Manual!
up manu version

bhag09 webgloss

note: sacred-texts

06031001

zrIbhagavAn uvAca en fr

zrIbhagavAn uvAca en fr

zrIbhagavAn = blessed lord

zrIbhagavAn uvAca = said

इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे en fr

इदं तु ते गुह्य-तमं प्रवक्ष्याम्य् अनसूयवे en fr

idam = this

idaM tu = but, (ignore), and

idaM tu te = they; your (enclitic); to you (enclitic)

idaM tu te guhya- = hidden, secret

idaM tu te guhya-tamam = -est (affix)

इदं तु ते गुह्य-तमं प्रवक्ष्यामि = i will tell

इदं तु ते गुह्य-तमं प्रवक्ष्याम्य् अनसूयवे = free from resentment

ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् en fr

ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे '-शुभात् en fr

ज्ञानम् = knowledge

jJAnaM vijJAna- = discernment

jJAnaM vijJAna-sahitam = together

jJAnaM vijJAna-sahitaM yat = the one which; because, as

ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा = know and

ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे = you will be freed

ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे '-a- = non-, a-, an-

ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे '-शुभात्शुभात् = hapiness, well-being

06031002

rAjavidyA rAjaguhyaM pavitram idam uttamam en fr

राज-विद्या राज-गुह्यं pavitram idam uttamam en fr

rAja- = king

rAja-vidyA = knowledge, science, wisdom

rAja-vidyA rAja- = king

rAja-vidyA rAja-guhyam = secret, mystery (something few people know)

राज-विद्या राज-गुह्यं pavitram = cleaning instrument, purifying instrument, broom, holy mantra

राज-विद्या राज-गुह्यं pavitram idam = this

राज-विद्या राज-गुह्यं pavitram idam uttamam = best

pratyakSAvagamaM dharmyaM susukhaM kartum avyayam en fr

प्रत्यक्ष्'-.आवगमं धर्म्यं सु-सुखं kartum avyayam en fr

pratyakSa- = observed (what I have seen myself); clear evidence

pratyakS'-avagamam = understandability

pratyakS'-.AvagamaM dharmyam = righteous

pratyakS'-.AvagamaM dharmyaM su- = good (@former); very (@former)

pratyakS'-.AvagamaM dharmyaM su-sukham = happiness, ease, pleasure, comfort

प्रत्यक्ष्'-.आवगमं धर्म्यं सु-सुखं kartum = to do

प्रत्यक्ष्'-.आवगमं धर्म्यं सु-सुखं kartum avyayam = unchanging

06031003

अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप en fr

a-श्रद्दधानाः पुरुषा$ धर्मस्य्' .आस्य परंतप en fr

a- = non-, a-, an-

a-श्रद्दधानाः = faithful

a-zraddadhAnAH puruSAH = men

a-zraddadhAnAH puruSA$ dharmasya = righteousness, Good (opp. of Evil)

a-zraddadhAnAH puruSA$ dharmasy' asya = this one's, to this, of this

a-श्रद्दधानाः पुरुषा$ धर्मस्य्' .आस्य परंतप = enemy-scorcher

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि en fr

a-प्राप्य मां निवर्तन्ते मृत्यु-संसार-vartmani en fr

a- = non-, a-, an-

a-prApya = after getting (Apnoti)

a-प्राप्य माम् = (हस् अम्) मे

a-prApya mAM nivartante = they go back

a-प्राप्य मां निवर्तन्ते मृत्यु- = death

a-प्राप्य मां निवर्तन्ते मृत्यु-संसार- = cycle of reincarnation

a-प्राप्य मां निवर्तन्ते मृत्यु-संसार-vartmani = way, road, path, course

06031004

मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना en fr

मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना en fr

mayA = by me

mayA tatam = woven, pervaded

mayA tatam idam = this

mayA tatam idaM sarvam = whole, entire, all

मया ततम् इदं सर्वं jagat = universe

मया ततम् इदं सर्वं jagad avyakta- = unmanifest, hidden

मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः en fr

मत्-स्थानि सर्व-भूतानि न c' .आहं तेष्व् अवस्थितः en fr

mat- = me (@former)

mat-sthAni = that are at

mat-sthAni sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

मत्-स्थानि सर्व-भूतानि = beings

मत्-स्थानि सर्व-भूतानि na = no, not, doesn't

मत्-स्थानि सर्व-भूतानि na ca = and

मत्-स्थानि सर्व-भूतानि न c' अहम् = (हस् सु) I, I अम्

मत्-स्थानि सर्व-भूतानि न c' .आहं तेषु = in them, on those; (teSu teSu in each)

मत्-स्थानि सर्व-भूतानि न c' .आहं तेष्व् अवस्थितः = are waiting

06031005

न च मत्स्थानि भूतानि pazya me yogam aizvaram en fr

न च मत्-स्थानि भूतानि pazya me yogam aizvaram en fr

na = no, not, doesn't

na ca = and

na ca mat- = me (@former)

न च मत्-स्थानि = that are at

न च मत्-स्थानि भूतानि = beings

न च मत्-स्थानि भूतानि pazya = look!, see!

न च मत्-स्थानि भूतानि pazya me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

न च मत्-स्थानि भूतानि पश्य मे योगम् = योग

न च मत्-स्थानि भूतानि pazya me yogam aizvaram = lordly (Izvara- + aN)

भूतभृन् न च भूतस्थो ममात्मा भूतभावनः en fr

भूत-भृन्@ न च भूत-स्थो मम्'-आत्मा भूत-भावनः en fr

bhUta- = (that has) become; a being, creature; a ghost, goblin

bhUta-bhRt = carrier

bhUta-bhRn@ na = no, not, doesn't

bhUta-bhRn@ na ca = and

भूत-भृन्@ न च भूत- = (that has) become; a being, creature; a ghost, goblin

भूत-भृन्@ न च भूत-स्थः = that is at

भूत-भृन्@ न च भूत-stho mama- = my, mine, of me, to me, I have

भूत-भृन्@ न च भूत-स्थो मम्'-आत्मा = oneself; soul

भूत-भृन्@ न च भूत-स्थो मम्'-आत्मा भूत- = (that has) become; a being, creature; a ghost, goblin

भूत-भृन्@ न च भूत-स्थो मम्'-आत्मा भूत-भावनः = (right) concept about (@latter)

06031006

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् en fr

यथा 'ऽकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् en fr

yathA = like, the same way as, according to, so that (correlative of tathA)

yathA AkAza- = space,sky

yathA ''kAza-sthitaH = waiting, standing, staying, that is at

yathA ''kAza-sthito nityam = always, constantly; permanent, constant

यथा 'ऽकाश-स्थितो नित्यं वायुः = wind

यथा 'ऽकाश-स्थितो नित्यं वायुः सर्वत्र- = everywhere

यथा 'ऽकाश-स्थितो नित्यं वायुः सर्वत्र-गः = goer

यथा 'ऽकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् = big, great

तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय en fr

तथा सर्वाणि भूतानि मत्-स्थान्' .ईत्य् उपधारय en fr

tathA = in that way; and then; okay, yes, gotcha, roger

tathA sarvANi = all

tathA sarvANi bhUtAni = beings

तथा सर्वाणि भूतानि मत्- = मे (@former)

तथा सर्वाणि भूतानि मत्-स्थानि = that are at

तथा सर्वाणि भूतानि मत्-स्थान्' iti = (close quote); saying, thinking

तथा सर्वाणि भूतानि मत्-स्थान्' .ईत्य् उपधारय = know that

06031007

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् en fr

सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् en fr

sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

sarva-bhUtAni = beings

sarva-bhUtAni kaunteya = pn (of the three sons of kuntI)

सर्व-भूतानि कौन्तेय प्रकृतिम् = matter, Nature

सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति = they go

सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् = मिने

कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् aham en fr

कल्प-क्षये पुनस्@ तानि कल्प्'-आदौ विसृजाम्य् aham en fr

kalpa- = similar to, looking like; fit to be; eon, age of the world

kalpa-kSaye = destruction; house

kalpa-kSaye punar = again

कल्प-क्षये पुनस्@ तानि = they (@neuter)

कल्प-क्षये पुनस्@ तानि kalpa- = similar to, looking like; fit to be; eon, age of the world

कल्प-क्षये पुनस्@ तानि kalp'-Adau = in the beginning

कल्प-क्षये पुनस्@ तानि कल्प्'-आदौ विसृजामि = i send out

कल्प-क्षये पुनस्@ तानि कल्प्'-आदौ विसृजाम्य् अहम् = (हस् सु) I, I अम्

06031008

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः en fr

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः@ पुनः@ en fr

prakRtim = matter, Nature

प्रकृतिं स्वाम् = ओनेऽस् own

prakRtiM svAm avaSTabhya = taking support on, relying on (stambh, !!)

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि = i send out

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि punar = again

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः@ punar = again

भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् en fr

भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् en fr

bhUta- = (that has) become; a being, creature; a ghost, goblin

भूत-ग्रामम् = विल्लगे

bhUta-grAmam imam = this (m.)

भूत-ग्रामम् इमं कृत्स्नम् = whole, entire

भूत-ग्रामम् इमं कृत्स्नम् अवशम् = powerlessly

भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेः = Matter, Nature, material world

भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् = by the power of, under the control of, because of

06031009

न च मां तानि कर्माणि निबध्नन्ति धनंजय en fr

न च मां तानि कर्माणि निबध्नन्ति धनंजय en fr

na = no, not, doesn't

na ca = and

न च माम् = (हस् अम्) मे

न च मां तानि = they (@neuter)

न च मां तानि कर्माणि = works

न च मां तानि कर्माणि nibadhnanti = they tie down, they bind

न च मां तानि कर्माणि निबध्नन्ति धनंजय = pn (of Arjuna

उदासीनवद् आसीनम् असक्तं तेषु karmasu en fr

उदासीन-वद् आसीनम् असक्तं तेषु karmasu en fr

udAsIna-vat = like, -ly (affix)

udAsIna-vad AsInam = seated, that was sitting

उदासीन-वद् आसीनम् असक्तं तेषु = in them, on those; (teSu teSu in each)

