Manual!
up manu

katha0906 webgloss

note: translation of katha book 9 chapter 6

0905239

SaSThas taraGgaH en fr

SaSThas taraGgaH en fr

षष्ठस् = sixth

षष्ठस् तरङ्गस् = wave

0906001

ततः स गोमुखाख्यातकथातुष्टः प्रियासखः en fr

ततः स गोमुख्'-आख्यात-कथातुष्टः प्रियासखः en fr

tatas = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa gomukha- = sort of horn or trumpet

ततः स गोमुख्'-आख्यात- = renowned, celebrated, notorious, famous

दृष्ट्वा सकोपविकृतिं मरुभूतिं तद् ईर्ष्यया en fr

दृष्ट्वा स-कोप-विकृतिं मरुभूतिं तद् ईर्ष्यया en fr

dRSTvA = saw and

dRSTvA sa- = that one, he, it (only used before consonant); with (when @former)

dRSTvA sa-kopa- = anger

दृष्ट्वा स-कोप-विकृतिं मरुभूतिं tad = that, he, them, she, it; and then, so, therefore

0906002

naravAhanadattas taM nijagAdAnuraJjayan en fr

नरवाहनदत्तस् तं निजगाद्' .आनुरञ्जयन् en fr

naravAhanadattas = pn

naravAhanadattas tam = him; it; that

मरुभूते त्वम् अप्य् एकां किं नाख्यासि कथाम् iti en fr

मरुभूते त्वम् अप्य् एकां किं नाख्यासि कथाम् iti en fr

marubhUte tvam = you (has su); -ness, -hood, -ship (affix)

marubhUte tvam api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

मरुभूते त्वम् अप्य् एकाम् = one; lone, alone

मरुभूते त्वम् अप्य् एकां kim = what?, which one?; why? ; (shows that question starts)

मरुभूते त्वम् अप्य् एकां किं नाख्यासि कथाम् = story, narration

मरुभूते त्वम् अप्य् एकां किं नाख्यासि कथाम् iti = (close quote); saying, thinking

0906003

ततः स बाढम् आख्यामीत्य् उक्त्वा तुष्टेन चेतसा en fr

ततः स बाढम् आख्याम्' .ईत्य् उक्त्वा तुष्टेन चेतसा en fr

tatas = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa bADham = so be it!

ततः स बाढम् आख्यामि = I tell (a story)

ततः स बाढम् आख्याम्' iti = (close quote); saying, thinking

ततः स बाढम् आख्याम्' .ईत्य् उक्त्वा = said and

ततः स बाढम् आख्याम्' .ईत्य् उक्त्वा तुष्टेन = satisfied, pleased

ततः स बाढम् आख्याम्' .ईत्य् उक्त्वा तुष्टेन चेतसा = mind

समाख्यातुं कथाम् एतां मरुभूतिः pracakrame en fr

समाख्यातुं कथाम् एतां मरुभूतिः pracakrame en fr

samAkhyAtuM kathAm = story, narration

samAkhyAtuM kathAm etAm = this one (f. am)

समाख्यातुं कथाम् एतां मरुभूतिस् = pn

समाख्यातुं कथाम् एतां मरुभूतिः pracakrame = started

0906004

चन्द्रस्वामीत्य् अभूत् पूर्वं राज्ञः कमलवर्मणः en fr

चन्द्र-स्वामी 'त्य् अभूत् पूर्वं राज्ञः कमल-वर्मणः en fr

candra- = moon

candra-svAmI iti = (close quote); saying, thinking

चन्द्र-स्वामी 'त्य् अभूद् = was, there was, became, appeared (luG)

