं परमाम् = highest, high, extreme

n' आप्नुवन्ति महात्मानः संसिद्धिं परमां गताः = went into; gone into, that is in

06030016

A brahmabhuvanAl lokAH punarAvartino 'rjuna en fr

A brahma-bhuvanAl lokAH punar-Avartino 'rjuna en fr

A = from; up to (with @fifth)

A brahma- = pn

A brahma-bhuvanAl lokAH = world; everybody

A brahma-bhuvanAl lokAH punar- = again

A brahma-bhuvanAl lokAH punar-Avartino arjuna = pn (of a kind of tree, of a pANDava prince)

mAm upetya tu kaunteya punarjanma na vidyate en fr

mAm upetya tu kaunteya punar-janma na vidyate en fr

mAm = (has am) me

mAm upetya = approaches and

mAm upetya tu = but, (ignore), and

mAm upetya tu kaunteya = pn (of the three sons of kuntI)

mAm upetya tu kaunteya punar- = again

mAm upetya tu kaunteya punar-janma = birth; lifetime, life

mAm upetya tu kaunteya punar-janma na = no, not, doesn't

mAm upetya tu kaunteya punar-janma na vidyate = there is; it is known

06030017

सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः en fr

sahasra-yuga-paryantam ahar yad brahmaNo viduH en fr

sahasra- = thousand

sahasra-yuga- = age of the world

sahasra-yuga-paryantam ahar = day (neuter, has su or am)

sahasra-yuga-paryantam ahar yat = the one which; because, as

sahasra-yuga-paryantam ahar yad brahmaNaH = of brahman- (m. or n.)

sahasra-yuga-paryantam ahar yad brahmaNo viduH = they know

रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः en fr

रात्रिं युग-सहस्रान्तां ते ऽहो-रात्र-विदो जनाः en fr

rAtrim = night

rAtriM yuga- = age of the world

rAtriM yuga-sahasrAntAM te = they; your (enclitic); to you (enclitic)

रात्रिं युग-सहस्रान्तां ते अहः- = day (@former)

रात्रिं युग-सहस्रान्तां ते ऽहो-रात्र- = (@latter) night

रात्रिं युग-सहस्रान्तां ते ऽहो-रात्र-विदः = knower (@latter)

रात्रिं युग-सहस्रान्तां ते ऽहो-रात्र-विदो जनाः = people

06030018

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहरागमे en fr

avyaktAd vyaktayaH sarvAH prabhavanty ahar-Agame en fr

avyaktAd vyaktayaH sarvAH = all

avyaktAd vyaktayaH sarvAH prabhavanti = they overpower, dominate, have power

avyaktAd vyaktayaH sarvAH prabhavanty ahar- = day (neuter, has su or am)

avyaktAd vyaktayaH sarvAH prabhavanty ahar-Agame = the coming

rAtryAgame pralIyante tatraivAvyaktasaMjJake en fr

rAtry-Agame प्रलीयन्ते तत्र्' .ऐव्' .आव्यक्त-संज्ञके en fr

rAtri- = night

rAtry-Agame = the coming

rAtry-Agame pralIyante tatra = there, in that, on it, about that subject

rAtry-Agame pralIyante tatr' eva = only; indeed; (@ignore)

rAtry-Agame pralIyante tatr' .aiv' avyakta- = unmanifest, hidden

06030019

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते en fr

भूत-ग्रामः स एव्' .आयं भूत्वा भूत्वा प्रलीयते en fr

bhUta- = (that has) become; a being, creature; a ghost, goblin

bhUta-grAmaH saH = he, that one, it (never used before consonant)

bhUta-grAmaH sa eva = only; indeed; (@ignore)

bhUta-grAmaH sa ev' ayam = this (m. su)

भूत-ग्रामः स एव्' .आयं भूत्वा = became and

भूत-ग्रामः स एव्' .आयं भूत्वा भूत्वा = became and

रात्र्यागमे ऽवशः पार्थ प्रभवत्य् अहरागमे en fr

rAtry-Agame 'vazaH pArtha prabhavaty ahar-Agame en fr

rAtri- = night

rAtry-Agame = the coming

rAtry-Agame avazaH = powerless

रात्र्य्-आगमे ऽवशः पार्थ = pn (of the three sons of kuntI)

rAtry-Agame 'vazaH pArtha prabhavaty ahar- = day (neuter, has su or am)

rAtry-Agame 'vazaH pArtha prabhavaty ahar-Agame = the coming

06030020

paras तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः en fr

paras तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः en fr

paraH = highest

paras tasmAt = therefore; from it; from that

paras tasmAt tu = but, (ignore), and

paras tasmAt tu bhAvaH = being, true nature, state, condition

paras तस्मात् तु भावो अन्यः = another one, someone else

paras तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः = constant, eternal

यः स सर्वेषु भूतेषु nazyatsu na vinazyati en fr

यः स सर्वेषु भूतेषु nazyatsu na vinazyati en fr

yaH = the one that

yaH sa = that one, he, it (only used before consonant); with (when @former)

yaH sa sarveSu = in all

यः स सर्वेषु भूतेषु = creatures

यः स सर्वेषु भूतेषु nazyatsu na = no, not, doesn't

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति = perishes

06030021

अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां gatim en fr

अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां gatim en fr

avyakto akSaraH = indestructible; a letter

avyakto 'kSara iti = (close quote); saying, thinking

अव्यक्तो ऽक्षर इत्य् उक्तः = told, said, addressed

avyakto 'kSara ity uktas tam = him; it; that

अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः = they say; they said

अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमाम् = highest, high, extreme

अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां gatim = way, road, place

यं प्राप्य न निवर्तन्ते तद् धाम परमं mama en fr

यं प्राप्य न निवर्तन्ते तद् धाम परमं mama en fr

yam = the one whom

yaM prApya = after getting (Apnoti)

yaM prApya na = no, not, doesn't

yaM prApya na nivartante = they go back

yaM prApya na nivartante tat = that, he, them, she, it; and then, so, therefore

यं प्राप्य न निवर्तन्ते तद् धाम = energy, glory

यं प्राप्य न निवर्तन्ते तद् धाम paramam = highest, high, extreme

यं प्राप्य न निवर्तन्ते तद् धाम परमं mama = my, mine, of me, to me, I have

06030022

पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया en fr

पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया en fr

पुरुषः = मन्

puruSaH sa = that one, he, it (only used before consonant); with (when @former)

puruSaH sa paraH = highest

पुरुषः स परः पार्थ = pn (of the three sons of kuntI)

पुरुषः स परः पार्थ भक्त्या = devotion

पुरुषः स परः पार्थ भक्त्या labhyas tu = but, (ignore), and

यस्यान्तःस्थानि भूतानि येन सर्वम् इदं tatam en fr

यस्य्' .AntaH@-sthAni भूतानि येन सर्वम् इदं tatam en fr

yasya = he whose, the one whose, he who has, and he has

yasy' antar- = inner, inside

yasy' .AntaH@-sthAni = that are at

yasy' .AntaH@-sthAni bhUtAni = beings

yasy' .AntaH@-sthAni bhUtAni yena = the one by which; by which reason; and that's why

yasy' .AntaH@-sthAni bhUtAni yena sarvam = whole, entire, all

yasy' .AntaH@-sthAni bhUtAni yena sarvam idam = this

यस्य्' .AntaH@-sthAni भूतानि येन सर्वम् इदं tatam = woven, pervaded

06030023

यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः en fr

यत्र काले त्व् अन्-आवृत्तिम् आवृत्तिं चैव योगिनः en fr

yatra = wherever, the one in whom, the one in which, the place in which

yatra kAle = in time; at the hour

yatra kAle tu = but, (ignore), and

yatra kAle tv an- = non-, a-, an-

यत्र काले त्व् अन्-आवृत्तिम् = a return, a coming back

यत्र काले त्व् अन्-आवृत्तिम् आवृत्तिम् = a return, a coming back

यत्र काले त्व् अन्-आवृत्तिम् आवृत्तिं caiva = and (ca + eva)

यत्र काले त्व् अन्-आवृत्तिम् आवृत्तिं चैव योगिनः = योगि

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ en fr

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ en fr

prayAtA = passed away

prayAtA yAnti = they go

prayAtA yAnti tam = him; it; that

प्रयाता यान्ति तं कालम् = तिमे

प्रयाता यान्ति तं कालं वक्ष्यामि = I will say

06030024

अग्निर् ज्योतिर् अहः शुक्लः षण्मासा उत्तरायणम् en fr

अग्निर् ज्योतिर् अहः शुक्लः SaN@-mAsA उत्तरायणम् en fr

अग्निः = fire

agnir jyotiH = light; the lights in the sky (stars, sun, moon, constelllations)

agnir jyotir ahaH = day (@former)

