Manual!
up manu version

bhag14 webgloss

note: sacred-texts

06036001

zrIbhagavAn uvAca en fr

zrIbhagavAn uvAca en fr

zrIbhagavAn = blessed lord

zrIbhagavAn uvAca = said

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् uttamam en fr

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् uttamam en fr

param = highest, high; afterwards; the other one

paraM bhUyaH = more, even more; again

paraM bhUyaH pravakSyAmi = i will tell

परं भूयः प्रवक्ष्यामि ज्ञानानाम् = knowledge

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् = knowledge

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् uttamam = best

यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः en fr

यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः en fr

yat = the one which; because, as

yaj jJAtvA = know and

yaj jJAtvA munayaH = sages, saints

yaj jJAtvA munayaH sarve = all

यज् ज्ञात्वा मुनयः सर्वे पराम् = highest, high

यज् ज्ञात्वा मुनयः सर्वे परां siddhim = success, perfection, enlightenment; accomplishment, power (esp. superpower)

यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतः = from here

यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः = went into; gone into, that is in

"The Holy One said, 'I will again declare (to thee) that supernal science of sciences, that excellent science, knowing which all the munis have attained to the highest perfection from (the fetters of) this body.

06036002

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः en fr

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः en fr

idam = this

इदं ज्ञानम् = knowledge

idaM jJAnam upAzritya = took refuge with and; leaned on and; approached and

idaM jJAnam upAzritya mama = my, mine, of me, to me, I have

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः = (have) come

sarge 'pi nopajAyante pralaye na vyathanti ca en fr

sarge 'pi n' .opajAyante pralaye na vyathanti ca en fr

sarge = the creation, the world

sarge api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

sarge 'pi na = no, not, doesn't

sarge 'pi n' .opajAyante pralaye = dissolution, end

sarge 'pi n' .opajAyante pralaye na = no, not, doesn't

sarge 'pi n' .opajAyante pralaye na vyathanti = they shake, tremble

sarge 'pi n' .opajAyante pralaye na vyathanti ca = and

6 [paragraph continues] Resorting to this science, and attaining to my nature, they are not reborn even on (the occasion of) a (new) creation and are not disturbed at the universal dissolution.

06036003

mama yonir mahad brahma tasmin garbhaM dadhAmy aham en fr

mama yonir mahad brahma tasmin garbhaM dadhAmy aham en fr

mama = my, mine, of me, to me, I have

mama yoniH = womb; origin

mama yonir mahat = big, great

mama yonir mahad brahma = pn

mama yonir mahad brahma tasmin = there, in that; when he

mama yonir mahad brahma tasmin garbham = phoetus, seed

मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधामि = I पुत्

मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् = (हस् सु) I, I अम्

The mighty Brahma (meaning prakRti) is a womb for me. Therein I place the (living) germ.

संभवः सर्वभूतानां ततो भवति भारत en fr

संभवः सर्व-भूतानां ततो भवति भारत en fr

saMbhavaH = arising, creation, origin; coexistence, room, capacity

saMbhavaH sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

saMbhavaH sarva-bhUtAnAm = creatures; ghosts

संभवः सर्व-भूतानां ततः = and then; from it; and from there; then; from then on

saMbhavaH sarva-bhUtAnAM tato bhavati = is, becomes, there is

संभवः सर्व-भूतानां ततो भवति भारत = hey descendant of bharata

from there, O Bharata, the birth of all beings taketh place.

06036004

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः en fr

सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः en fr

sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

सर्व-योनिषु = wombs

sarva-yoniSu kaunteya = pn (of the three sons of kuntI)

सर्व-योनिषु कौन्तेय मूर्तयः = forms (material forms, with shape and limits)

सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति = are born

सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः = the ones that

Whatever (bodily) forms, O son of Kunti, are born in all wombs,

तासां ब्रह्म महद् योनिर् अहं बीजप्रदः पिता en fr

तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता en fr

tAsAm = (@f) of them, among them

tAsAM brahma = pn

tAsAM brahma mahat = big, great

तासां ब्रह्म महद् योनिः = womb; origin

तासां ब्रह्म महद् योनिर् अहम् = (हस् सु) I, I अम्

तासां ब्रह्म महद् योनिर् अहं बीज- = seed

तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः = giver

तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता = father

of them Brahma is the mighty womb, (and) I the seed-imparting Sire.

