13135 webgloss

13135001

वैशंपायन उवाच

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

श्रुत्वा धर्मान् अशेषेण पावनानि च सर्वशः

zrutvA = heard and

zrutvA dharmAn azeSeNa = completely

श्रुत्वा धर्मान् अशेषेण पावनानि = purifiers, cleaners

श्रुत्वा धर्मान् अशेषेण पावनानि ca = and

श्रुत्वा धर्मान् अशेषेण पावनानि च सर्वशः = from everywhere, in all directions

युधिष्ठिरः शांतनवं पुनर् एवाभ्यभाषत

युधिष्ठिरः शांतनवं पुनर् एव्' .आभ्यभाषत

yudhiSThiraH = pn (of a king)

yudhiSThiraH zAMtanavam = pn (of bhISma)

yudhiSThiraH zAMtanavaM punar = again

yudhiSThiraH zAMtanavaM punar eva = only; indeed; (@ignore)

युधिष्ठिरः शांतनवं पुनर् एव्' अभ्यभाषत = said

13135002

किम् एकं दैवतं लोके किं वाप्य् एकं परायणम्

किम् एकं दैवतं लोके किं वा 'प्य् एकं परायणम्

kim = what?, which one?; why? ; (shows that question starts)

kim ekam = one; alone

kim ekaM daivatam = deity

kim ekaM daivataM loke = world; everybody, citizens, people

kim ekaM daivataM loke kim = what?, which one?; why? ; (shows that question starts)

किम् एकं दैवतं लोके किं vA = or; maybe

किम् एकं दैवतं लोके किं vA api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

किम् एकं दैवतं लोके किं vA 'py ekam = one; alone

किम् एकं दैवतं लोके किं वा 'प्य् एकं परायणम् = overwhelmed, thinking only of, having as highest way, having as final or sole aim, focused on; cure-it-all

स्तुवन्तः कं कम् अर्चन्तः प्राप्नुयुर् मानवाः शुभम्

स्तुवन्तः कम् = whom?

स्तुवन्तः कं कम् = whom?

स्तुवन्तः कं कम् अर्चन्तः प्राप्नुयुः = they would reach

स्तुवन्तः कं कम् अर्चन्तः प्राप्नुयुर् मानवाः = humans

13135003

को धर्मः सर्वधर्माणां भवतः परमो मतः

को धर्मः सर्व-धर्माणां भवतः परमो मतः

kaH = who? which one?

ko dharmaH = good (as opposed to evil), righteousness

ko dharmaH sarva- = all; all of it (when sg.)

को धर्मः सर्व-धर्माणाम् = customs

को धर्मः सर्व-धर्माणां भवतः = यौ

को धर्मः सर्व-धर्माणां भवतः परमः = highest, high, extreme

को धर्मः सर्व-धर्माणां भवतः परमो मतः = thought, considered

किं जपन् मुच्यते जन्तुर् जन्मसंसारबन्धनात्

किं जपन् मुच्यते जन्तुर् जन्म-संसार-बन्धनात्

kim = what?, which one?; why? ; (shows that question starts)

kiM japan = repeating (a prayer, mostly)

kiM japan mucyate = is liberated, is loosened

किं जपन् मुच्यते जन्तुः = creature, living being

kiM japan mucyate jantur janma- = birth; lifetime, life

किं जपन् मुच्यते जन्तुर् जन्म-संसार- = cycle of reincarnation

किं जपन् मुच्यते जन्तुर् जन्म-संसार-बन्धनात् = बोन्दगे

13135004

भीष्म उवाच

bhISmaH = pn (of Bhishma; terrible

bhISma uvAca = said

जगत्प्रभुं देवदेवम् अनन्तं पुरुषोत्तमम्

जगत्-प्रभुं देव-देवम् अनन्तं पुरुष्'-.ओत्तमम्

jagat- = universe

jagat-prabhum = lord

jagat-prabhuM deva- = god; your majesty (green)

