Manual!

katha0102 webgloss

https://www.wisdomlib.org/hinduism/book/kathasaritsagara-the-ocean-of-story/d/doc64290.html

translation is at https://www.wisdomlib.org/hinduism/book/kathasaritsagara-the-ocean-of-story/d/doc64289.html

0101066

dvitIyas taraGgaH en fr

dvitIyas taraGgaH en fr

dvitIyaH = second; (@latter) accompanied by, together with

द्वितीयस् तरङ्गः = wave

0102001

ततः स मर्त्यवपुषा पुष्पदन्तः paribhraman en fr

ततः स मर्त्य-वपुषा पुष्पदन्तः paribhraman en fr

tataH = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa martya- = mortal

ततः स मर्त्य-वपुषा = body

ततः स मर्त्य-वपुषा पुष्पदन्तः = pn

ततः स मर्त्य-वपुषा पुष्पदन्तः paribhraman = (while) wandering

[M] (main story line continued) THEN PuSpadanta, wandering on the earth in the form of a man,

नाम्ना वररुचिः किं च कात्यायन इति श्रुतः en fr

नाम्ना वररुचिः किं च कात्यायन इति श्रुतः en fr

nAmnA = by name

nAmnA vararuciH = pn

nAmnA vararuciH kim = what?, which one?; why? ; (shows that question starts)

nAmnA vararuciH kiM ca = and

नाम्ना वररुचिः किं च कात्यायनः = pn (of vararuci)

नाम्ना वररुचिः किं च कात्यायन iti = (close quote); saying, thinking

नाम्ना वररुचिः किं च कात्यायन इति श्रुतः = (was) heard

was known by the name of Vararuci and KAtyAyana

0102002

पारं संप्राप्य विद्यानां कृत्वा नन्दय मन्त्रिताम् en fr

पारं संप्राप्य विद्यानां कृत्वा नन्दय मन्त्रिताम् en fr

पारम् = shore

pAraM saMprApya = got and

pAraM saMprApya vidyAnAm = knowledge, science, wisdom

पारं संप्राप्य विद्यानां कृत्वा = did and

पारं संप्राप्य विद्यानां कृत्वा nandaya = (maybe mistype for nandasya pn)

पारं संप्राप्य विद्यानां कृत्वा नन्दय मन्त्रिताम् = ministerness

Having attained perfection in the sciences, and having served Nanda as minister,

खिन्नः समाययौ द्रष्टुं कदाचिद् विन्ध्यवासिनीम् en fr

खिन्नः समाययौ द्रष्टुं कदाचिद् विन्ध्य-वासिनीम् en fr

khinnaH = distressed, depressed; weary

खिन्नः समाययौ = went

khinnaH samAyayau draSTum = to see

खिन्नः समाययौ द्रष्टुं कदाचित् = once, somewhen

खिन्नः समाययौ द्रष्टुं कदाचिद् vindhya- = pn (of a forest)

खिन्नः समाययौ द्रष्टुं कदाचिद् विन्ध्य-वासिनीम् = she that lives at

being wearied out he went once on a time to visit the shrine of DurgA.[1]

0102003

tapasArAdhitA devI svapnAdezena sA ca tam en fr

tapasA ''rAdhitA devI svapn'-Adezena sA ca tam en fr

tapasA = penance, asceticism, austerity

तपसा आराधिता = worshipped

tapasA ''rAdhitA devI = queen; goddess; gambler (devin- m.)

tapasA ''rAdhitA devI svapna- = dream, sleep

tapasA ''rAdhitA devI svapn'-Adezena = indication, suggestion, direction, command

tapasA ''rAdhitA devI svapn'-Adezena sA = that one, she, it (@f)

tapasA ''rAdhitA devI svapn'-Adezena sA ca = and

tapasA ''rAdhitA devI svapn'-Adezena sA ca tam = him; it; that

And that goddess, being pleased with his austerities, ordered him in a dream

प्राहिणोद् विन्ध्यकान्तारं काणभूतिम् अवेक्षितुम् en fr

प्राहिणोद् विन्ध्य-कान्तारं काणभूतिम् अवेक्षितुम् en fr

prAhiNot = threw, hurled, sent, appointed

prAhiNod vindhya- = pn (of a forest)

प्राहिणोद् विन्ध्य-कान्तारम् = forest

प्राहिणोद् विन्ध्य-कान्तारं काणभूतिम् = pn

प्राहिणोद् विन्ध्य-कान्तारं काणभूतिम् अवेक्षितुम् = to watch

to repair to the wilds of the Vindhya to behold KANabhUti

0102004

vyAghravAnarasaMkIrNe nistoyaparuSadrume en fr

व्याघ्र-वानर-संकीर्णे निस्-तोय-परुष-drume en fr

व्याघ्र- = तिगेर्

vyAghra-vAnara- = monkey

vyAghra-vAnara-saMkIrNe = mixed; full of

व्याघ्र-वानर-संकीर्णे निः- = without, lacking, that has no (@former)

व्याघ्र-वानर-संकीर्णे निस्-तोय- = water

व्याघ्र-वानर-संकीर्णे निस्-तोय-परुष- = harsh, rough, violent, cruel

व्याघ्र-वानर-संकीर्णे निस्-तोय-परुष-drume = tree

And as he wandered about there in a waterless and savage wood,[2]

भ्रमंस् तत्र च स प्रांशु न्यग्रोधतरुम् ऐक्षत en fr

भ्रमंस् तत्र च स प्रांशु न्यग्रोध-तरुम् ऐक्षत en fr

bhraman = while wandering

bhramaMs tatra = there, in that, on it, about that subject

bhramaMs tatra ca = and

bhramaMs tatra ca sa = that one, he, it (only used before consonant); with (when @former)

भ्रमंस् तत्र च स प्रांशु = tall

भ्रमंस् तत्र च स प्रांशु nyagrodha- = pn (kind of tree)

भ्रमंस् तत्र च स प्रांशु nyagrodha-tarum = tree

भ्रमंस् तत्र च स प्रांशु न्यग्रोध-तरुम् ऐक्षत = saw, looked at

full of tigers and apes, he beheld a lofty Nyagrodha tree.[3]

0102005

ददर्श च समीपे ऽस्य पिशाचानां शतैर् वृतम् en fr

ददर्श च समीपे ऽस्य पिशाचानां शतैर् वृतम् en fr

dadarza = saw

dadarza ca = and

dadarza ca samIpe = near (in the vicinity)

dadarza ca samIpe asya = this one's, to this, of this

ददर्श च समीपे ऽस्य पिशाचानाम् = pn (race of wild mountain men or goblins)

ददर्श च समीपे ऽस्य पिशाचानां शतैः = hundred

ददर्श च समीपे ऽस्य पिशाचानां शतैर् वृतम् = surrounded, enveloped; chosen

And near it he saw, surrounded by hundreds of PizAcas,

काणभूतिं पिशाचं तं वर्ष्मणा सालसंनिभम् en fr

काणभूतिं पिशाचं तं वर्ष्मणा साल-संनिभम् en fr

kANabhUtim = pn

kANabhUtiM pizAcam = pn (race of wild mountain men or goblins)

kANabhUtiM pizAcaM tam = him; it; that

काणभूतिं पिशाचं तं वर्ष्मणा = by size

काणभूतिं पिशाचं तं वर्ष्मणा साल- = साल tree

काणभूतिं पिशाचं तं वर्ष्मणा साल-संनिभम् = resembling (@latter)

that PizAca KANabhUti, in stature like a ŚAla tree

0102006

स काणभूतिना दृष्ट्वा कृतपादोपसंग्रहः en fr

स काणभूतिना दृष्ट्वा कृत-पाद्'-.ओपसंग्रहः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa kANabhUtinA = pn

sa kANabhUtinA dRSTvA = saw and

स काणभूतिना दृष्ट्वा कृत- = दोने, मदे

स काणभूतिना दृष्ट्वा कृत-पाद- = foot, one-fourth

स काणभूतिना दृष्ट्वा कृत-पाद्'-उपसंग्रहः = clasping, embracing, saluting respectfully

When KANabhUti had seen him and respectfully clasped his feet,

कात्यायनो जगादैनम् उपविष्टः क्षणान्तरे en fr

कात्यायनो जगाद्' .ऐनम् उपविष्टः क्षणान्तरे en fr

kAtyAyanaH = pn (of vararuci)

kAtyAyano jagAda = spoke

kAtyAyano jagAd' enam = this one, him, it

कात्यायनो जगाद्' .ऐनम् उपविष्टः = seated

कात्यायनो जगाद्' .ऐनम् उपविष्टः क्षणान्तरे = straight away

KAtyAyana sitting down immediately spake to him:

0102007

सदाचारो भवान् एवं कथम् एतां गतिं गतः en fr

सद्-आचारो भवान् एवं कथम् एतां गतिं गतः en fr

sat- = true; good; reality

sad-AcAraH = (good) conduct

sad-AcAro bhavAn = your honor, you

sad-AcAro bhavAn evam = thus, this way

सद्-आचारो भवान् एवं कथम् = how?

सद्-आचारो भवान् एवं कथम् एताम् = this one (f. am)

सद्-आचारो भवान् एवं कथम् एतां gatim = way, road, place

सद्-आचारो भवान् एवं कथम् एतां गतिं गतः = he went; gone; the past

“Thou art an observer of the good custom, how hast thou come into this state?”

तच् छ्रुत्वा कृतसौहार्दं काणभूतिस् तम् अब्रवीत् en fr

तच् छ्रुत्वा कृत-सौहार्दं काणभूतिस् तम् अब्रवीत् en fr

tat = that, he, them, she, it; and then, so, therefore

tac zrutvA = heard and

तच् छ्रुत्वा कृत- = दोने, मदे

तच् छ्रुत्वा कृत-सौहार्दम् = friendship

तच् छ्रुत्वा कृत-सौहार्दं काणभूतिः = pn

तच् छ्रुत्वा कृत-सौहार्दं काणभूतिस् tam = him; it; that

तच् छ्रुत्वा कृत-सौहार्दं काणभूतिस् तम् अब्रवीत् = said

Having heard this KANabhUti said to KAtyAyana, who had shown affection towards him:

0102008

स्वतो मे नास्ति विज्ञानं किं तु शर्वान् मया zrutam en fr

स्वतो मे n' .आस्ति विज्ञानं किं तु शर्वान्@ मया zrutam en fr

svataH = from oneself (same as svasmAt)

svato me = my, (is) mine, I have (Gas); to me, for me (Ge); me (am)

svato me na = no, not, doesn't

svato me n' asti = there is

स्वतो मे n' .आस्ति विज्ञानम् = knowledge, wisdom

स्वतो मे n' .आस्ति विज्ञानं kim = what?, which one?; why? ; (shows that question starts)

स्वतो मे n' .आस्ति विज्ञानं किं tu = but, (ignore), and

स्वतो मे n' .आस्ति विज्ञानं किं तु शर्वात् = pn (of ziva)

स्वतो मे n' .आस्ति विज्ञानं किं तु शर्वान्@ मया = by me

स्वतो मे n' .आस्ति विज्ञानं किं तु शर्वान्@ मया zrutam = (was) heard; learning, culture

“I know not of myself, but listen to what I heard from Śiva

उज्जयिन्यां श्मशाने यच् छृणु तत् कथयामि te en fr

उज्जयिन्यां श्मशाने यच् छृणु तत् कथयामि te en fr

उज्जयिन्याम् = त्प्

ujjayinyAM zmazAne = crematorium

ujjayinyAM zmazAne yat = the one which; because, as

उज्जयिन्यां श्मशाने यच् शृणु = listen!

उज्जयिन्यां श्मशाने यच् छृणु tat = that, he, them, she, it; and then, so, therefore

उज्जयिन्यां श्मशाने यच् छृणु तत् कथयामि = I tell

उज्जयिन्यां श्मशाने यच् छृणु तत् कथयामि te = they; your (enclitic); to you (enclitic)

at UjjayinI in the place where corpses are burnt; I proceed to tell it thee

0102009

kapAleSu zmazAneSu kasmAd deva ratis tava en fr

kapAleSu zmazAneSu kasmAd deva ratis tava en fr

कपालेषु = स्कुल्ल्स्

kapAleSu zmazAneSu = crematorium

kapAleSu zmazAneSu kasmAt = why; from where

kapAleSu zmazAneSu kasmAd deva = god; your majesty (green)

कपालेषु श्मशानेषु कस्माद् देव रतिः = pleasure, gusto; (@latter) fond of

kapAleSu zmazAneSu kasmAd deva ratis tava = your

इति पृष्टस् ततो देव्या भगवान् इदम् अब्रवीत् en fr

इति पृष्टस् ततो देव्या भगवान् इदम् अब्रवीत् en fr

iti = (close quote); saying, thinking

iti pRSTaH = asked

iti pRSTas tataH = and then; from it; and from there; then; from then on

इति पृष्टस् ततो देव्या = goddess

इति पृष्टस् ततो देव्या भगवान् = your holiness

इति पृष्टस् ततो देव्या भगवान् idam = this

इति पृष्टस् ततो देव्या भगवान् इदम् अब्रवीत् = said

“The adorable god was asked by DurgA: ‘Whence, my lord, comes thy delight in skulls and burning places?’ He thereupon gave this answer:

0102010

पुरा कल्पक्षये वृत्ते जातं जलमयं jagat en fr

पुरा कल्प-क्षये वृत्ते जातं जल-मयं jagat en fr

purA = anciently

purA kalpa- = eon, age of the world

purA kalpa-kSaye = destruction; house

पुरा कल्प-क्षये वृत्ते = event, what happens, vicissitude

पुरा कल्प-क्षये वृत्ते जातम् = born

पुरा कल्प-क्षये वृत्ते जातं जल- = water

पुरा कल्प-क्षये वृत्ते जातं jala-mayam = made of (this is an affix)

पुरा कल्प-क्षये वृत्ते जातं जल-मयं jagat = universe

मया ततो विभिद्योरुं रक्तबिन्दुर् निपातितः en fr

मया ततो विभिद्य्' ..ओरुं रक्त-बिन्दुर् निपातितः en fr

mayA = by me

mayA tataH = and then; from it; and from there; then; from then on

mayA tato vibhidya = splitted and

mayA tato vibhidy' Urum = thigh

मया ततो विभिद्य्' ..ओरुं rakta- = red; blood

मया ततो विभिद्य्' ..ओरुं रक्त-बिन्दुः = seed

मया ततो विभिद्य्' ..ओरुं रक्त-बिन्दुर् निपातितः = fallen

“‘Long ago, when all things had been destroyed at the end of a Kalpa, the universe became water: I then cleft my thigh and let fall a drop of blood;

0102011

जलान्तस् तद् अभूद् अण्डं तस्माद् द्वेधाकृतात् पुमान् en fr

jal'-.Antas tad अभूद् अण्डं तस्माद् द्वेधाकृतात् पुमान् en fr

jala- = water

jal'-antaH = end

jal'-.Antas tat = that, he, them, she, it; and then, so, therefore

jal'-.Antas tad abhUt = was, there was, became, appeared (luG)

jal'-.Antas tad abhUd aNDam = egg

jal'-.Antas tad abhUd aNDaM tasmAt = therefore; from it; from that

jal'-.Antas tad अभूद् अण्डं तस्माद् द्वेधाकृतात् = split in two

jal'-.Antas tad अभूद् अण्डं तस्माद् द्वेधाकृतात् पुमान् = man (pums- + su)

(i have no idea what jalAntas means sorry, maybe misprint?)

that drop falling into the water turned into an egg, from that sprang the Supreme Soul,[4] the Disposer;

निरगच्छत् ततः सृष्टा सर्गाय प्रकृतिर् मया en fr

निरगच्छत् ततः सृष्टा सर्गाय प्रकृतिर् मया en fr

niragacchat = went out

niragacchat tataH = and then; from it; and from there; then; from then on

niragacchat tataH sRSTA = emitted, sent out

निरगच्छत् ततः सृष्टा सर्गाय = for the creation

निरगच्छत् ततः सृष्टा सर्गाय प्रकृतिः = matter, nature

निरगच्छत् ततः सृष्टा सर्गाय प्रकृतिर् मया = by me

from him proceeded Nature,[5] created by me for the purpose of further creation,

0102012

तौ च प्रजापतीन् अन्यान् सृष्टवन्तौ प्रजाश् ca te en fr

तौ च प्रजापतीन् अन्यान् सृष्टवन्तौ प्रजाश् ca te en fr

tau = those two, they two

tau ca = and

tau ca prajApatIn = np (see wikipedia on prajApati)

तौ च प्रजापतीन् अन्यान् = another one, someone else

तौ च प्रजापतीन् अन्यान् सृष्टवन्तौ = the two of them created

तौ च प्रजापतीन् अन्यान् सृष्टवन्तौ प्रजाः = creature; a subject (of a king)

तौ च प्रजापतीन् अन्यान् सृष्टवन्तौ प्रजाश् ca = and

तौ च प्रजापतीन् अन्यान् सृष्टवन्तौ प्रजाश् ca te = they; your (enclitic); to you (enclitic)

and they created the other lords of created beings,[6] and those in turn, the created beings,

अतः पितामहः प्रोक्तः स पुमाञ् jagati priye en fr

अतः पितामहः प्रोक्तः स पुमाञ् jagati priye en fr

ataH = from this, from here, from now; therefore, that's why

अतः पितामहः = grandfather

ataH pitAmahaH proktaH = said

ataH pitAmahaH proktaH sa = that one, he, it (only used before consonant); with (when @former)

अतः पितामहः प्रोक्तः स पुमान् = मन् (पुम्स्- + सु)

अतः पितामहः प्रोक्तः स पुमाञ् jagati = universe

अतः पितामहः प्रोक्तः स पुमाञ् jagati priye = my dear

for which reason, my beloved, the Supreme Soul is called in the world the grandfather

0102013

एवं चराचरं सृष्ट्वा विश्वं दर्पम् अगाद् asau en fr

एवं चराचरं सृष्ट्वा विश्वं दर्पम् अगाद् asau en fr

evam = thus, this way

evaM carAcaram = universe

evaM carAcaraM sRSTvA = sent out and, created and

evaM carAcaraM sRSTvA vizvam = everything

एवं चराचरं सृष्ट्वा विश्वं darpam = pride; arrogance, conceit

एवं चराचरं सृष्ट्वा विश्वं दर्पम् अगात् = went

एवं चराचरं सृष्ट्वा विश्वं दर्पम् अगाद् asau = that, he, it

Having thus created the world, animate and inanimate, that Spirit became arrogant[7]:

पुरुषस् तेन मूर्धानम् अथैतस्याहम् acchidam en fr

puruSas tena mUrdhAnam ath' .aitasy' .Aham acchidam en fr

पुरुषः = मन्

puruSas tena = by him, by it; that's why

puruSas tena mUrdhAnam = head

puruSas tena mUrdhAnam atha = then, and then

puruSas tena mUrdhAnam ath' etasya = this

पुरुषस् तेन मूर्धानम् अथ्' .ऐतस्य्' अहम् = (हस् सु) I, I अम्

puruSas tena mUrdhAnam ath' .aitasy' .Aham acchidam = I cut

thereupon I cut off his head:

0102014

ततो ऽनुतापेन मया महाव्रतम् अगृह्यत en fr

ततो ऽनुतापेन मया महा-व्रतम् अगृह्यत en fr

tataH = and then; from it; and from there; then; from then on

tato anutApena = by regret

tato 'nutApena mayA = by me

ततो ऽनुतापेन मया महा- = big, great (@former)

ततो ऽनुतापेन मया महा-व्रतम् = vow

ततो ऽनुतापेन मया महा-व्रतम् अगृह्यत = it was taken

then, through regret for what I had done, I undertook a difficult vow

ataH kapAlapANitvaM zmazAnapriyatA ca me en fr

अतः कपाल-पाणि-त्वं श्मशान-priya-tA ca me en fr

ataH = from this, from here, from now; therefore, that's why

अतः कपाल- = स्कुल्ल्

ataH kapAla-pANi- = hand

ataH kapAla-pANi-tvam = you (has su); (@latter) -ness, -hood, -ship (affix)

अतः कपाल-पाणि-त्वं श्मशान- = crematorium

अतः कपाल-पाणि-त्वं श्मशान-priya- = dear, pleasant, kindness; a favour, a service

अतः कपाल-पाणि-त्वं श्मशान-priya-tA = -ness, -ship, -hood (affix, used only after a)

अतः कपाल-पाणि-त्वं श्मशान-priya-tA ca = and

अतः कपाल-पाणि-त्वं श्मशान-priya-tA ca me = my, (is) mine, I have (Gas); to me, for me (Ge); me (am)

So thus it comes to pass that I carry skulls in my hand, and love the places where corpses are burned

0102015

किं चैतन् मे कपालात्म jagad devi kare sthitam en fr

किं c' .ऐतन्@ मे कपाल्'-Atma jagad devi kare sthitam en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM ca = and

kiM c' etat = this

kiM c' .aitan@ me = my, (is) mine, I have (Gas); to me, for me (Ge); me (am)

किं c' .ऐतन्@ मे कपाल- = स्कुल्ल्

किं c' .ऐतन्@ मे कपाल्'-Atma = oneself; soul

किं c' .ऐतन्@ मे कपाल्'-Atma jagat = universe

किं c' .ऐतन्@ मे कपाल्'-Atma jagad devi = hey queen

किं c' .ऐतन्@ मे कपाल्'-Atma jagad devi kare = in hand

किं c' .ऐतन्@ मे कपाल्'-Atma jagad devi kare sthitam = waiting, standing, staying, that is at

Moreover, this world, resembling a skull, rests in my hand;

पूर्वोक्ताण्डकपाले द्वे रोदसी कीर्तिते यतः en fr

पूर्व्'-.ओक्त्'-.आण्ड-कपाले द्वे रोदसी कीर्तिते यतः en fr

pUrva- = previous; eastern

pUrv'-ukta- = said, told, addressed

पूर्व्'-.ओक्त्'-अण्ड- = एग्ग्

पूर्व्'-.ओक्त्'-.आण्ड-कपाले = स्कुल्ल्

पूर्व्'-.ओक्त्'-.आण्ड-कपाले द्वे = two

पूर्व्'-.ओक्त्'-.आण्ड-कपाले द्वे रोदसी = heaven and earth (@dual @f)

पूर्व्'-.ओक्त्'-.आण्ड-कपाले द्वे रोदसी कीर्तिते = famous; aforementioned; called; celebrated, glorified, praised

पूर्व्'-.ओक्त्'-.आण्ड-कपाले द्वे रोदसी कीर्तिते यतः = since, because; that from which

for the two skull-shaped halves of the egg beforementioned are called heaven and earth

0102016

इत्य् उक्ते शंभुना तत्र श्रोष्यामीति sakautuke en fr

इत्य् उक्ते शंभुना तत्र श्रोष्याम्' .Iti sa-kautuke en fr

iti = (close quote); saying, thinking

ity ukte = (when) told, said, addressed

ity ukte zaMbhunA = pn (of ziva)

ity ukte zaMbhunA tatra = there, in that, on it, about that subject

इत्य् उक्ते शंभुना तत्र श्रोष्यामि = I will listen

इत्य् उक्ते शंभुना तत्र श्रोष्याम्' iti = (close quote); saying, thinking

इत्य् उक्ते शंभुना तत्र श्रोष्याम्' .Iti sa- = that one, he, it (only used before consonant); with (when @former)

इत्य् उक्ते शंभुना तत्र श्रोष्याम्' .Iti sa-kautuke = curiosity

When Śiva had thus spoken, I, being full of curiosity, determined to listen;

स्थिते मयि ततो भूयः पार्वती पतिम् अभ्यधात् en fr

स्थिते मयि ततो भूयः पार्वती पतिम् अभ्यधात् en fr

sthite = waiting, standing, staying

sthite mayi = in me, about me

sthite mayi tataH = and then; from it; and from there; then; from then on

स्थिते मयि ततो भूयः = more, even more, again (has am)

स्थिते मयि ततो भूयः pArvatI = pn (wife of ziva); relating to mountains

स्थिते मयि ततो भूयः pArvatI patim = lord, husband

स्थिते मयि ततो भूयः पार्वती पतिम् अभ्यधात् = said

and PArvatI again said to her husband:

0102017

स पुष्पदन्तः कियता कालेनास्मान् उपैष्यति en fr

स पुष्पदन्तः कियता कालेन्' .आस्मान् उपैष्यति en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa puSpadantaH = pn

sa puSpadantaH kiyatA = how much?

स पुष्पदन्तः कियता कालेन = तिमे

स पुष्पदन्तः कियता कालेन्' अस्मान् = us (asmad-)

स पुष्पदन्तः कियता कालेन्' .आस्मान् उपैष्यति = will come

‘After how long a time will that puSpadanta return to us?’

तद् आकर्ण्याब्रवीद् देवीं माम् उद्दिश्य महेश्वरः en fr

तद् आकर्ण्य्' .आब्रवीद् देवीं माम् उद्दिश्य महेश्वरः en fr

tat = that, he, them, she, it; and then, so, therefore

tad AkarNya = heard and, gave ears and

tad AkarNy' abravIt = said

tad AkarNy' .AbravId devIm = queen; goddess

तद् आकर्ण्य्' .आब्रवीद् देवीं माम् = (हस् अम्) मे

तद् आकर्ण्य्' .आब्रवीद् देवीं माम् uddizya = after aiming at

तद् आकर्ण्य्' .आब्रवीद् देवीं माम् उद्दिश्य महेश्वरः = pn (of ziva-, the Great Lord)

0102018

पिशाचो दृश्यते यो ऽयम् एष वैश्रवणानुगः en fr

पिशाचो दृश्यते यो 'यम् एष वैश्रवण्'-.आनुगः en fr

pizAcaH = pn (race of wild mountain men or goblins)

pizAco dRzyate = is being seen

pizAco dRzyate yaH = the one that

pizAco dRzyate yo ayam = this (m. su)

पिशाचो दृश्यते यो ऽयम् एष = this one (m., su, only before consonants)

पिशाचो दृश्यते यो ऽयम् एष वैश्रवण- = pn ("son of vizravA" -- name of kubera, rAvaNa, and his brothers)

पिशाचो दृश्यते यो 'यम् एष वैश्रवण्'-अनुगः = follower, escort ; gone after, gone under

यक्षो मित्रम् अभूच् चास्य रक्षः स्थूलशिरा iti en fr

यक्षो मित्रम् अभूच् c' .आस्य रक्षः स्थूलशिरा$ iti en fr

yakSaH = pn (a race of superhumans)

यक्षो मित्रम् = friend

yakSo mitram abhUt = was, there was, became, appeared (luG)

yakSo mitram abhUc ca = and

yakSo mitram abhUc c' asya = this one's, to this, of this

यक्षो मित्रम् अभूच् c' .आस्य रक्षः = demon (n.)

यक्षो मित्रम् अभूच् c' .आस्य रक्षः स्थूलशिराः = pn

यक्षो मित्रम् अभूच् c' .आस्य रक्षः स्थूलशिरा$ iti = (close quote); saying, thinking

‘That pizAca, whom thou beholdest there, was once a YakSa, a servant of Kuvera, the God of Wealth, and he had for a friend a rAkSasa named sthUlaziras;

0102019

संगतं तेन पापेन निरीक्ष्यैनं धनाधिपः en fr

संगतं तेन पापेन निरीक्ष्य्' .ऐनं धन्'-.आधिपः en fr

saMgatam = gone together; that is with

saMgataM tena = by him, by it; that's why

saMgataM tena pApena = by bad guy; by evil

संगतं तेन पापेन निरीक्ष्य = saw and

संगतं तेन पापेन निरीक्ष्य्' enam = this one, him, it

संगतं तेन पापेन निरीक्ष्य्' .ऐनं धन- = wealth

संगतं तेन पापेन निरीक्ष्य्' .ऐनं धन्'-अधिपः = king

and the Lord of Wealth, perceiving that he associated with that evil one,

विन्ध्याटव्यां पिशाचत्वम् आदिशद् धनदेश्वरः en fr

vindhy'-.आटव्यां पिशाच-त्वम् आदिशद् धनद्'-..एश्वरः en fr

vindhya- = pn (of a forest)

vindhy'-aTavyAm = in forest

vindhy'-.ATavyAM pizAca- = pn (race of wild mountain men or goblins)

vindhy'-.ATavyAM pizAca-tvam = you (has su); (@latter) -ness, -hood, -ship (affix)

vindhy'-.ATavyAM pizAca-tvam Adizat = he commanded, indicated, pointed

vindhy'-.ATavyAM pizAca-tvam Adizad dhanada- = wealth-giver

vindhy'-.आटव्यां पिशाच-त्वम् आदिशद् धनद्'-ईश्वरः = lord

banished him to the wilds of the Vindhya forests

0102020

भ्रात्रास्य दीर्घजङ्घेन पतित्वा पादयोस् ततः en fr

भ्रात्रा 'स्य दीर्घजङ्घेन पतित्वा पादयोस् ततः en fr

bhrAtrA = brother

bhrAtrA asya = this one's, to this, of this

bhrAtrA 'sya dIrghajaGghena = pn

भ्रात्रा 'स्य दीर्घजङ्घेन पतित्वा = fell and

भ्रात्रा 'स्य दीर्घजङ्घेन पतित्वा पादयोः = foot

भ्रात्रा 'स्य दीर्घजङ्घेन पतित्वा पादयोस् ततः = and then; from it; and from there; then; from then on

But his brother dIrghajaGgha fell at the feet of the god,

शापान्तं प्रति विज्ञप्तो वदति स्म धनाधिपः en fr

शाप्'-.आन्तं प्रति विज्ञप्तो वदति स्म धनाधिपः en fr

zApa- = curse

zAp'-antam = end

zAp'-.AntaM prati = towards, against; every, each (@former)

शाप्'-.आन्तं प्रति विज्ञप्तः = was informed, was told (by a subordinate)

शाप्'-.आन्तं प्रति विज्ञप्तो vadati = speaks

शाप्'-.आन्तं प्रति विज्ञप्तो vadati sma = (turns present into past)

शाप्'-.आन्तं प्रति विज्ञप्तो वदति स्म धनाधिपः = pn (of kubera)

and humbly asked when the curse would end. Then the God of Wealth said:

0102021

शापावतीर्णाद् आकर्ण्य पुष्पदन्तान् महाकथाम् en fr

शाप्'-.आवतीर्णाद् आकर्ण्य पुष्पदन्तान्@ महा-कथाम् en fr

शाप- = चुर्से

zAp'-avatIrNAt = incarnated, reborn (as an avatAra - from a higher world down here)

zAp'-.AvatIrNAd AkarNya = heard and, gave ears and

शाप्'-.आवतीर्णाद् आकर्ण्य पुष्पदन्तात् = pn

शाप्'-.आवतीर्णाद् आकर्ण्य पुष्पदन्तान्@ महा- = big, great (@former)