अग्निर् ज्योतिर् अहः शुक्लः = white

अग्निर् ज्योतिर् अहः शुक्लः षट्- = six

अग्निर् ज्योतिर् अहः शुक्लः SaN@-mAsAH = months

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः en fr

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः en fr

tatra = there, in that, on it, about that subject

tatra prayAtA = passed away

tatra prayAtA gacchanti = they go

tatra prayAtA gacchanti brahma = pn

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः = people

06030025

धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् en fr

धूमो रात्रिस् तथा कृष्णः SaN@-mAsA दक्षिणायनम् en fr

धूमः = स्मोके

dhUmo rAtriH = night

dhUmo rAtris tathA = in that way; and then; okay, yes, gotcha, roger

धूमो रात्रिस् तथा कृष्णः = pn

धूमो रात्रिस् तथा कृष्णः षट्- = six

तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य nivartate en fr

तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य nivartate en fr

tatra = there, in that, on it, about that subject

tatra cAndramasaM jyotiH = light; the lights in the sky (stars, sun, moon, constelllations)

तत्र चान्द्रमसं ज्योतिर् योगी = yogi (who has yoga)

तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य = after getting (Apnoti)

तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य nivartate = goes back

06030026

शुक्लकृष्णे गती ह्य् एते जगतः शाश्वते mate en fr

शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते mate en fr

zukla- = white

zukla-kRSNe = pn

zukla-kRSNe gatI = two roads,two ways, two mannners

zukla-kRSNe gatI hi = because; (@ignore)

शुक्ल-कृष्णे गती ह्य् एते = थेसे

शुक्ल-कृष्णे गती ह्य् एते जगतः = universe

शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते mate = under the intention, design, purpose, wish; commendation, approbation, sanction

एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः en fr

एकया यात्य् अनावृत्तिम् अन्यया 'ऽवर्तते पुनः en fr

एकया = ओने

ekayA yAti = goes

एकया यात्य् अनावृत्तिम् अन्यया = another, other

06030027

नैते सृती पार्थ जानन् योगी muhyati kaz cana en fr

n' .ऐते सृती पार्थ जानन् योगी muhyati kaz cana en fr

na = no, not, doesn't

n' ete = these

n' .aite sRtI pArtha = pn (of the three sons of kuntI)

n' .ऐते सृती पार्थ जानन् = (that) knows

n' .ऐते सृती पार्थ जानन् योगी = yogi (who has yoga)

n' .ऐते सृती पार्थ जानन् योगी muhyati = is perplexed, mistaken, confused

n' .ऐते सृती पार्थ जानन् योगी मुह्यति कः = who? which one?

n' .ऐते सृती पार्थ जानन् योगी muhyati kaz cana = any-, some- (turns who into someone etc.)

तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन en fr

tasmAt sarveSu kAleSu yoga-yukto bhav' .Arjuna en fr

tasmAt = therefore; from it; from that

tasmAt sarveSu = in all

tasmAt sarveSu kAleSu = times

तस्मात् सर्वेषु कालेषु योग- = योग

तस्मात् सर्वेषु कालेषु योग-युक्तः = joined, yoked, connected; furnished with

tasmAt sarveSu kAleSu yoga-yukto bhava = be!, become!

tasmAt sarveSu kAleSu yoga-yukto bhav' arjuna = pn (of a kind of tree, of a pANDava prince)

06030028

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं प्रदिष्टम् en fr

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्य-फलं प्रदिष्टम् en fr

vedeSu = in the vedas

वेदेषु यज्ञेषु = sacrifices

vedeSu yajJeSu tapaHsu = acts of austerity

vedeSu yajJeSu tapaHsu caiva = and (ca + eva)

वेदेषु यज्ञेषु तपःसु चैव दानेषु = acts of charity

वेदेषु यज्ञेषु तपःसु चैव दानेषु yat = the one which; because, as

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्य- = religious merit; holy, saintly

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्य-phalam = fruit, result

अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम् en fr

अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् upaiti c' Adyam en fr

atyeti tat = that, he, them, she, it; and then, so, therefore

atyeti tat sarvam = whole, entire, all

atyeti tat sarvam idam = this

अत्येति तत् सर्वम् इदं विदित्वा = (after) knowing

अत्येति तत् सर्वम् इदं विदित्वा योगी = yogi (who has yoga)

अत्येति तत् सर्वम् इदं विदित्वा योगी param = highest, high; afterwards; the other one

अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् = place, state, status; room, free space; occasion, opportunity

अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् upaiti = goes near; becomes

अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् upaiti ca = and

अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति c' आद्यम् = first

index of webgloss files