jagat-prabhuM deva-devam = god

jagat-prabhuM deva-devam anantam = endless

जगत्-प्रभुं देव-देवम् अनन्तं पुरुष- = मन्

जगत्-प्रभुं देव-देवम् अनन्तं पुरुष्'-uttamam = highest

स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः

स्तुवन् नाम-सहस्रेण पुरुषः सतत्'-.ओत्थितः

stuvan = praising (zatR)

stuvan nAma- = by name; allegedly, it is supposed to

stuvan nAma-sahasreNa = by thousand

स्तुवन् नाम-सहस्रेण पुरुषः = मन्

स्तुवन् नाम-सहस्रेण पुरुषः satata- = constant

13135005

तम् एव चार्चयन् नित्यं भक्त्या पुरुषम् अव्ययम्

तम् एव c' .आर्चयन् नित्यं भक्त्या पुरुषम् अव्ययम्

tam = him; it; that

tam eva = only; indeed; (@ignore)

tam eva ca = and

tam eva c' .Arcayan nityam = always, constantly; permanent, constant

तम् एव c' .आर्चयन् नित्यं भक्त्या = devotion

तम् एव c' .आर्चयन् नित्यं भक्त्या पुरुषम् = मन्

तम् एव c' .आर्चयन् नित्यं भक्त्या पुरुषम् avyayam = unchanging

ध्यायन् स्तुवन् नमस्यंश् च यजमानस् तम् एव च

dhyAyan = meditating

dhyAyan stuvan = praising (zatR)

dhyAyan stuvan namasyan = bowing down to

dhyAyan stuvan namasyaMz ca = and

ध्यायन् स्तुवन् नमस्यंश् च यजमानः = थत् sacrifices (शानच्)

ध्यायन् स्तुवन् नमस्यंश् च यजमानस् tam = him; it; that

ध्यायन् स्तुवन् नमस्यंश् च यजमानस् tam eva = only; indeed; (@ignore)

ध्यायन् स्तुवन् नमस्यंश् च यजमानस् tam eva ca = and

13135006

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्

अन्-आदि-निधनं विष्णुं सर्व-लोक-महेश्वरम्

an- = non-, a-, an-

an-Adi- = beginning, etc, and stuff

an-Adi-nidhanam = undoing, destruction, death

अन्-आदि-निधनं विष्णुम् = pn

अन्-आदि-निधनं विष्णुं sarva- = all; all of it (when sg.)

अन्-आदि-निधनं विष्णुं sarva-loka- = world; everybody

अन्-आदि-निधनं विष्णुं sarva-loka-mahezvaram = pn (of ziva)

लोकाध्यक्षं स्तुवन् नित्यं सर्वदुःखातिगो भवेत्

लोक्'-.आध्यक्षं स्तुवन् नित्यं सर्व-दुःख्'-.आतिगो भवेत्

loka- = world; everybody

lok'-adhyakSam = witness

lok'-.AdhyakSaM stuvan = praising (zatR)

lok'-.AdhyakSaM stuvan nityam = always, constantly; permanent, constant

lok'-.AdhyakSaM stuvan nityaM sarva- = all; all of it (when sg.)

lok'-.आध्यक्षं स्तुवन् नित्यं सर्व-दुःख- = pain

lok'-.आध्यक्षं स्तुवन् नित्यं सर्व-दुःख्'-अतिगः = that goes beyond

lok'-.आध्यक्षं स्तुवन् नित्यं सर्व-दुःख्'-.Atigo bhavet = would be, may be, should be

13135007

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्

ब्रह्मण्यं सर्व-धर्म-ज्ञं लोकानां कीर्ति-वर्धनम्

brahmaNyaM sarva- = all; all of it (when sg.)

brahmaNyaM sarva-dharma- = good (as opposed to evil), righteousness

ब्रह्मण्यं सर्व-धर्म-ज्ञम् = knower (@latter)