शाप्'-.आवतीर्णाद् आकर्ण्य पुष्पदन्तान्@ महा-कथाम् = story, narration

उक्त्वा माल्यवते तां च शापात् प्राप्ताय मर्त्यताम् en fr

उक्त्वा माल्यवते तां च शापात् प्राप्ताय मर्त्य-ताम् en fr

uktvA = said and

uktvA mAlyavate = pn

uktvA mAlyavate tAm = her; -ness, -hood (when affix)

uktvA mAlyavate tAM ca = and

उक्त्वा माल्यवते तां च शापात् = चुर्से

उक्त्वा माल्यवते तां च शापात् प्राप्ताय = in order to reach

उक्त्वा माल्यवते तां च शापात् प्राप्ताय martya- = mortal

उक्त्वा माल्यवते तां च शापात् प्राप्ताय मर्त्य-ताम् = her; -ness, -hood (when affix)

0102022

ताभ्यां गणाभ्यां सहितः शापम् एनं तरिष्यति en fr

ताभ्यां गणाभ्यां सहितः शापम् एनं तरिष्यति en fr

tAbhyAm = with those two

ताभ्यां गणाभ्याम् = with two {गण}s

tAbhyAM gaNAbhyAM sahitaH = together

ताभ्यां गणाभ्यां सहितः शापम् = चुर्से

ताभ्यां गणाभ्यां सहितः शापम् enam = this one, him, it

ताभ्यां गणाभ्यां सहितः शापम् एनं तरिष्यति = will cross, will overcome

“After thy brother has heard the great tale from PuSpadanta, who has been born into this world in consequence of a curse, and after he has in turn told it to MAlyavAn, who owing to a curse has become a human being, he together with those two GaNas shall be released from the effects of the curse.”

इतीह धनदेनास्य शापान्तो विहितस् तदा en fr

it' .Iha dhanaden' .Asya शाप्'-.आन्तो विहितस् तदा en fr

iti = (close quote); saying, thinking

it' iha = here; in this world

it' .Iha dhanadena = pn

it' .Iha dhanaden' asya = this one's, to this, of this

इत्' .ईह धनदेन्' .आस्य शाप- = चुर्से

it' .Iha dhanaden' .Asya zAp'-antaH = end

it' .Iha dhanaden' .Asya zAp'-.Anto vihitaH = prescribed, enjoined, appointed, formed (vi dhA); accomplished, done

it' .Iha dhanaden' .Asya शाप्'-.आन्तो विहितस् तदा = then

Such were the terms on which the God of Wealth then ordained that MAlyavAn should obtain remission from his curse here below,

0102023

tvayA ca puSpadantasya sa eveti smara priye en fr

tvayA ca puSpadantasya sa ev' .eti smara priye en fr

tvayA = by you

tvayA ca = and

tvayA ca puSpadantasya = pn

त्वया च पुष्पदन्तस्य सः = he, that one, it (never used before consonant)

tvayA ca puSpadantasya sa eva = only; indeed; (@ignore)

tvayA ca puSpadantasya sa ev' iti = (close quote); saying, thinking

tvayA ca puSpadantasya sa ev' .eti smara = (god of) love

tvayA ca puSpadantasya sa ev' .eti smara priye = my dear

and thou didst fix the same in the case of PuSpadanta; recall it to mind, my beloved.’

एतच् छ्रुत्वा वचः शम्भोः सहर्षो ऽहम् इहागतः en fr

एतच् छ्रुत्वा वचः शम्भोः स-हर्षो 'हम् इः' आगतः en fr

etat = this

etac zrutvA = heard and

etac chrutvA vacaH = speech, words (vacas- @n)

एतच् छ्रुत्वा वचः शम्भोः = pn

एतच् छ्रुत्वा वचः शम्भोः sa- = that one, he, it (only used before consonant); with (when @former)

एतच् छ्रुत्वा वचः शम्भोः स-हर्षः = joy, pleasure, happiness, good spirits

एतच् छ्रुत्वा वचः शम्भोः स-हर्षो अहम् = (हस् सु) I, I अम्

एतच् छ्रुत्वा वचः शम्भोः स-हर्षो 'ham iha = here; in this world

एतच् छ्रुत्वा वचः शम्भोः स-हर्षो 'हम् इः' आगतः = came; (that has) come

When I heard that speech of Śiva, I came here, overjoyed,

0102024

इत्थं मे शापदोषो ऽयं पुष्पदन्तागमावधिः en fr

इत्थं मे शाप-दोषो 'यं पुष्पदन्त्'-आगम्'-.आवधिः en fr

ittham = and that's how; thus

itthaM me = my, (is) mine, I have (Gas); to me, for me (Ge); me (am)

इत्थं मे शाप- = चुर्से

इत्थं मे शाप-दोषः = fault

इत्थं मे शाप-दोषो ayam = this (m. su)

इत्थं मे शाप-दोषो ऽयं पुष्पदन्त- = tp (of a temple)

इत्थं मे शाप-दोषो 'यं पुष्पदन्त्'-Agama- = coming

इत्थं मे शाप-दोषो 'यं पुष्पदन्त्'-आगम्'-अवधिः = term, span, period

knowing that the calamity of my curse would be terminated by the arrival of PuSpadanta.”

इत्य् उक्त्वा विरते तस्मिन् काणभूतौ च तत्क्षणम् en fr

इत्य् उक्त्वा विरते तस्मिन् काणभूतौ च तत्क्षणम् en fr

iti = (close quote); saying, thinking

ity uktvA = said and

ity uktvA virate = (when he) stopped

ity uktvA virate tasmin = there, in that; when he

इत्य् उक्त्वा विरते तस्मिन् काणभूतौ = pn (of a yakSa)

इत्य् उक्त्वा विरते तस्मिन् काणभूतौ ca = and

इत्य् उक्त्वा विरते तस्मिन् काणभूतौ च तत्क्षणम् = straight away

When KANabhUti ceased after telling this story, that moment

0102025

स्मृत्वा वररुचिर् जातिं सुप्तोत्थित इवावदत् en fr

smRtvA vararucir jAtiM supt'-.otthita iv' .Avadat en fr

smRtvA = remembered and

smRtvA vararuciH = pn

smRtvA vararucir jAtim = caste, race, origin

smRtvA vararucir jAtiM supta- = sleeping; slept; sleep

स्मृत्वा वररुचिर् जातिं सुप्त्'-उत्थितः = rising, increasing, activated (ut + sthA)

स्मृत्वा वररुचिर् जातिं सुप्त्'-.ओत्थित इव = लिके (@enclitic)

smRtvA vararucir jAtiM supt'-.otthita iv' avadat = said

Vararuci remembered his origin, and exclaimed like one aroused from sleep:

स एव पुष्पदन्तो ऽहं मत्तस् तां च कथां शृणु en fr

स एव पुष्पदन्तो ऽहं मत्तस् तां च कथां शृणु en fr

saH = he, that one, it (never used before consonant)

sa eva = only; indeed; (@ignore)

sa eva puSpadantaH = pn

स एव पुष्पदन्तो अहम् = (हस् सु) I, I अम्

स एव पुष्पदन्तो ऽहं मत्तः = (asmad + Gasi) from me, than me; (matta + su) intoxicated, drunk, exhilarated, furious, mad, insane

स एव पुष्पदन्तो ऽहं मत्तस् ताम् = her; -ness, -hood (when affix)

स एव पुष्पदन्तो ऽहं मत्तस् तां ca = and

स एव पुष्पदन्तो ऽहं मत्तस् तां च कथाम् = story, narration

स एव पुष्पदन्तो ऽहं मत्तस् तां च कथां शृणु = listen!

“I am that very PuSpadanta, hear that tale from me.”

0102026

इत्य् उक्त्वा ग्रन्थलक्षाणि सप्त सप्त महाकथाः en fr

इत्य् उक्त्वा ग्रन्थ-लक्षाणि सप्त सप्त महा-कथाः en fr

iti = (close quote); saying, thinking

ity uktvA = said and

ity uktvA grantha- = book

इत्य् उक्त्वा ग्रन्थ-लक्षाणि = hundreds of thousands; lots of

इत्य् उक्त्वा ग्रन्थ-लक्षाणि सप्त = सेवेन्

इत्य् उक्त्वा ग्रन्थ-लक्षाणि सप्त सप्त = सेवेन्

इत्य् उक्त्वा ग्रन्थ-लक्षाणि सप्त सप्त महा- = big, great (@former)

इत्य् उक्त्वा ग्रन्थ-लक्षाणि सप्त सप्त महा-कथाः = story

कात्यायनेन कथिताः काणभूतिस् ततो ऽब्रवीत् en fr

कात्यायनेन कथिताः काणभूतिस् ततो ऽब्रवीत् en fr

kAtyAyanena = pn (of vararuci)

kAtyAyanena kathitAH = (were) told

kAtyAyanena kathitAH kANabhUtiH = pn

कात्यायनेन कथिताः काणभूतिस् ततः = and then; from it; and from there; then; from then on

कात्यायनेन कथिताः काणभूतिस् ततो अब्रवीत् = said

Thereupon KAtyAyana related to him the seven great tales in seven hundred thousand verses, and then KANabhUti said to him:

0102027

देव रुद्रावतारस् त्वं को ऽन्यो वेत्ति कथाम् इमाम् en fr

deva rudr'-.आवतारस् त्वं को ऽन्यो वेत्ति कथाम् इमाम् en fr

deva = god; your majesty (green)

deva rudra- = pn (of ziva)

deva rudr'-avatAraH = avatar (incarnation of a god)

deva rudr'-.AvatAras tvam = you (has su); (@latter) -ness, -hood, -ship (affix)

deva rudr'-.AvatAras tvaM kaH = who? which one?

deva rudr'-.आवतारस् त्वं को अन्यः = another one, someone else

deva rudr'-.AvatAras tvaM ko 'nyo vetti = knows

देव रुद्र्'-.आवतारस् त्वं को ऽन्यो वेत्ति कथाम् = story, narration

deva rudr'-.आवतारस् त्वं को ऽन्यो वेत्ति कथाम् इमाम् = this one (@f)

“My lord, thou art an incarnation of Śiva, who else knows this story?

त्वत्प्रसादाद् गतप्रायः स शापो मे शरीरतः en fr

त्वत्-प्रसादाद् गत-प्रायः स शापो मे शरीर-तः en fr

tvat- = you (@singular, @former)

tvat-prasAdAt = (by someone's) favor, grace, mercy, gift; thanks to

tvat-prasAdAd gata- = gone; the past

त्वत्-प्रसादाद् गत-प्रायः = going forth (departure from life, death)

त्वत्-प्रसादाद् गत-प्रायः sa = that one, he, it (only used before consonant); with (when @former)

त्वत्-प्रसादाद् गत-प्रायः स शापः = चुर्से

त्वत्-प्रसादाद् गत-प्रायः स शापो me = my, (is) mine, I have (Gas); to me, for me (Ge); me (am)

त्वत्-प्रसादाद् गत-प्रायः स शापो मे शरीर- = body

त्वत्-प्रसादाद् गत-प्रायः स शापो मे शरीर-तः = from (affix tasil, same as @fifth)

Through thy favour that curse has almost left my body

0102028

तद् ब्रूहि निजवृत्तन्तं जन्मनः प्रभृति prabho en fr

तद् ब्रूहि निज-वृत्तन्तं जन्मनः प्रभृति prabho en fr

tat = that, he, them, she, it; and then, so, therefore

tad brUhi = say!

tad brUhi nija- = one's own (belonging to the doer)

तद् ब्रूहि निज-वृत्तन्तं जन्मनः = birth

तद् ब्रूहि निज-वृत्तन्तं जन्मनः प्रभृति = start

तद् ब्रूहि निज-वृत्तन्तं जन्मनः प्रभृति prabho = hey master

Therefore tell me thy own history from thy birth, thou mighty one,

मां पवित्रय भूयो ऽपि न गोप्यं यदि मादृशे en fr

मां पवित्रय भूयो ऽपि न गोप्यं यदि मादृशे en fr

mAm = (has am) me

mAM pavitraya = in order to clean (misprint for pavitrAya ?)

mAM pavitraya bhUyaH = more, even more, again (has am)

mAM pavitraya bhUyo api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

mAM pavitraya bhUyo 'pi na = no, not, doesn't

mAM pavitraya bhUyo 'pi na gopyam = (that) has to be hidden

मां पवित्रय भूयो ऽपि न गोप्यं यदि = if

मां पवित्रय भूयो ऽपि न गोप्यं यदि मादृशे = such as me

sanctify me yet further, if the narrative may be revealed to such a one as I am.”

