Manual!
up manu

katha0106 webgloss

https://www.wisdomlib.org/hinduism/book/kathasaritsagara-the-ocean-of-story/d/doc64298.html

0106001

ततः स मर्त्यवपुषा माल्यवान् vicaran vane en fr

ततः स मर्त्य-वपुषा माल्यवान् vicaran vane en fr

tataH = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa martya- = mortal; moribund

ततः स मर्त्य-वपुषा = body

ततः स मर्त्य-वपुषा माल्यवान् = pn (of a mountain)

ततः स मर्त्य-वपुषा माल्यवान् vicaran = wandering around

ततः स मर्त्य-वपुषा माल्यवान् vicaran vane = forest, jungle, park, garden

[M] (main story line continued) THEN that MAlyavAn wandering about in the wood in human form,

नाम्ना गुणाढ्यः सेवित्वा सातवाहनभूपतिम् en fr

नाम्ना गुणाढ्यः सेवित्वा सातवाहन-भूपतिम् en fr

nAmnA = by name

nAmnA guNADhyaH = pn

नाम्ना गुणाढ्यः सेवित्वा सातवाहन- = pn

passing under the name of guNADhya, having served the King SAtavAhana,

0106002

संस्कृताद्यास्तदग्रे च भाषास् तिस्रः प्रतिज्ञया en fr

संस्कृताद्यास्तदग्रे च भाषास् तिस्रः प्रतिज्ञया en fr

saMskRtAdyAstadagre ca = and

संस्कृताद्यास्तदग्रे च भाषास् तिस्रः = three

संस्कृताद्यास्तदग्रे च भाषास् तिस्रः प्रतिज्ञया = promise

and having, in accordance with a vow, abandoned in his presence the use of Sanskrit and two other languages,

त्यक्त्वा खिन्नमना द्रष्टुम् आययौ विन्ध्यवासिनीम् en fr

त्यक्त्वा खिन्न-मना$ द्रष्टुम् आययौ विन्ध्यवासिनीम् en fr

tyaktvA = throw away and

tyaktvA khinna- = distressed, wearied, exhausted

tyaktvA khinna-manAH = mind (@cyan)

त्यक्त्वा खिन्न-मना$ द्रष्टुम् = to see

त्यक्त्वा खिन्न-मना$ द्रष्टुम् आययौ = चमे

त्यक्त्वा खिन्न-मना$ द्रष्टुम् आययौ विन्ध्यवासिनीम् = pn (of goddess durgA)

with sorrowful mind came to pay a visit to DurgA, the dweller in the Vindhya hills;

0106003

तदादेशेन गत्वा च काणभूतिं ददर्श सः en fr

तद्-आदेशेन गत्वा च काणभूतिं ददर्श सः en fr

tat- = that, he, them, she, it; and then, so, therefore

tad-Adezena = indication, suggestion, direction, command

tad-Adezena gatvA = went and

tad-Adezena gatvA ca = and

तद्-आदेशेन गत्वा च काणभूतिम् = pn

तद्-आदेशेन गत्वा च काणभूतिं ददर्श = saw

तद्-आदेशेन गत्वा च काणभूतिं ददर्श सः = he, that one, it (never used before consonant)

and by her orders he went and beheld kANabhUti.

ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसाभवत् en fr

ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसा 'bhavat en fr

tataH = and then; from it; and from there; then; from then on

tato jAtim = caste, race, origin

tato jAtiM nijAm = one's own (belonging to the doer)

ततो जातिं निजां स्मृत्वा = remembered and

ततो जातिं निजां स्मृत्वा प्रबुद्धः = woke उप्

ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसा = suddenly

ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसा abhavat = was, there was, became, appeared (laG)

Then he remembered his origin and suddenly, as it were, awoke from sleep;

0106004

आश्रित्य भाषां पैशाचीं भाषात्रयविलक्षणाम् en fr

आश्रित्य भाषां पैशाचीं भाषात्रयविलक्षणाम् en fr

Azritya = trusting, relying on, taking refuge on, going into, hiding in

and making use of the PaizAcha language, which was different from the three languages he had sworn to forsake,

श्रावयित्वा निजं नाम काणभूतिं च सो ऽब्रवीत् en fr

श्रावयित्वा निजं नाम काणभूतिं च सो ऽब्रवीत् en fr

zrAvayitvA nijam = a relative; one's own (former)

zrAvayitvA nijaM nAma = by name; allegedly, it is supposed to

श्रावयित्वा निजं नाम काणभूतिम् = pn

श्रावयित्वा निजं नाम काणभूतिं ca = and

श्रावयित्वा निजं नाम काणभूतिं च सः = he, that one, it (never used before consonant)

श्रावयित्वा निजं नाम काणभूतिं च सो अब्रवीत् = said

he said to kANabhUti, after telling him his own name:

up