06036005

सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः en fr

सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः en fr

sattvam = creature; pn (one of the three guNas) ; vital energy, might; mental strength, the Force

sattvaM rajaH = rajas; dust

sattvaM rajas tamaH = darkness; pn (one of the three guNas)

sattvaM rajas tama iti = (close quote); saying, thinking

सत्त्वं रजस् तम इति गुणाः = qualities, virtues

सत्त्वं रजस् तम इति गुणाः प्रकृति- = Matter, Nature, material world

सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः = born from

1 Goodness, passion, darkness, these qualities, born of nature,

nibadhnanti mahAbAho dehe dehinam avyayam en fr

nibadhnanti mahAbAho@ dehe dehinam avyayam en fr

nibadhnanti = they tie down, they bind

nibadhnanti mahAbAho = hey strong dude

nibadhnanti mahAbAho@ dehe = in the body

nibadhnanti mahAbAho@ dehe dehinam = soul

nibadhnanti mahAbAho@ dehe dehinam avyayam = unchanging

bind down, O thou of mighty arms, the eternal embodied [soul] in the body.

06036006

तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् en fr

तत्र सत्त्वं निर्मल-त्वात् प्रकाशकम् अनामयम् en fr

tatra = there, in that, on it, about that subject

tatra sattvam = creature; pn (one of the three guNas) ; vital energy, might; mental strength, the Force

tatra sattvaM nirmala- = spotless; very beautiful; white, clean

तत्र सत्त्वं निर्मल-त्वात् = -ness, -ship, -hood (affix)

तत्र सत्त्वं निर्मल-त्वात् प्रकाशकम् अनामयम् = health, lack of illness

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ en fr

सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन c' .Anagha en fr

sukha- = happiness, ease, pleasure, comfort

sukha-saGgena = attachment

sukha-saGgena badhnAti = binds

सुख-सङ्गेन बध्नाति ज्ञान- = knowledge

सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन = attachment

सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन ca = and

सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन c' anagha = sinless

Amongst these, Goodness, from its unsullied nature, being enlightening and free from misery, bindeth (the soul), O sinless one, with by attachment to happiness and knowledge.

06036007

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् en fr

रजो राग्'-आत्मकं विद्धि तृष्णा-सङ्ग-samudbhavam en fr

rajaH = rajas; dust

rajo rAga- = liking, pleasure, addiction

rajo rAg'-Atmakam = whose essence is, that essentially is

rajo rAg'-AtmakaM viddhi = you should know (I tell you)

रजो राग्'-आत्मकं विद्धि तृष्णा- = thirst

रजो राग्'-आत्मकं विद्धि तृष्णा-सङ्ग- = touching, attachment

रजो राग्'-आत्मकं विद्धि तृष्णा-सङ्ग-samudbhavam = arising, creation, origin

तन् निबध्नाति कौन्तेय कर्मसङ्गेन dehinam en fr

तन्@ निबध्नाति कौन्तेय कर्म-सङ्गेन dehinam en fr

tat = that, he, them, she, it; and then, so, therefore

tan@ nibadhnAti = binds

tan@ nibadhnAti kaunteya = pn (of the three sons of kuntI)

तन्@ निबध्नाति कौन्तेय कर्म- = work

तन्@ निबध्नाति कौन्तेय कर्म-सङ्गेन = attachment

तन्@ निबध्नाति कौन्तेय कर्म-सङ्गेन dehinam = soul

Know that passion, having desire for its essence, is born of thirst and attachment. That, O son of Kunti, bindeth the embodied (soul) by attachment to work.

06036008

तमस् त्व् अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् en fr

तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् en fr

tamaH = darkness; pn (one of the three guNas)

tamas tu = but, (ignore), and

tamas tv ajJAna- = ignorance

tamas tv ajJAna-jam = born (@latter)

तमस् त्व् अज्ञान-जं viddhi = you should know (I tell you)

तमस् त्व् अज्ञान-जं viddhi mohanam = bewilderer, distracter, deluder

तमस् त्व् अज्ञान-जं विद्धि मोहनं sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् = of souls

प्रमादालस्यनिद्राभिस् तन् निबध्नाति भारत en fr

प्रमाद्'-आलस्य-निद्राभिस् तन्@ निबध्नाति भारत en fr

pramAda- = madness, carelessness, mistake

pramAd'-Alasya- = idleness

pramAd'-Alasya-nidrAbhiH = sleep

pramAd'-Alasya-nidrAbhis tat = that, he, them, she, it; and then, so, therefore

प्रमाद्'-आलस्य-निद्राभिस् तन्@ निबध्नाति = binds

प्रमाद्'-आलस्य-निद्राभिस् तन्@ निबध्नाति भारत = hey descendant of bharata

Darkness, however, know, is born of ignorance, (and) bewilders all embodied [soul]. That bindeth, O Bharata, by error, indolence, and sleep.

index of webgloss files