0102029

ततो वररुचिस् तस्य प्रणतस्यानुरोधतः en fr

ततो वररुचिस् तस्य प्रणतस्य्' .आनुरोधतः en fr

tataH = and then; from it; and from there; then; from then on

tato vararuciH = pn

tato vararucis tasya = his, its

सर्वम् आजन्मवृत्तान्तं विस्तराद् इदम् अब्रवीत् en fr

सर्वम् A-जन्म-वृत्तान्तं विस्तराद् इदम् अब्रवीत् en fr

sarvam = whole, entire, all

sarvam A- = from; up to

sarvam A-janma- = birth; lifetime, life

सर्वम् A-जन्म-वृत्तान्तम् = news

सर्वम् A-जन्म-वृत्तान्तं विस्तराद् idam = this

सर्वम् A-जन्म-वृत्तान्तं विस्तराद् इदम् अब्रवीत् = said

0102030

kauzAmbyAM somadattAkhyo nAmnAgnizikha ity api en fr

कौशाम्ब्यां सोमदत्त्'-आख्यो नाम्ना 'gnizikha ity api en fr

kauzAmbyAM somadatta- = pn

kauzAmbyAM somadatt'-AkhyaH = called

कौशाम्ब्यां सोमदत्त्'-आख्यो नाम्ना = by name

कौशाम्ब्यां सोमदत्त्'-आख्यो नाम्ना 'gnizikha iti = (close quote); saying, thinking

कौशाम्ब्यां सोमदत्त्'-आख्यो नाम्ना 'gnizikha ity api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

द्विजो ऽभूत् तस्य भार्या च वसुदत्ताभिधाभवत् en fr

द्विजो ऽभूत् तस्य भार्या च वसुदत्ता 'भिधा 'bhavat en fr

dvijaH = brahmin; bird

dvijo abhUt = was, there was, became, appeared (luG)

dvijo 'bhUt tasya = his, its

द्विजो ऽभूत् तस्य भार्या = wife

द्विजो ऽभूत् तस्य भार्या ca = and

द्विजो ऽभूत् तस्य भार्या च वसुदत्ता अभिधा = name, called

द्विजो ऽभूत् तस्य भार्या च वसुदत्ता 'भिधा abhavat = was, there was, became, appeared (laG)

0102031

मुनिकन्या च सा शापात् तस्यां जाताव् अवातरत् en fr

मुनि-कन्या च सा शापात् तस्यां जाताव् अवातरत् en fr

muni- = sage, saint

muni-kanyA = girl, daughter

muni-kanyA ca = and

muni-kanyA ca sA = that one, she, it (@f)

मुनि-कन्या च सा शापात् = चुर्से

मुनि-कन्या च सा शापात् तस्याम् = in that, in it, in her, about her

मुनि-कन्या च सा शापात् तस्यां जातौ = were born

तस्यां तस्माद् द्विजवराद् एष जातो ऽस्मि शापतः en fr

तस्यां तस्माद् द्विज-वराद् एष जातो ऽस्मि शाप-तः en fr

tasyAm = in that, in it, in her, about her

tasyAM tasmAt = therefore; from it; from that

tasyAM tasmAd dvija- = brahmin; bird

तस्यां तस्माद् द्विज-वरात् = best; bridegroom, husband

तस्यां तस्माद् द्विज-वराद् एष = this one (m., su, only before consonants)

तस्यां तस्माद् द्विज-वराद् एष जातः = born; he became

तस्यां तस्माद् द्विज-वराद् एष जातो asmi = I am (has mip), I, am

तस्यां तस्माद् द्विज-वराद् एष जातो ऽस्मि शाप- = चुर्से

तस्यां तस्माद् द्विज-वराद् एष जातो ऽस्मि शाप-तः = from (affix tasil, same as @fifth)

0102032

ततो ममातिबालस्य पिता पञ्चत्वम् आगतः en fr

ततो मम्' .आतिबालस्य पिता पञ्चत्वम् आगतः en fr

tataH = and then; from it; and from there; then; from then on

tato mama = my, mine, of me, to me, I have

ततो मम्' .आतिबालस्य पिता = father

ततो मम्' .आतिबालस्य पिता पञ्चत्वम् = fiveness (death)

ततो मम्' .आतिबालस्य पिता पञ्चत्वम् आगतः = came; (that has) come

अतिष्ठद् वर्धयन्ती तु माता मां कृच्छ्रकर्मभिः en fr

अतिष्ठद् वर्धयन्ती तु माता मां कृच्छ्र-कर्मभिः en fr

atiSThat = he stood, stayed, stopped, waited, kept on

atiSThad vardhayantI tu = but, (ignore), and

अतिष्ठद् वर्धयन्ती तु माता = mother

अतिष्ठद् वर्धयन्ती तु माता माम् = (हस् अम्) मे

अतिष्ठद् वर्धयन्ती तु माता मां कृच्छ्र- = calamity, misery, danger, pain, disaster

अतिष्ठद् वर्धयन्ती तु माता मां कृच्छ्र-कर्मभिः = work

0102033

अथाभ्यगच्छतां विप्रौ द्वाव् अस्मद्गृहम् एकदा en fr

ath'-.आभ्यगच्छतां विप्रौ द्वाव् अस्मद्-गृहम् एकदा en fr

atha- = then, and then

ath'-.आभ्यगच्छतां विप्रौ द्वौ = two

अथ्'-.आभ्यगच्छतां विप्रौ द्वाव् asmat- = we (@former, same as mat-)

ath'-.आभ्यगच्छतां विप्रौ द्वाव् अस्मद्-गृहम् = house

ath'-.आभ्यगच्छतां विप्रौ द्वाव् अस्मद्-गृहम् एकदा = once

ekarAtrinivAsArthaM dUrAdhvaparidhUsarau en fr

एक-रात्रि-निवास्'-.आर्थं दूराध्वपरिधूसरौ en fr

eka- = one; lone, alone

eka-rAtri- = night

eka-rAtri-nivAsa- = residence, house

eka-rAtri-nivAs'-artham = purpose, meaning; (@latter) in order to, for; wealth

previous file: katha0101.html

next file: katha0103.html

index of webgloss files