ब्रह्मण्यं सर्व-धर्म-ज्ञं लोकानाम् = world; everybody

ब्रह्मण्यं सर्व-धर्म-ज्ञं लोकानां कीर्ति- = fame

ब्रह्मण्यं सर्व-धर्म-ज्ञं लोकानां कीर्ति-vardhanam = the increasing

लोकनाथं महद् भूतं सर्वभूतभवोद्भवम्

लोक-नाथं महद् भूतं सर्व-भूत-भव्'-.ओद्भवम्

loka- = world; everybody

loka-nAtham = lord

loka-nAthaM mahat = big, great

लोक-नाथं महद् भूतम् = being; been

लोक-नाथं महद् भूतं sarva- = all; all of it (when sg.)

लोक-नाथं महद् भूतं सर्व-भूत- = (that has) become; a being

लोक-नाथं महद् भूतं सर्व-भूत-bhava- = be!, become!

लोक-नाथं महद् भूतं सर्व-भूत-bhav'-udbhavam = origin, birth, starting to exist

13135008

एष मे सर्वधर्माणां धर्मो ऽधिकतमो मतः

एष मे सर्व-धर्माणां धर्मो ऽधिकतमो मतः

eSa = this one (m., su, only before consonants)

eSa me = my, (is) mine, I have (Gas); to me, for me (Ge); me (am)

eSa me sarva- = all; all of it (when sg.)

एष मे सर्व-धर्माणाम् = customs

एष मे सर्व-धर्माणां धर्मः = good (as opposed to evil), righteousness

एष मे सर्व-धर्माणां धर्मो ऽधिकतमो मतः = thought, considered

yad bhaktyA puNDarIkAkSaM stavair arcen naraH sadA

यद् भक्त्या पुण्डरीक्'-.आक्षं stavair arcen@ naraH sadA

yat = the one which; because, as

yad bhaktyA = devotion

यद् भक्त्या पुण्डरीक- = लोतुस्

यद् भक्त्या पुण्डरीक्'-अक्षम् = एये

यद् भक्त्या पुण्डरीक्'-.आक्षं stavair arcen@ naraH = man; anyone

यद् भक्त्या पुण्डरीक्'-.आक्षं stavair arcen@ naraH sadA = always

13135009

परमं यो महत् तेजः परमं यो महत् तपः

paramam = highest, high, extreme

paramaM yaH = the one that

paramaM yo mahat = big, great

परमं यो महत् तेजः = glow, energy, charisma

परमं यो महत् तेजः paramam = highest, high, extreme

परमं यो महत् तेजः परमं यः = the one that

परमं यो महत् तेजः परमं yo mahat = big, great

परमं यो महत् तेजः परमं यो महत् तपः = penance, asceticism, austerity

परमं यो महद् ब्रह्म परमं यः परायणम्

paramam = highest, high, extreme

paramaM yaH = the one that

paramaM yo mahat = big, great

paramaM yo mahad brahma = pn

paramaM yo mahad brahma paramam = highest, high, extreme

परमं यो महद् ब्रह्म परमं यः = the one that

परमं यो महद् ब्रह्म परमं यः परायणम् = overwhelmed, thinking only of, having as highest way, having as final or sole aim, focused on; cure-it-all

13135010

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्

pavitrANAm = of purifiers

pavitrANAM pavitram = cleaning instrument, purifying instrument, broom, holy mantra

pavitrANAM pavitraM yaH = the one that

पवित्राणां पवित्रं यो मङ्गलानां ca = and

दैवतं देवतानां च भूतानां यो ऽव्ययः पिता

daivatam = deity

daivataM devatAnAm = of deities

daivataM devatAnAM ca = and

दैवतं देवतानां च भूतानाम् = creatures; ghosts

दैवतं देवतानां च भूतानां यः = the one that

दैवतं देवतानां च भूतानां यो अव्ययः = unchanging

दैवतं देवतानां च भूतानां यो ऽव्ययः पिता = father

previous file: 13103.html

next file: bhag01.html

index of webgloss files