उदासीन-वद् आसीनम् असक्तं तेषु karmasu = work, action

06031010

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् en fr

मया 'ध्यक्षेण प्रकृतिः सूयते sa-car'-.Acaram en fr

mayA = by me

मया अध्यक्षेण = witness

mayA 'dhyakSeNa prakRtiH = matter, nature

मया 'ध्यक्षेण प्रकृतिः सूयते sa- = that one, he, it (only used before consonant); with (when @former)

मया 'ध्यक्षेण प्रकृतिः सूयते sa-cara- = (@red) move! | (@blue) one that moves around, a spy

मया 'ध्यक्षेण प्रकृतिः सूयते sa-car'-acaram = nonmoving

hetunAnena kaunteya jagad viparivartate en fr

hetunA 'nena kaunteya jagad viparivartate en fr

hetunA = reason

hetunA anena = by this, with this

hetunA 'nena kaunteya = pn (of the three sons of kuntI)

hetunA 'nena kaunteya jagat = universe

hetunA 'nena kaunteya jagad viparivartate = goes round and round

06031011

अवजानन्ति मां मूढा मानुषीं tanum Azritam en fr

अवजानन्ति मां मूढा$ मानुषीं tanum Azritam en fr

avajAnanti = look down on, despise

अवजानन्ति माम् = (हस् अम्) मे

avajAnanti mAM mUDhAH = idiots; confused, driven off-course

अवजानन्ति मां मूढा$ मानुषीम् = हुमन्

अवजानन्ति मां मूढा$ मानुषीं tanum = slender; body

अवजानन्ति मां मूढा$ मानुषीं tanum Azritam = trusted, relied on, taken refuge on, gone into, hidden

परं भावम् अजानन्तो मम भूतमहेश्वरम् en fr

परं भावम् a-जानन्तो मम भूत-mah''-..ezvaram en fr

param = highest, high; afterwards; the other one

paraM bhAvam = being, true nature, state, condition

paraM bhAvam a- = non-, a-, an-

paraM bhAvam a-jAnanto mama = my, mine, of me, to me, I have

परं भावम् a-जानन्तो मम भूत- = (that has) become; a being, creature; a ghost, goblin

परं भावम् a-जानन्तो मम भूत-महा- = big, great (@former)

परं भावम् a-जानन्तो मम भूत-mah''-Izvaram = lord

06031012

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः en fr

मोघ्'-आशा$ मोघ-कर्माणो मोघ-ज्ञाना$ विचेतसः en fr

mogha- = useless, vain

mogh'-AzAH = hope, vain desire

mogh'-AzA$ mogha- = useless, vain

मोघ्'-आशा$ मोघ-कर्माणः = work, action (karman-4)

मोघ्'-आशा$ मोघ-कर्माणो mogha- = useless, vain

मोघ्'-आशा$ मोघ-कर्माणो मोघ-ज्ञानाः = wisdom (@cyan)

मोघ्'-आशा$ मोघ-कर्माणो मोघ-ज्ञाना$ विचेतसः = foolish

राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः en fr

राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः en fr

rAkSasIm = demoness

rAkSasIm AsurIm = devil-like, demoniac, devilish

rAkSasIm AsurIM caiva = and (ca + eva)

राक्षसीम् आसुरीं चैव प्रकृतिम् = matter, Nature

राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीम् = deceiving, deluding, confusing

06031013

महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः en fr

महा-'ऽत्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः en fr

mahA- = big, great (@former)

mahA-AtmAnaH = oneself; soul

mahA-''tmAnas tu = but, (ignore), and

महा-'ऽत्मानस् तु माम् = (हस् अम्) मे

महा-'ऽत्मानस् तु मां पार्थ = pn (of the three sons of kuntI)

महा-'ऽत्मानस् तु मां पार्थ दैवीम् = दिविने

महा-'ऽत्मानस् तु मां पार्थ दैवीं प्रकृतिम् = matter, Nature

महा-'ऽत्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः = trusted, relied on, taken refuge on, gone into, hidden

भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् avyayam en fr

bhajanty an-anya-manaso jJAtvA bhUt'-Adim avyayam en fr

bhajanti = they worship

bhajanty an- = non-, a-, an-

bhajanty an-anya- = another

भजन्त्य् अन्-अन्य-मनसः = mind

bhajanty an-anya-manaso jJAtvA = know and

bhajanty an-anya-manaso jJAtvA bhUta- = (that has) become; a being, creature; a ghost, goblin

bhajanty an-anya-manaso jJAtvA bhUt'-Adim = beginning

bhajanty an-anya-manaso jJAtvA bhUt'-Adim avyayam = unchanging

06031014

सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः en fr

सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः en fr

satatam = always

satataM kIrtayantaH = praising

सततं कीर्तयन्तो माम् = (हस् अम्) मे

सततं कीर्तयन्तो मां यतन्तः = making efforts, endeavoring

satataM kIrtayanto mAM yatantaz ca = and

सततं कीर्तयन्तो मां यतन्तश् च दृढ- = firm

सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः = (that have) vows

नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते en fr

नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते en fr

namasyantaH = bowing, paying homage

namasyantaz ca = and

नमस्यन्तश् च माम् = (हस् अम्) मे

नमस्यन्तश् च मां भक्त्या = devotion

नमस्यन्तश् च मां भक्त्या nitya- = always, constantly; permanent, constant

नमस्यन्तश् च मां भक्त्या नित्य-युक्ताः = joined, yoked, connected; furnished with

नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते = worship

06031015

ज्ञानयज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते en fr

ज्ञान-यज्ञेन c' .आप्य् अन्ये यजन्तो माम् उपासते en fr

ज्ञान- = knowledge

ज्ञान-यज्ञेन = रिते (sacrifice)

jJAna-yajJena ca = and

jJAna-yajJena c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

jJAna-yajJena c' .Apy anye = another one, someone else

ज्ञान-यज्ञेन c' .आप्य् अन्ये यजन्तः = (that are) sacrificing

ज्ञान-यज्ञेन c' .आप्य् अन्ये यजन्तो माम् = (हस् अम्) मे

ज्ञान-यज्ञेन c' .आप्य् अन्ये यजन्तो माम् उपासते = worship

ekatvena pRthaktvena bahudhA vizvatomukham en fr

ekatvena pRthaktvena bahudhA vizvato-mukham en fr

ekatvena pRthaktvena bahudhA = in many ways

एकत्वेन पृथक्त्वेन बहुधा विश्वतः- = from everywhere, from all directions

ekatvena pRthaktvena bahudhA vizvato-mukham = face, mouth

06031016

अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् en fr

अहं क्रतुर् अहं यज्ञः स्वधा 'हम् अहम् औषधम् en fr

aham = (has su) I, I am

ahaM kratuH = rite, ceremony

अहं क्रतुर् अहम् = (हस् सु) I, I अम्

अहं क्रतुर् अहं यज्ञः = रिते (sacrifice)

अहं क्रतुर् अहं यज्ञः स्वधा = offering (to a god in a rite)

अहं क्रतुर् अहं यज्ञः स्वधा अहम् = (हस् सु) I, I अम्

अहं क्रतुर् अहं यज्ञः स्वधा 'हम् अहम् = (हस् सु) I, I अम्

अहं क्रतुर् अहं यज्ञः स्वधा 'हम् अहम् औषधम् = herb, medicine

मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं hutam en fr

mantro 'ham aham ev' Ajyam aham agnir ahaM hutam en fr

mantraH = words from the veda

mantro aham = (has su) I, I am

mantro 'ham aham = (has su) I, I am

mantro 'ham aham eva = only; indeed; (@ignore)

mantro 'ham aham ev' Ajyam = ghee

mantro 'ham aham ev' Ajyam aham = (has su) I, I am

मन्त्रो 'हम् अहम् एव्' आज्यम् अहम् अग्निः = fire

mantro 'ham aham ev' Ajyam aham agnir aham = (has su) I, I am

mantro 'ham aham ev' Ajyam aham agnir ahaM hutam = oblation (what is thrown into the holy fire, usually ghee)

06031017

पिताहम् अस्य जगतो माता धाता पितामहः en fr

पिता 'हम् अस्य जगतो माता धाता पितामहः en fr

पिता = father

पिता अहम् = (हस् सु) I, I अम्

pitA 'ham asya = this one's, to this, of this

पिता 'हम् अस्य जगतः = universe

पिता 'हम् अस्य जगतो माता = mother

पिता 'हम् अस्य जगतो माता धाता = setter

पिता 'हम् अस्य जगतो माता धाता पितामहः = grandfather

वेद्यं पवित्रम् ओंकार ऋक् साम yajur eva ca en fr

वेद्यं पवित्रम् ओंकार ऋक् साम yajur eva ca en fr

vedyam = (what) should be known

vedyaM pavitram = cleaning instrument, purifying instrument, broom, holy mantra

vedyaM pavitram oMkAraH = the sound om

vedyaM pavitram oMkAra Rk = the first veda

वेद्यं पवित्रम् ओंकार ऋक् साम = साम-veda (the second veda)

वेद्यं पवित्रम् ओंकार ऋक् साम यजुः = the third veda

वेद्यं पवित्रम् ओंकार ऋक् साम yajur eva = only; indeed; (@ignore)

वेद्यं पवित्रम् ओंकार ऋक् साम yajur eva ca = and

06031018

गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् en fr

गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् en fr

gatiH = way, road; place

gatir bhartA = husband, boss, master

gatir bhartA prabhuH = lord, master

गतिर् भर्ता प्रभुः साक्षी = witness

गतिर् भर्ता प्रभुः साक्षी निवासः = residence, house

गतिर् भर्ता प्रभुः साक्षी निवासः शरणम् = refuge (forgiveness, protection)

गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् = friend (सुहृद्-)

प्रभवः प्रलयः स्थानं निधानं बीजम् avyayam en fr

प्रभवः प्रलयः स्थानं निधानं बीजम् avyayam en fr

prabhavaH = origin, creation

prabhavaH pralayaH = dissolution, end

prabhavaH pralayaH sthAnam = place, state, status; room, free space; occasion, opportunity

प्रभवः प्रलयः स्थानं निधानं बीजम् = seed

प्रभवः प्रलयः स्थानं निधानं बीजम् avyayam = unchanging

06031019

तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि ca en fr

तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि ca en fr

tapAmi = I give heat; I perform austerities

तपाम्य् अहम् = (हस् सु) I, I अम्

तपाम्य् अहम् अहम् = (हस् सु) I, I अम्

तपाम्य् अहम् अहं वर्षम् = rain; year; continent

तपाम्य् अहम् अहं वर्षं निगृह्णामि = I take back

तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि = I एमित्

तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि ca = and

अमृतं चैव मृत्युश् च सदसच् चाहम् arjuna en fr

amRtaM caiva mRtyuz ca sad-asac c' .Aham arjuna en fr

amRtam = pn (amrita, drink of the gods that gives them long life etc., cure-all drink)

amRtaM caiva = and (ca + eva)

amRtaM caiva mRtyuH = death; god of death (yama)

amRtaM caiva mRtyuz ca = and

amRtaM caiva mRtyuz ca sat- = true; good; reality

amRtaM caiva mRtyuz ca sad-asat = untruth, unreality

amRtaM caiva mRtyuz ca sad-asac ca = and

अमृतं चैव मृत्युश् च सद्-असच् c' अहम् = (हस् सु) I, I अम्

amRtaM caiva mRtyuz ca sad-asac c' .Aham arjuna = pn (of a kind of tree, of a pANDava prince)

06031020

त्रैविद्या मां सोमपाः पूतपापा यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते en fr

त्रैविद्या मां सोम-पाः पूत-पापा$ यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते en fr

त्रैविद्या माम् = (हस् अम्) मे

traividyA mAM soma- = pn (a holy beverage)

त्रैविद्या मां सोम-पाः = drinker (@latter); protector (@latter)

त्रैविद्या मां सोम-पाः पूत- = cleaned, purified

त्रैविद्या मां सोम-पाः पूत-पापाः = wicked men

त्रैविद्या मां सोम-पाः पूत-पापा$ यज्ञैः = with sacrifices

त्रैविद्या मां सोम-पाः पूत-पापा$ यज्ञैर् इष्ट्वा = sacrifice and

त्रैविद्या मां सोम-पाः पूत-पापा$ यज्ञैर् इष्ट्वा svar- = heaven, sky

त्रैविद्या मां सोम-पाः पूत-पापा$ यज्ञैर् इष्ट्वा svar-gatim = way, road, place

त्रैविद्या मां सोम-पाः पूत-पापा$ यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते = they request

ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् en fr

ते पुण्यम् आसाद्य सुर्'-.एन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् en fr

te = they; your (enclitic); to you (enclitic)

te puNyam = religious merit; holy, saintly

te puNyam AsAdya = go and ; overtake and

te puNyam AsAdya sura- = a god

te puNyam AsAdya sur'-indra- = lord; pn (of the king of the gods)

ते पुण्यम् आसाद्य सुर्'-.एन्द्र-लोकम् = world

te puNyam AsAdya sur'-.endra-lokam aznanti = they eat, enjoy

ते पुण्यम् आसाद्य सुर्'-.एन्द्र-लोकम् अश्नन्ति दिव्यान् = दिविने

ते पुण्यम् आसाद्य सुर्'-.एन्द्र-लोकम् अश्नन्ति दिव्यान् divi = in the sky

ते पुण्यम् आसाद्य सुर्'-.एन्द्र-लोकम् अश्नन्ति दिव्यान् divi deva- = god; your majesty (green)

ते पुण्यम् आसाद्य सुर्'-.एन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् = feasts, pleasures

06031021

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं vizanti en fr

ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं vizanti en fr

te = they; your (enclitic); to you (enclitic)

te tam = him; it; that

te taM bhuktvA = after eating, ate and

te taM bhuktvA svarga- = heaven

ते तं भुक्त्वा स्वर्ग-लोकम् = world

ते तं भुक्त्वा स्वर्ग-लोकं विशालम् = large, huge, broad

ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे = destroyed

ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये = holy

ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये martya- = mortal; moribund

ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकम् = world

ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं vizanti = they enter

एवं त्रयीधर्मम् अनुप्रपन्ना गतागतं कामकामा labhante en fr

एवं त्रयीधर्मम् अनुप्रपन्ना$ गतागतं काम-कामा$ labhante en fr

evam = thus, this way

एवं त्रयीधर्मम् अनुप्रपन्ना$ गतागतम् = gone and come; there and not there

एवं त्रयीधर्मम् अनुप्रपन्ना$ गतागतं काम- = देसिरे

एवं त्रयीधर्मम् अनुप्रपन्ना$ गतागतं काम-कामाः = देसिरे

एवं त्रयीधर्मम् अनुप्रपन्ना$ गतागतं काम-कामा$ labhante = they get

06031022

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते en fr

अन्-अन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते en fr

an- = non-, a-, an-

an-anyAH = another one, someone else

an-anyAz cintayantaH = (that) were thinking

अन्-अन्याश् चिन्तयन्तो माम् = (हस् अम्) मे

अन्-अन्याश् चिन्तयन्तो मां ye = the ones that

अन्-अन्याश् चिन्तयन्तो मां ये जनाः = people

अन्-अन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते = they worship, attend, are present

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् aham en fr

तेषां नित्य्'-.आभियुक्तानां योगक्षेमं वहाम्य् aham en fr

teSAm = of them, among them

teSAM nitya- = always, constantly; permanent, constant

तेषां नित्य्'-.आभियुक्तानां योगक्षेमम् = property, capital, sustenance, livelihood

तेषां नित्य्'-.आभियुक्तानां योगक्षेमं वहामि = I carry

तेषां नित्य्'-.आभियुक्तानां योगक्षेमं वहाम्य् अहम् = (हस् सु) I, I अम्

06031023

ये ऽप्य् अन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः en fr

ये ऽप्य् अन्य-देवता भक्ता$ यजन्ते श्रद्धया 'न्विताः en fr

ye = the ones that

ye api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

ye 'py anya- = another

ये ऽप्य् अन्य-देवता = deity

ये ऽप्य् अन्य-देवता भक्ताः = devoted

ये ऽप्य् अन्य-देवता भक्ता$ yajante = they sacrifice

ये ऽप्य् अन्य-देवता भक्ता$ यजन्ते श्रद्धया = with trust, with self-reliance, with faith

ये ऽप्य् अन्य-देवता भक्ता$ यजन्ते श्रद्धया अन्विताः = endowed with; following

ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् en fr

ते ऽपि माम् एव कौन्तेय यजन्त्य् a-विधि-पूर्वकम् en fr

te = they; your (enclitic); to you (enclitic)

te api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

ते ऽपि माम् = (हस् अम्) मे

te 'pi mAm eva = only; indeed; (@ignore)

te 'pi mAm eva kaunteya = pn (of the three sons of kuntI)

te 'pi mAm eva kaunteya yajanti = they sacrifice

te 'pi mAm eva kaunteya yajanty a- = non-, a-, an-

te 'pi mAm eva kaunteya yajanty a-vidhi- = rule, law, command; fate, destiny

ते ऽपि माम् एव कौन्तेय यजन्त्य् a-विधि-पूर्वकम् = ancient

06031024

अहं हि सर्वयज्ञानां भोक्ता ca prabhur eva ca en fr

अहं हि सर्व-यज्ञानां भोक्ता ca prabhur eva ca en fr

aham = (has su) I, I am

ahaM hi = because; (@ignore)

ahaM hi sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

अहं हि सर्व-यज्ञानाम् = sacrifice

अहं हि सर्व-यज्ञानां भोक्ता = eater, enjoyer, perceiver

अहं हि सर्व-यज्ञानां भोक्ता ca = and

अहं हि सर्व-यज्ञानां भोक्ता च प्रभुः = lord, master

अहं हि सर्व-यज्ञानां भोक्ता ca prabhur eva = only; indeed; (@ignore)

अहं हि सर्व-यज्ञानां भोक्ता ca prabhur eva ca = and

न तु माम् अभिजानन्ति तत्त्वेनातश् cyavanti te en fr

न तु माम् अभिजानन्ति tattven' .Ataz cyavanti te en fr

na = no, not, doesn't

na tu = but, (ignore), and

न तु माम् = (हस् अम्) मे

न तु माम् अभिजानन्ति = they recognize, they know

न तु माम् अभिजानन्ति tattvena = actually, truly

न तु माम् अभिजानन्ति तत्त्वेन्' अतः = from this, from here, from now; therefore, that's why

न तु माम् अभिजानन्ति tattven' .Ataz cyavanti = they fall

न तु माम् अभिजानन्ति tattven' .Ataz cyavanti te = they; your (enclitic); to you (enclitic)

06031025

यान्ति देवव्रता देवान् pitqn यान्ति पितृव्रताः en fr

यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः en fr

yAnti = they go

yAnti deva- = god; your majesty (green)

यान्ति देव-व्रता = vow (@cyan)

यान्ति देव-व्रता देवान् = god

यान्ति देव-व्रता देवान् पितॄन् = fathers

यान्ति देव-व्रता देवान् पितॄन् यान्ति = they go

यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ- = father

यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः = (that have) vows

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनो ऽपि माम् en fr

भूतानि यान्ति भूत्'-.एज्या$ यान्ति मद्-याजिनो ऽपि माम् en fr

bhUtAni = beings

bhUtAni yAnti = they go

bhUtAni yAnti bhUta- = (that has) become; a being, creature; a ghost, goblin

भूतानि यान्ति भूत्'-इज्याः = sacrifice, worship, gift

भूतानि यान्ति भूत्'-.एज्या$ यान्ति = they go

भूतानि यान्ति भूत्'-.एज्या$ यान्ति मत्- = मे (@former)

भूतानि यान्ति भूत्'-.एज्या$ यान्ति मद्-याजिनः = sacrificers

भूतानि यान्ति भूत्'-.एज्या$ यान्ति मद्-याजिनो api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