चन्द्र-स्वामी 'त्य् अभूत् पूर्वम् = previous; previously, earlier

चन्द्र-स्वामी 'त्य् अभूत् पूर्वं राज्ञस् = king

चन्द्र-स्वामी 'त्य् अभूत् पूर्वं राज्ञः कमल- = लोतुस्

नगरे देव कमलपुराख्ये ब्रह्मणोत्तमः en fr

nagare deva kamala-pur'-Akhye brahmaN'-.ottamaH en fr

nagare = city

nagare deva = god; your majesty (green)

nagare deva kamala- = lotus

nagare deva kamala-pura- = city

nagare deva kamala-pur'-Akhye = called, named

nagare deva kamala-pur'-Akhye brahmaN'-uttamas = best

0906344

उपेत्य कृपयांसे तं कृत्वा नीत्वा च दूरतः en fr

उपेत्य कृपया 'ंसे तं कृत्वा नीत्वा च दूरतः en fr

upetya = approaches and

upetya kRpayA = pity, compassion

upetya kRpayA aMse = the shoulder, shoulder-blade

upetya kRpayA 'Mse tam = him; it; that

उपेत्य कृपया 'ंसे तं कृत्वा = did and

उपेत्य कृपया 'ंसे तं कृत्वा नीत्वा = led and, carried and

उपेत्य कृपया 'ंसे तं कृत्वा नीत्वा ca = and

उपेत्य कृपया 'ंसे तं कृत्वा नीत्वा च दूरतस् = far away

He went up to it, and in compassion put it on his shoulder,[28] and carried it a long distance,

त्यक्तुम् इच्छति यावत् स तावन् नागो ऽब्रवीत् sa tam en fr

त्यक्तुम् इच्छति यावत् स तावन्@ नागो ऽब्रवीत् sa tam en fr

tyaktum = to abandon

tyaktum icchati = wants

tyaktum icchati yAvad = when; so that; for as long as; while; okay, well then

tyaktum icchati yAvat sa = that one, he, it (only used before consonant); with (when @former)

त्यक्तुम् इच्छति यावत् स तावद् = for that long; so much; therefore

त्यक्तुम् इच्छति यावत् स तावन्@ नागस् = naga (see @races); cobra, snake; elephant

त्यक्तुम् इच्छति यावत् स तावन्@ नागो abravId = said

त्यक्तुम् इच्छति यावत् स तावन्@ नागो ऽब्रवीत् sa = that one, he, it (only used before consonant); with (when @former)

त्यक्तुम् इच्छति यावत् स तावन्@ नागो ऽब्रवीत् sa tam = him; it; that

and when he was about to put it down the snake said to him:

0906345

गणयित्वा दशान्यानि पदानि नय माम् इतः en fr

गणयित्वा दश्' .आन्यानि पदानि नय माम् इतः en fr

gaNayitvA = counted and

गणयित्वा दश = तेन्

gaNayitvA daz' anyAni = other ones

गणयित्वा दश्' .आन्यानि पदानि = (some) steps; word

गणयित्वा दश्' .आन्यानि पदानि naya = good policy; guidance, leading, plans

गणयित्वा दश्' .आन्यानि पदानि नय माम् = (हस् अम्) मे

गणयित्वा दश्' .आन्यानि पदानि नय माम् itas = from here

“Carry me ten steps farther, counting them as you go.”

ततः स प्रययाव् एवं पदानि गणयन् नलः en fr

ततः स प्रययाव् एवं पदानि गणयन् नलः en fr

tatas = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa prayayau = went on

tataH sa prayayAv evam = thus, this way

ततः स प्रययाव् एवं पदानि = (some) steps; word

ततः स प्रययाव् एवं पदानि गणयन् = counting, taking into account, (not dis-) regarding

ततः स प्रययाव् एवं पदानि गणयन् nalas = pn (of a king)

Then nala advanced, counting the steps,

0906346

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त शृण्व् ahe en fr

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त शृण्व् ahe en fr

ekam = one; alone

एकं द्वे = two

ekaM dve trINi = three

एकं द्वे त्रीणि चत्वारि = four

एकं द्वे त्रीणि चत्वारि पञ्च = five

एकं द्वे त्रीणि चत्वारि पञ्च षड् = six

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त = सेवेन्

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त शृणु = listen!

