/bhg

  1. भग्01 धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
  2. भग्02 तं तथा कृपया विष्टम् अश्रुपूर्णाकुलेक्षणम्
  3. भग्03 ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन
  4. भग्04 इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम्
  5. भग्05 संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि
  6. भग्06 अनाश्रितः कर्मफलं कार्यं कर्म करोति यः
  7. भग्07 मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः
  8. भग्08 किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम
  9. भग्09 इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे
  10. भग्10 भूय एव महाबाहो शृणु मे परमं वचः
  11. भग्11 मदनुग्रहाय परमं गुह्यम् अध्यात्मसंज्ञितम्
  12. भग्12 एवं सततयुक्ता ये भक्तास् त्वां पर्युपासते
  13. भग्13 इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते
  14. भग्14 परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम्
  15. भग्15 ऊर्ध्वमूलम् अधःशाखम् अश्वत्थं प्राहुर् अव्ययम्
  16. भग्16 अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः
  17. भग्17 ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धया न्विताः
  18. भग्18 संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम्