Manual!

05146b webgloss

https://www.sacred-texts.com/hin/m05/m05148.htm

note: paper 05-148

05146027

-X-XX--X -XXXX-XX--X-XX

ततो ऽथ राज्ञः सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशभीता en fr

ततो 'थ राज्ञः सुबलस्य पुत्री धर्म्'-.आर्थ-युक्तं कुल-नाश-भीता en fr

tataH = and then; from it; and from there; then; from then on

tato atha = then, and then

tato 'tha rAjJaH = king

tato 'tha rAjJaH subalasya = pn

ततो ऽथ राज्ञः सुबलस्य पुत्री = daughter

ततो ऽथ राज्ञः सुबलस्य पुत्री dharma- = good (as opposed to evil), righteousness

ततो 'थ राज्ञः सुबलस्य पुत्री dharm'-artha- = purpose, meaning; (@latter) in order to, for; wealth

ततो 'थ राज्ञः सुबलस्य पुत्री dharm'-.Artha-yuktam = it is proper, it behoves; joined, yoked, connected; furnished with

ततो 'थ राज्ञः सुबलस्य पुत्री धर्म्'-.आर्थ-युक्तं कुल- = family

ततो 'थ राज्ञः सुबलस्य पुत्री धर्म्'-.आर्थ-युक्तं कुल-नाश- = destruction

ततो 'थ राज्ञः सुबलस्य पुत्री धर्म्'-.आर्थ-युक्तं कुल-नाश-भीता = afraid

Then the daughter of king Suvala, alarmed at the prospect of the destruction of a whole race,

XX-XX--X -XXXX-XX--X-XX

दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतम् आह कोपात् en fr

दुर्योधनं पाप-मतिं नृशंसं राज्ञां समक्षं सुतम् आह कोपात् en fr

duryodhanam = pn

duryodhanaM pApa- = evil; bad guy

duryodhanaM pApa-matim = thought, opinion, intention

दुर्योधनं पाप-मतिं नृशंसम् = cruel

दुर्योधनं पाप-मतिं नृशंसं राज्ञाम् = king

दुर्योधनं पाप-मतिं नृशंसं राज्ञां समक्षम् = in one's presence

दुर्योधनं पाप-मतिं नृशंसं राज्ञां समक्षं sutam = son

दुर्योधनं पाप-मतिं नृशंसं राज्ञां समक्षं sutam Aha = says; said

दुर्योधनं पाप-मतिं नृशंसं राज्ञां समक्षं सुतम् आह कोपात् = by anger

said, from wrath, these words fraught with virtue and profit, to cruel Duryodhana of wicked heart,

05146028

XX-XX--X -XXXX-XX--X-XX

ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदो 'nye en fr

ये पार्थिवा$ राज-सभां प्रविष्टा$ ब्रह्मर्षयो ये च सभासदो 'nye en fr

ye = the ones that

ye pArthivAH = king

ye pArthivA$ rAja- = king

ये पार्थिवा$ राज-सभाम् = hall, assembly-hall

ये पार्थिवा$ राज-सभां प्रविष्टाः = entered

ये पार्थिवा$ राज-सभां प्रविष्टा$ ब्रह्मर्षयः = pn (of a sort of sage)

ये पार्थिवा$ राज-सभां प्रविष्टा$ ब्रह्मर्षयो ye = the ones that

ये पार्थिवा$ राज-सभां प्रविष्टा$ ब्रह्मर्षयो ye ca = and

ये पार्थिवा$ राज-सभां प्रविष्टा$ ब्रह्मर्षयो ये च सभासदः = sitting at the assembly (has jas)

ये पार्थिवा$ राज-सभां प्रविष्टा$ ब्रह्मर्षयो ये च सभासदो anye = another one, someone else

in the presence of the assembled monarchs, 'Let all the kings present in this royal assembly and let the regenerate Rishis that form the other members of this conclave,

XX-XX--X -XXXX-XX--X-X-

शृण्वन्तु वक्ष्यामि तवापराधं पापस्य सामात्यपरिच्छदस्य en fr

शृण्वन्तु वक्ष्यामि तव्' .आपराधं पापस्य s'-.आमात्य-paricchadasya en fr

zRNvantu = let them hear

zRNvantu vakSyAmi = I will say

zRNvantu vakSyAmi tava = your

शृण्वन्तु वक्ष्यामि तव्' अपराधम् = offence, guilt, crime, fault

शृण्वन्तु वक्ष्यामि तव्' .आपराधं पापस्य = evil, evil guy

शृण्वन्तु वक्ष्यामि तव्' .आपराधं पापस्य sa- = that one, he, it (only used before consonant); with (when @former)

शृण्वन्तु वक्ष्यामि तव्' .आपराधं पापस्य s'-अमात्य- = minister

शृण्वन्तु वक्ष्यामि तव्' .आपराधं पापस्य s'-.आमात्य-paricchadasya = retinue; cover; paraphernalia, acessories, clothes

listen (to me) as I proclaim the guilt of thy sinful self backed by all thy counsellors

05146029

XX-XX--X -XX-X-XX--X-X-

राज्यं कुरूणाम् अनुपूर्वभोग्यं क्रमागतो नः कुलधर्म एषः en fr

राज्यं कुरूणाम् अनुपूर्व-भोग्यं क्रम्'-आगतो नः कुल-धर्म एषः en fr

rAjyam = kingness, sovereignty, state of being king; a kingdom

rAjyaM kurUNAm = pn (of the kuru s)

rAjyaM kurUNAm anupUrva- = in due order of succession

rAjyaM kurUNAm anupUrva-bhogyam = must be enjoyed

राज्यं कुरूणाम् अनुपूर्व-भोग्यं krama- = by steps (by tradition)

राज्यं कुरूणाम् अनुपूर्व-भोग्यं क्रम्'-आगतः = came; (that has) come

राज्यं कुरूणाम् अनुपूर्व-भोग्यं क्रम्'-आगतो नः = us, to us

राज्यं कुरूणाम् अनुपूर्व-भोग्यं क्रम्'-आगतो नः कुल- = family

राज्यं कुरूणाम् अनुपूर्व-भोग्यं क्रम्'-आगतो नः कुल-धर्मः = good (as opposed to evil), righteousness

राज्यं कुरूणाम् अनुपूर्व-भोग्यं क्रम्'-आगतो नः कुल-धर्म एषः = this one (m., su)

The kingdom of the Kurus is enjoyable in due order of succession. Even this hath always been the custom of our race

XX-XX--X -XXXX-XX--X-X-

त्वं पापबुद्धे ऽतिनृशंसकर्मन् राज्यं कुरूणाम् अनयाद् विहंसि en fr

त्वं पाप-बुद्धे ऽति-नृशंस-कर्मन् राज्यं कुरूणाम् अनयाद् विहंसि en fr

tvam = you (has su); -ness, -hood, -ship (affix)

tvaM pApa- = evil; bad guy

tvaM pApa-buddhe = intelligence, common sense, wisdom, understanding, power of reasoning

tvaM pApa-buddhe ati- = too much; very

त्वं पाप-बुद्धे ऽति-नृशंस- = cruel

त्वं पाप-बुद्धे ऽति-नृशंस-karman = work, deed (@cyan)

त्वं पाप-बुद्धे ऽति-नृशंस-कर्मन् राज्यम् = kingness, sovereignty, state of being king; a kingdom

त्वं पाप-बुद्धे ऽति-नृशंस-कर्मन् राज्यं कुरूणाम् = pn (of the kuru s)

त्वं पाप-बुद्धे ऽति-नृशंस-कर्मन् राज्यं कुरूणाम् अनयात् = bad conduct

त्वं पाप-बुद्धे ऽति-नृशंस-कर्मन् राज्यं कुरूणाम् अनयाद् विहंसि = you are destroying

Of sinful soul and exceedingly wicked in acts, thou seekest the destruction of the Kuru kingdom by thy unrighteousness

05146030

XX-X--XX -XXXX-X--XX-XX

राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी en fr

राज्ये स्थितो धृतराष्ट्रो मनीषी तस्य्' .आनुजो विदुरो दीर्घ-दर्शी en fr

rAjye = kingness, sovereignty, state of being king; a kingdom

rAjye sthitaH = waiting, standing, staying, that is at

rAjye sthito dhRtarASTraH = pn

राज्ये स्थितो धृतराष्ट्रो मनीषी = सगे

राज्ये स्थितो धृतराष्ट्रो मनीषी tasya = his, its

राज्ये स्थितो धृतराष्ट्रो मनीषी तस्य्' अनुजः = younger brother

राज्ये स्थितो धृतराष्ट्रो मनीषी तस्य्' .आनुजो विदुरः = pn

राज्ये स्थितो धृतराष्ट्रो मनीषी तस्य्' .आनुजो विदुरो दीर्घ- = long

राज्ये स्थितो धृतराष्ट्रो मनीषी तस्य्' .आनुजो विदुरो दीर्घ-दर्शी = one that has sight, seer

Wise dhRtarASTra is in possession of the kingdom, having Vidura of great foresight under him (as his adviser)

XX-XX--X -XXXX-XX--X-XX

एताव् अतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसे ऽद्य मोहात् en fr

एताव् अतिक्रम्य कथं नृप-त्वं दुर्योधन प्रार्थयसे ऽद्य मोहात् en fr

etau = these two

etAv atikramya = stepping beyond

एताव् अतिक्रम्य कथम् = how?

एताव् अतिक्रम्य कथं नृप- = king

एताव् अतिक्रम्य कथं नृप-tvam = you (has su); -ness, -hood, -ship (affix)

एताव् अतिक्रम्य कथं नृप-त्वं duryodhana = pn

एताव् अतिक्रम्य कथं नृप-त्वं दुर्योधन प्रार्थयसे = you search for, you ask for

एताव् अतिक्रम्य कथं नृप-त्वं दुर्योधन प्रार्थयसे adya = today; now

एताव् अतिक्रम्य कथं नृप-त्वं दुर्योधन प्रार्थयसे ऽद्य मोहात् = foolishness, bewilderment, perplexity, confusion, distraction

Passing over these two, why, O Duryodhana, dost thou, from delusion, covet the sovereignty now?

05146031

XXXXX--X -XXXX-X--XX-XX

राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम् en fr

राजा च क्षत्ता च महा-'नुभावौ भीष्मे स्थिते परवन्तौ भवेताम् en fr

rAjA = king

rAjA ca = and

rAjA ca kSattA = pn (of vidura); chariot driver

rAjA ca kSattA ca = and

राजा च क्षत्ता च महा- = big, great (@former)

राजा च क्षत्ता च महा-अनुभावौ = dignity, authority, gravitas

राजा च क्षत्ता च महा-'नुभावौ भीष्मे = pn; terrible

राजा च क्षत्ता च महा-'नुभावौ भीष्मे sthite = waiting, standing, staying

राजा च क्षत्ता च महा-'नुभावौ भीष्मे sthite paravantau = dependent, subservient, obedient

राजा च क्षत्ता च महा-'नुभावौ भीष्मे स्थिते परवन्तौ भवेताम् = both should be

Even the high-souled king and kSattR, when Bhishma is alive, should both be subordinate to him

-X-XX--X -XX-X-XX--X-X-

अयं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः en fr

अयं तु धर्म-ज्ञ-तया महात्मा न राज्य-कामो नृ-वरो नदीजः en fr

ayam = this (m. su)

ayaM tu = but, (ignore), and

ayaM tu dharma- = good (as opposed to evil), righteousness

अयं तु धर्म-ज्ञ- = knower (@latter)

अयं तु धर्म-ज्ञ-तया = by her, with her

अयं तु धर्म-ज्ञ-तया महात्मा = noble, magnanimous (having a great or noble nature)

अयं तु धर्म-ज्ञ-तया महात्मा na = no, not, doesn't

अयं तु धर्म-ज्ञ-तया महात्मा न राज्य- = kingness, sovereignty, state of being king; a kingdom

अयं तु धर्म-ज्ञ-तया महात्मा न राज्य-कामः = desire, wish (@cyan)

अयं तु धर्म-ज्ञ-तया महात्मा न राज्य-कामो नृ- = मन्

अयं तु धर्म-ज्ञ-तया महात्मा न राज्य-कामो नृ-वरः = best; bridegroom, husband

अयं तु धर्म-ज्ञ-तया महात्मा न राज्य-कामो नृ-वरो नदीजः = pn (of bhISma)

Indeed, this foremost of men, this offspring of Ganga, the high-souled Bhishma, in consequence of his righteousness, doth not desire the sovereignty

05146032

XX-XX--X -XXXX-XX--X-XX

राज्यं तु पाण्डोर् इदम् अप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये en fr

