Manual!
up manu version

bhag13 webgloss

note: sacred-texts

06035001

zrIbhagavAn uvAca en fr

zrIbhagavAn uvAca en fr

zrIbhagavAn = blessed lord

zrIbhagavAn uvAca = said

इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते en fr

इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते en fr

idam = this

idaM zarIram = body

idaM zarIraM kaunteya = pn (of the three sons of kuntI)

इदं शरीरं कौन्तेय क्षेत्रम् = field

इदं शरीरं कौन्तेय क्षेत्रम् iti = (close quote); saying, thinking

इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते = is called

एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः en fr

एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ इति तद्-विदः en fr

etat = this

etad yaH = the one that

etad yo vetti = knows

etad yo vetti tam = him; it; that

एतद् यो वेत्ति तं प्राहुः = they say

एतद् यो वेत्ति तं प्राहुः क्षेत्र- = field

एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञः = knower (@latter)

एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ iti = (close quote); saying, thinking

एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ iti tat- = that, he, them, she, it; and then, so, therefore

एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ इति तद्-विदः = knower (@latter)

"The Holy One said, 'This body, O son of Kunti, is called Kshetra. Him who knoweth it, the learned call Kshetrajna.

06035002

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत en fr

क्षेत्र-ज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत en fr

क्षेत्र- = field

क्षेत्र-ज्ञम् = knower (@latter)

क्षेत्र-ज्ञं चापि = तोओ (च + अपि)

क्षेत्र-ज्ञं चापि माम् = (हस् अम्) मे

क्षेत्र-ज्ञं चापि मां viddhi = you should know (I tell you)

क्षेत्र-ज्ञं चापि मां viddhi sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

क्षेत्र-ज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु = in fields

क्षेत्र-ज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत = hey descendant of bharata

2 Know me, O Bharata, to be Kshetras.

क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं mama en fr

क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं mama en fr

क्षेत्र- = field

क्षेत्र-क्षेत्र- = field

क्षेत्र-क्षेत्र-ज्ञयोः = knower

क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानम् = knowledge

क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानं yat = the one which; because, as

क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानं yat tat = that, he, them, she, it; and then, so, therefore

क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानं यत् तज् ज्ञानम् = knowledge

क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानं यत् तज् ज्ञानं matam = thought (my thought means what I think)

क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं mama = my, mine, of me, to me, I have

The knowledge of Kshetra and Kshetrajna I regard to be (true) knowledge.

06035003

तत् क्षेत्रं यच् च यादृक् च यद्विकारि yataz ca yat en fr

तत् क्षेत्रं यच् च यादृक् च यद्-विकारि yataz ca yat en fr

tat = that, he, them, she, it; and then, so, therefore

तत् क्षेत्रम् = field

tat kSetraM yat = the one which; because, as

tat kSetraM yac ca = and

तत् क्षेत्रं यच् च यादृक् ca = and

तत् क्षेत्रं यच् च यादृक् ca yat- = the one which; because, as

तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतः = since, because; that from which

तत् क्षेत्रं यच् च यादृक् च यद्-विकारि yataz ca = and

तत् क्षेत्रं यच् च यादृक् च यद्-विकारि yataz ca yat = the one which; because, as

What that Kshetra (is), and what (it is) like, and what changes it undergoes, and whence (it comes),

स च यो यत्प्रभावश् च तत् समासेन मे शृणु en fr

sa ca yo yat-प्रभावश् च तत् समासेन मे शृणु en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa ca = and

sa ca yaH = the one that

sa ca yo yat- = the one which; because, as

sa ca yo yat-prabhAvaH = power, might

sa ca yo yat-prabhAvaz ca = and

sa ca yo yat-prabhAvaz ca tat = that, he, them, she, it; and then, so, therefore

sa ca yo yat-प्रभावश् च तत् समासेन = in summary

sa ca yo yat-प्रभावश् च तत् समासेन me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

sa ca yo yat-प्रभावश् च तत् समासेन मे शृणु = listen!

what is he (viz., Kshetrajna), and what his powers are, hear from me in brief.

06035004

ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् en fr

ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् en fr

RSibhiH = seer

RSibhir bahudhA = in many ways

RSibhir bahudhA gItam = sung

ऋषिभिर् बहुधा गीतं छन्दोभिः = with metres

ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः = diverse, of several kinds

ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् = separately (each one its own way)

ब्रह्मसूत्रपदैश् चैव हेतुमद्भिर् विनिश्चितैः en fr

ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः en fr

brahma- = pn

brahma-sUtra- = string

brahma-sUtra-padaiH = feet (verses)

brahma-sUtra-padaiz caiva = and (ca + eva)

ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः = concluded, decided

All this hath in many ways been sung separately, by Rishis in various verses,

in well-settled texts fraught with reason and giving indications of Brahman.

06035005

mahAbhUtAny ahaMkAro buddhir avyaktam eva ca en fr

mahAbhUtAny ahaMkAro buddhir avyaktam eva ca en fr

mahAbhUtAni = element

mahAbhUtAny ahaMkAraH = egoism; sense of identity

mahAbhUtAny ahaMkAro buddhiH = intelligence, common sense, wisdom, understanding, power of reasoning

mahAbhUtAny ahaMkAro buddhir avyaktam = unmanifest, hidden

mahAbhUtAny ahaMkAro buddhir avyaktam eva = only; indeed; (@ignore)

mahAbhUtAny ahaMkAro buddhir avyaktam eva ca = and

The great elements, egoism, intellect, the unmanifest (viz., Prakriti),

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः en fr

इन्द्रियाणि दशैकं च पञ्च c' .एन्द्रिय-गोचराः en fr

indriyANi = sense, organ

indriyANi dazaikam = eleven

indriyANi dazaikaM ca = and

इन्द्रियाणि दशैकं च पञ्च = five

इन्द्रियाणि दशैकं च पञ्च ca = and

इन्द्रियाणि दशैकं च पञ्च c' indriya- = sense, organ

इन्द्रियाणि दशैकं च पञ्च c' .एन्द्रिय-गोचराः = range, field of action

also the eleven organs (including manas), the five objects of sense,

06035006

इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः en fr

इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः en fr

इच्छा = देसिरे

icchA dveSaH = aversion

icchA dveSaH sukham = happiness, ease, pleasure, comfort

इच्छा द्वेषः सुखं दुःखम् = pain, suffering

इच्छा द्वेषः सुखं दुःखं संघातश् चेतना = mind, thoughts, consciousness

इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः = firmness, steadfastness

desire, aversion, pleasure, pain, body consciousness, courage,

एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् en fr

एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम् en fr

etat = this

एतत् क्षेत्रम् = field

etat kSetraM samAsena = in summary

etat kSetraM samAsena sa- = that one, he, it (only used before consonant); with (when @former)

एतत् क्षेत्रं समासेन स-विकारम् = transformation, change; dish (culinary preparation); anguish, emotion, agitation; wound, illness

एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम् = is considered (to be)

--all this in brief hath been declared to be Kshetra in its modified form.

index of webgloss files