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त शृण्व् ahe = in a day (@latter)

one, two, three, four, five, six, seven -- listen, snake --

aSTau nava dazety uktavantam ukticchalena tam en fr

aSTau nava dazety uktavantam ukticchalena tam en fr

aSTau = eight

अष्टौ नव = निने; new

aSTau nava dazety uktavantam = that had said

aSTau nava dazety uktavantam ukticchalena = by a play on words (daza in Sanskrit can mean "ten" or "bite!")

aSTau nava dazety uktavantam ukticchalena tam = him; it; that

eight, nine, ten, and when he said ten (daza[29]) the snake took him at his word,

0906347

नलं स्कन्धस्थितो नागो ललाटान्ते ददंश सः en fr

नलं स्कन्ध-स्थितो नागो ललाटान्ते ददंश सः en fr

nalam = pn (of a king)

nalaM skandha- = army; shoulder

nalaM skandha-sthitas = waiting, standing, staying, that is at

नलं स्कन्ध-स्थितो नागस् = naga (see @races); cobra, snake; elephant

नलं स्कन्ध-स्थितो नागो ललाटान्ते = in the forehead

नलं स्कन्ध-स्थितो नागो ललाटान्ते ददंश sas = he, that one, it (never used before consonant)

and bit him in the front of the forehead, as he lay on his shoulder.

तेन ह्रस्वभुजः कृष्णो विरूपः सो ऽभवन् नृपः en fr

तेन ह्रस्व-भुजः कृष्णो विरूपः सो ऽभवन्@ नृपः en fr

tena = by him, by it; that's why

tena hrasva- = short

tena hrasva-bhujas = arm (hand, not weapon)

तेन ह्रस्व-भुजः कृष्णस् = pn

तेन ह्रस्व-भुजः कृष्णो विरूपस् = deformed

तेन ह्रस्व-भुजः कृष्णो विरूपः sas = he, that one, it (never used before consonant)

तेन ह्रस्व-भुजः कृष्णो विरूपः so abhavad = was, there was, became, appeared (laG)

तेन ह्रस्व-भुजः कृष्णो विरूपः सो ऽभवन्@ नृपस् = king

That made the king small in the arms, deformed and black.

0906348

ततो ऽवतार्य स्कन्धात् तं स राजा पृष्टवान् ahim en fr

ततो ऽवतार्य स्कन्धात् तं स राजा पृष्टवान् ahim en fr

tatas = and then; from it; and from there; then; from then on

ततो ऽवतार्य स्कन्धाद् = shoulder

tato 'vatArya skandhAt tam = him; it; that

ततो ऽवतार्य स्कन्धात् तं sa = that one, he, it (only used before consonant); with (when @former)

ततो ऽवतार्य स्कन्धात् तं स राजा = king

ततो ऽवतार्य स्कन्धात् तं स राजा पृष्टवान् = he asked

Then the king took down the snake from his shoulder, and said to him:

को भवान् का कृता चेयं त्वया मे प्रत्युपक्रिया en fr

को भवान् का कृता c' .एयं त्वया मे प्रत्युपक्रिया en fr

kas = who? which one?

ko bhavAn = your honor, you

ko bhavAn kA = who?; which one?; affix kap (no meaning, added to some compounds)

को भवान् का कृता = (was) done, (was) made

को भवान् का कृता ca = and

को भवान् का कृता c' iyam = this

को भवान् का कृता c' .एयं त्वया = by you

को भवान् का कृता c' .एयं त्वया me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

“Who art thou, and what kind of a return for my kindness is this which thou hast made?”