राज्यं तु पाण्डोर् इदम् अप्रधृष्यं तस्य्' .आद्य पुत्राः prabhavanti n' .Anye en fr

rAjyam = kingness, sovereignty, state of being king; a kingdom

rAjyaM tu = but, (ignore), and

rAjyaM tu pANDoH = pn

rAjyaM tu pANDor idam = this

राज्यं तु पाण्डोर् इदम् अप्रधृष्यम् = not to be vanquished, invincible

राज्यं तु पाण्डोर् इदम् अप्रधृष्यं tasya = his, its

राज्यं तु पाण्डोर् इदम् अप्रधृष्यं tasy' adya = today; now

राज्यं तु पाण्डोर् इदम् अप्रधृष्यं तस्य्' .आद्य पुत्राः = sons

राज्यं तु पाण्डोर् इदम् अप्रधृष्यं तस्य्' .आद्य पुत्राः prabhavanti = they overpower, dominate, have power

राज्यं तु पाण्डोर् इदम् अप्रधृष्यं तस्य्' .आद्य पुत्राः prabhavanti na = no, not, doesn't

राज्यं तु पाण्डोर् इदम् अप्रधृष्यं तस्य्' .आद्य पुत्राः prabhavanti n' anye = another one, someone else

It is for this reason that this invincible kingdom became Pandu's. His sons, therefore, are masters today and no other

XX-XX--X X-XXXX-XX-XX-X-

राज्यं तद् एतन् निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि en fr

राज्यं तद् एतन्@ निखिलं पाण्डवानां पैतामहं पुत्र-पौत्र्'-.आनुगामि en fr

rAjyam = kingness, sovereignty, state of being king; a kingdom

rAjyaM tat = that, he, them, she, it; and then, so, therefore

rAjyaM tad etat = this

rAjyaM tad etan@ nikhilam = complete , all , whole , entire

राज्यं तद् एतन्@ निखिलं पाण्डवानाम् = pn

राज्यं तद् एतन्@ निखिलं पाण्डवानां पैतामहम् = ancestral (belonging to one's grandfather or ancestors)

राज्यं तद् एतन्@ निखिलं पाण्डवानां पैतामहं putra- = son

राज्यं तद् एतन्@ निखिलं पाण्डवानां पैतामहं putra-pautra- = grandson

राज्यं तद् एतन्@ निखिलं पाण्डवानां पैतामहं पुत्र-पौत्र्'-अनुगामि = that follows (in succession)

The extensive kingdom, then by paternal right, belongeth to the Pandavas, and their sons and grandsons in due order

05146033

XXXX--XX -XXXX-XX-XX-XX

यद् वै ब्रूते कुरुमुख्यो महात्मा देवव्रतः सत्यसंधो मनीषी en fr

यद् वै ब्रूते कुरु-मुख्यो महात्मा देवव्रतः सत्यसंधो मनीषी en fr

yat = the one which; because, as

yad vai = (@ignore)

yad vai brUte = says

yad vai brUte kuru- = do!, make!; pn (of a country and royal family)

यद् वै ब्रूते कुरु-मुख्यः = principal, main

यद् वै ब्रूते कुरु-मुख्यो महात्मा = noble, magnanimous (having a great or noble nature)

यद् वै ब्रूते कुरु-मुख्यो महात्मा देवव्रतः = pn (of bhISma)

यद् वै ब्रूते कुरु-मुख्यो महात्मा देवव्रतः सत्यसंधः = true to engagements, keeping one's agreement or promise

यद् वै ब्रूते कुरु-मुख्यो महात्मा देवव्रतः सत्यसंधो मनीषी = sage

What this high-souled and wise chief of the Kurus, Devavrata, firmly adhering to truth, says,

XX-XX--X -XXXX-XX--X-X-

सर्वं तद् अस्माभिर् अहत्य धर्मं ग्राह्यं स्वधर्मं परिपालयद्भिः en fr

सर्वं तद् अस्माभिर् अहत्य धर्मं ग्राह्यं स्व-धर्मं परिपालयद्भिः en fr

sarvam = whole, entire, all

sarvaM tat = that, he, them, she, it; and then, so, therefore

sarvaM tad asmAbhiH = by us

sarvaM tad asmAbhir ahatya = without killing

sarvaM tad asmAbhir ahatya dharmam = good (as opposed to evil), righteousness

सर्वं तद् अस्माभिर् अहत्य धर्मं ग्राह्यम् = it should be accepted

सर्वं तद् अस्माभिर् अहत्य धर्मं ग्राह्यं sva- = (his) own

सर्वं तद् अस्माभिर् अहत्य धर्मं ग्राह्यं sva-dharmam = good (as opposed to evil), righteousness

सर्वं तद् अस्माभिर् अहत्य धर्मं ग्राह्यं स्व-धर्मं परिपालयद्भिः = that protect, that defend