भूतानि यान्ति भूत्'-.एज्या$ यान्ति मद्-याजिनो ऽपि माम् = (हस् अम्) मे

06031026

पत्रं पुष्पं फलं तोयं यो मे भक्त्या prayacchati en fr

पत्रं पुष्पं फलं तोयं यो मे भक्त्या prayacchati en fr

patram = leaf

patraM puSpam = blossom

patraM puSpaM phalam = fruit, result

पत्रं पुष्पं फलं तोयम् = water

पत्रं पुष्पं फलं तोयं यः = the one that

पत्रं पुष्पं फलं तोयं yo me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

पत्रं पुष्पं फलं तोयं यो मे भक्त्या = devotion

पत्रं पुष्पं फलं तोयं यो मे भक्त्या prayacchati = gives

तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः en fr

तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयत्'-आत्मनः en fr

tat = that, he, them, she, it; and then, so, therefore

tad aham = (has su) I, I am

tad ahaM bhakti- = devotion

तद् अहं भक्त्य्-उपहृतम् अश्नामि = I eat

तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयत्'-आत्मनः = of oneself, from oneself, one's own

06031027

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि yat en fr

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि yat en fr

yat = the one which; because, as

yat karoSi = you do, you make

yat karoSi yat = the one which; because, as

यत् करोषि यद् अश्नासि = you eat, you enjoy

यत् करोषि यद् अश्नासि yat = the one which; because, as

यत् करोषि यद् अश्नासि यज् जुहोषि = you sacrifice

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि = you give

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि yat = the one which; because, as

yat tapasyasi kaunteya tat kuruSva madarpaNam en fr

yat tapasyasi kaunteya tat kuruSva mad-arpaNam en fr

yat = the one which; because, as

yat tapasyasi = you perform austerities

yat tapasyasi kaunteya = pn (of the three sons of kuntI)

yat tapasyasi kaunteya tat = that, he, them, she, it; and then, so, therefore

यत् तपस्यसि कौन्तेय तत् कुरुष्व = दो!

यत् तपस्यसि कौन्तेय तत् कुरुष्व मत्- = मे (@former)

yat tapasyasi kaunteya tat kuruSva mad-arpaNam = act of giving, act of offering

06031028

शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः en fr

शुभ्'-.आशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः en fr

zubha- = good, auspicious, lucky

zubh'-azubha- = of evil omen, unauspicious, unlucky

zubh'-.Azubha-phalaiH = fruit, result

zubh'-.Azubha-phalair evam = thus, this way

शुभ्'-.आशुभ-फलैर् एवं मोक्ष्यसे = you will be freed

शुभ्'-.आशुभ-फलैर् एवं मोक्ष्यसे कर्म- = work

शुभ्'-.आशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः = bonds

संन्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि en fr

संन्यास-योग-युक्त्'-आत्मा विमुक्तो माम् उपैष्यसि en fr

saMnyAsa- = renunciation

संन्यास-योग- = योग

saMnyAsa-yoga-yukta- = joined, yoked, connected; furnished with; ready to

संन्यास-योग-युक्त्'-आत्मा = oneself; soul

संन्यास-योग-युक्त्'-आत्मा विमुक्तः = freed, free, lacking

संन्यास-योग-युक्त्'-आत्मा विमुक्तो माम् = (हस् अम्) मे

06031029

समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः en fr

समो ऽहं सर्व-भूतेषु न मे द्वेष्यो ऽस्ति न प्रियः en fr

samaH = same; equal; peer; equanimous

samo aham = (has su) I, I am

samo 'haM sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

समो ऽहं सर्व-भूतेषु = creatures

समो ऽहं सर्व-भूतेषु na = no, not, doesn't

समो ऽहं सर्व-भूतेषु na me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

समो ऽहं सर्व-भूतेषु न मे द्वेष्यो asti = there is

समो ऽहं सर्व-भूतेषु न मे द्वेष्यो 'sti na = no, not, doesn't

समो ऽहं सर्व-भूतेषु न मे द्वेष्यो ऽस्ति न प्रियः = dear, pleasant, kindness; a favour, a service

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् aham en fr

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् aham en fr

ye = the ones that

ye bhajanti = they worship

ye bhajanti tu = but, (ignore), and

ये भजन्ति तु माम् = (हस् अम्) मे

ये भजन्ति तु मां भक्त्या = devotion

ये भजन्ति तु मां भक्त्या mayi = in me, about me

ये भजन्ति तु मां भक्त्या mayi te = they; your (enclitic); to you (enclitic)

ये भजन्ति तु मां भक्त्या मयि ते तेषु = in them, on those; (teSu teSu in each)

ये भजन्ति तु मां भक्त्या मयि ते तेषु चापि = तोओ (च + अपि)

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् = (हस् सु) I, I अम्

06031030

अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् en fr

api cet su-dur-आचारो भजते माम् अन्-अन्य-भाक् en fr

api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

api cet = if

api cet su- = good (@former); very (@former)

अपि चेत् सु-दुः- = hard to (only @former), bad

api cet su-dur-AcAraH = (good) conduct; custom

api cet su-dur-AcAro bhajate = serves, works for

अपि चेत् सु-दुर्-आचारो भजते माम् = (हस् अम्) मे

api cet su-dur-AcAro bhajate mAm an- = non-, a-, an-

api cet su-dur-AcAro bhajate mAm an-anya- = another

api cet su-dur-आचारो भजते माम् अन्-अन्य-भाक् = experiencer, enjoyer, eater

साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः en fr

साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः en fr

sAdhuH = saint, good person

sAdhur eva = only; indeed; (@ignore)

sAdhur eva sa = that one, he, it (only used before consonant); with (when @former)

साधुर् एव स मन्तव्यः = has to be thought of

साधुर् एव स मन्तव्यः samyak = well, completely

साधुर् एव स मन्तव्यः सम्यग् व्यवसितः = has decided

साधुर् एव स मन्तव्यः samyag vyavasito hi = because; (@ignore)

साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः = he, that one, it (never used before consonant)

06031031

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं nigacchati en fr

क्षिप्रं भवति धर्म्'-आत्मा शश्वच्-छान्तिं nigacchati en fr

kSipram = quickly, inmediately

kSipraM bhavati = is, becomes, there is

kSipraM bhavati dharma- = good (as opposed to evil), righteousness

क्षिप्रं भवति धर्म्'-आत्मा = oneself; soul

क्षिप्रं भवति धर्म्'-आत्मा zazvat- = always, constant

क्षिप्रं भवति धर्म्'-आत्मा शश्वच्-शान्तिम् = peace of mind

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति en fr

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति en fr

kaunteya = pn (of the three sons of kuntI)

kaunteya pratijAnIhi = promise!

kaunteya pratijAnIhi na = no, not, doesn't

kaunteya pratijAnIhi na me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

कौन्तेय प्रतिजानीहि न मे भक्तः = devoted

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति = perishes, is destroyed

06031032

मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः en fr

मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पाप-योनयः en fr

mAm = (has am) me

mAM hi = because; (@ignore)

mAM hi pArtha = pn (of the three sons of kuntI)

मां हि पार्थ व्यपाश्रित्य ye = the ones that

मां हि पार्थ व्यपाश्रित्य ye api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः = they would be (as root + liG)

मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पाप- = evil; bad guy

मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पाप-योनयः = wombs

स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां gatim en fr

स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां gatim en fr

स्त्रियः = woman

striyo vaizyAH = pn (of a caste)

striyo vaizyAs tathA = in that way; and then; okay, yes, gotcha, roger

स्त्रियो वैश्यास् तथा शूद्राः = pn (servant caste)

स्त्रियो वैश्यास् तथा शूद्रास् te = they; your (enclitic); to you (enclitic)

स्त्रियो वैश्यास् तथा शूद्रास् te api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति = they go

स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति पराम् = highest, high

स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां gatim = way, road, place

06031033

किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा en fr

किं पुनर् ब्राह्मणाः पुण्या भक्ता rAja-@rSayas तथा en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM punar = again

kiM punar brAhmaNAH = pn (of a caste)

किं पुनर् ब्राह्मणाः पुण्या = holy, saintly

किं पुनर् ब्राह्मणाः पुण्या भक्ता = devoted

किं पुनर् ब्राह्मणाः पुण्या भक्ता राज- = king

किं पुनर् ब्राह्मणाः पुण्या भक्ता राज-ऋषयः = seers

किं पुनर् ब्राह्मणाः पुण्या भक्ता rAja-@rSayas तथा = in that way; and then; okay, yes, gotcha, roger

अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् en fr

अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् en fr

anityam asukham = pleasureless; unhappiness

अनित्यम् असुखं लोकम् = world

anityam asukhaM lokam imam = this (m.)

अनित्यम् असुखं लोकम् इमं प्राप्य = after getting (Apnoti)

अनित्यम् असुखं लोकम् इमं प्राप्य bhajasva = worship!; enjoy!, eat!

अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् = (हस् अम्) मे

06031034

मन्मना भव मद्भक्तो मद्याजी मां namaskuru en fr

man@-manA$ bhava mad-bhakto mad-yAjI mAM namaskuru en fr

mat- = me (@former)

man@-manAH = mind (@cyan)

man@-manA$ bhava = be!, become!

man@-manA$ bhava mat- = me (@former)

man@-manA$ bhava mad-bhaktaH = devoted

man@-manA$ bhava mad-bhakto mat- = me (@former)

man@-manA$ bhava mad-bhakto mad-yAjI = sacrificer, worshipper

man@-manA$ bhava mad-bhakto mad-yAjI mAm = (has am) me

man@-manA$ भव मद्-भक्तो मद्-याजी मां नमस्कुरु = bow!

माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः en fr

माम् एव्' .ऐष्यसि युक्त्व्'' .ऐवम् आत्मानं मत्-परायणः en fr

mAm = (has am) me

mAm eva = only; indeed; (@ignore)

mAm ev' eSyasi = you'll go

माम् एव्' .ऐष्यसि युक्त्वा = join and

mAm ev' .aiSyasi yuktv'' evam = thus, this way

माम् एव्' .ऐष्यसि युक्त्व्'' .ऐवम् आत्मानम् = oneself; soul

माम् एव्' .ऐष्यसि युक्त्व्'' .ऐवम् आत्मानं मत्- = मे (@former)

माम् एव्' .ऐष्यसि युक्त्व्'' .ऐवम् आत्मानं मत्-परायणः = thinking only of, focused on; cure-it-all

index of webgloss files