Observing the customs of our race and the rule with respect to our kingdom, we all must fully accomplish

05146034

-X-XX--X -XXXX-XX--X-X-

अनुज्ञया चाथ महाव्रतस्य ब्रूयान् नृपो yad viduras tathaiva en fr

अनुज्ञया c' .आथ महा-व्रतस्य ब्रूयान्@ नृपो yad viduras tathaiva en fr

anujJayA = consent

anujJayA ca = and

anujJayA c' atha = then, and then

anujJayA c' .Atha mahA- = big, great (@former)

अनुज्ञया c' .आथ महा-व्रतस्य = vow

अनुज्ञया c' .आथ महा-व्रतस्य ब्रूयात् = should say

अनुज्ञया c' .आथ महा-व्रतस्य ब्रूयान्@ नृपः = king

अनुज्ञया c' .आथ महा-व्रतस्य ब्रूयान्@ नृपो yat = the one which; because, as

अनुज्ञया c' .आथ महा-व्रतस्य ब्रूयान्@ नृपो यद् विदुरः = pn

अनुज्ञया c' .आथ महा-व्रतस्य ब्रूयान्@ नृपो yad viduras tathaiva = and then, and; in that same way (if there is yathA nearby)

'Let this king (dhRtarASTra) and Vidura also, at the command of Bhishma of great vows, proclaim the same thing

XX-XX-XX -X-XX-XX--X-X-

कार्यं भवेत् तत् सुहृद्भिर् नियुज्य धर्मं पुरस्कृत्य सुदीर्घकालम् en fr

कार्यं भवेत् तत् सुहृद्भिर् नियुज्य धर्मं पुरस्कृत्य सु-दीर्घ-कालम् en fr

kAryam = task; (that) should be done

kAryaM bhavet = would be, may be, should be

kAryaM bhavet tat = that, he, them, she, it; and then, so, therefore

कार्यं भवेत् तत् सुहृद्भिः = friends

कार्यं भवेत् तत् सुहृद्भिर् niyujya = fastening to, putting in front of, giving priority

कार्यं भवेत् तत् सुहृद्भिर् niyujya dharmam = good (as opposed to evil), righteousness

कार्यं भवेत् तत् सुहृद्भिर् नियुज्य धर्मं पुरस्कृत्य = put in front and

कार्यं भवेत् तत् सुहृद्भिर् नियुज्य धर्मं पुरस्कृत्य su- = good (@former); very (@former)

कार्यं भवेत् तत् सुहृद्भिर् नियुज्य धर्मं पुरस्कृत्य सु-दीर्घ- = long

कार्यं भवेत् तत् सुहृद्भिर् नियुज्य धर्मं पुरस्कृत्य सु-दीर्घ-कालम् = तिमे

Even that is an act that should be done by those that are well-wishers (of this race). Keeping virtue in front,

05146035

XX-XX--X -XX-X-XX-XX-X-

न्यायागतं राज्यम् इदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः en fr

न्याय्'-आगतं राज्यम् इदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः en fr

nyAya- = law, the rules, it behoves, befits

nyAy'-Agatam = (that) came

nyAy'-AgataM rAjyam = kingness, sovereignty, state of being king; a kingdom

nyAy'-AgataM rAjyam idam = this

न्याय्'-आगतं राज्यम् इदं कुरूणाम् = pn (of the kuru s)

न्याय्'-आगतं राज्यम् इदं कुरूणां युधिष्ठिरः = pn (of a king)

न्याय्'-आगतं राज्यम् इदं कुरूणां युधिष्ठिरः शास्तु = let him rule, let him teach

न्याय्'-आगतं राज्यम् इदं कुरूणां युधिष्ठिरः शास्तु वै = (@ignore)

न्याय्'-आगतं राज्यम् इदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः = pn

let yudhiSThira, the son of Dharma,

-X-X--XX -XX-X-XX--X-X-

प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शांतनवेन caiva en fr

प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शांतनवेन caiva en fr

pracoditaH = urged, incited

pracodito dhRtarASTreNa = pn

pracodito dhRtarASTreNa rAjJA = king

प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः = put in front

प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शांतनवेन = pn (of bhISma)

प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शांतनवेन caiva = and (ca + eva)

guided by king dhRtarASTra and urged by Santanu's son, rule for many long years this kingdom of the Kurus lawfully obtainable by him.'"

index of webgloss files