0906349

एतन् नलवचः श्रुत्वा स नागः प्रत्युवाच tam en fr

एतन् नल-वचः श्रुत्वा स नागः प्रत्युवाच tam en fr

etan nala- = pn (of a king)

etan nala-vacas = speech, words (vacas- @n)

एतन् नल-वचः श्रुत्वा = heard and

एतन् नल-वचः श्रुत्वा sa = that one, he, it (only used before consonant); with (when @former)

एतन् नल-वचः श्रुत्वा स नागस् = naga (see @races); cobra, snake; elephant

एतन् नल-वचः श्रुत्वा स नागः प्रत्युवाच = answered

एतन् नल-वचः श्रुत्वा स नागः प्रत्युवाच tam = him; it; that

When the snake heard this speech of nala’s, he answered him:

राजन् कार्कोटनामानं नागराजम् अवेहि माम् en fr

राजन् कार्कोट-नामानं नाग-राजम् अवेहि माम् en fr

rAjan = hey king

राजन् कार्कोट-नामानं नाग- = pn (see @races); cobra, snake; elephant

राजन् कार्कोट-नामानं नाग-राजम् = king (@latter)

राजन् कार्कोट-नामानं नाग-राजम् अवेहि माम् = (has am) me

“King, know that I am a king of the snakes named KArkoTaka,

0906350

दंशो गुणाय च मया dattas te tac ca vetsyasi en fr

दंशो गुणाय च मया dattas te tac ca vetsyasi en fr

daMzo guNAya ca = and

दंशो गुणाय च मया = by me

दंशो गुणाय च मया dattas = was given

दंशो गुणाय च मया dattas te = they; your (enclitic); to you (enclitic)

दंशो गुणाय च मया dattas te tad = that, he, them, she, it; and then, so, therefore

दंशो गुणाय च मया dattas te tac ca = and

and I gave you the bite for your good; that you will come to learn;

गूढवासे च वैरूप्यं महतां कार्यसिद्धये en fr

गूढ-वासे च वैरूप्यं महतां कार्य-siddhaye en fr

gUDha- = hidden, secret

gUDha-vAse = residence, living at

gUDha-vAse ca = and

गूढ-वासे च वैरूप्यं महताम् = great, big

गूढ-वासे च वैरूप्यं महतां कार्य- = (what) has to be done; work, task

गूढ-वासे च वैरूप्यं महतां कार्य-siddhaye = success, perfection, enlightenment; accomplishment, power (esp. superpower)

when great ones wish to live concealed, a deformed appearance of body furthers their plans.

0906351

गृहाण चाग्निशौचाख्यम् इदं वस्त्रयुगं mama en fr

गृहाण c' .आग्नि-शौचाख्यम् इदं वस्त्र-युगं mama en fr

गृहाण = तके! (ग्रः + लोट्/सिप्)

gRhANa ca = and

गृहाण c' अग्नि- = fire

gRhANa c' .Agni-zaucAkhyam idam = this

गृहाण c' .आग्नि-शौचाख्यम् इदं vastra- = cloth

गृहाण c' .आग्नि-शौचाख्यम् इदं वस्त्र-युगम् = योके

गृहाण c' .आग्नि-शौचाख्यम् इदं वस्त्र-युगं mama = my, mine, of me, to me, I have

Receive also from me this pair of garments, named the ‘fire-bleached’[30];

अनेन प्रावृतेनैव स्वं रूपं pratipatsyase en fr

अनेन प्रावृतेन्' .ऐव स्वं रूपं pratipatsyase en fr

anena = by this, with this

anena prAvRten' eva = only; indeed; (@ignore)

anena prAvRten' .aiva svam = own; property

अनेन प्रावृतेन्' .ऐव स्वं रूपम् = (n.) form, shape; good form, beauty

अनेन प्रावृतेन्' .ऐव स्वं रूपं pratipatsyase = you will get back

you need only put them on and you will recover your true form.”

0906352

इत्य् उक्त्वा दत्ततद्वस्त्रयुगे कार्कोटके gate en fr

इत्य् उक्त्वा दत्ततद्वस्त्रयुगे कार्कोटके gate en fr

iti = (close quote); saying, thinking

ity uktvA = said and

इत्य् उक्त्वा दत्ततद्वस्त्रयुगे कार्कोटके gate = (had / was / when / what is) gone; the past

When KArkotaka had said this, and had departed after giving those garments,

nalas तस्माद् वनाद् गत्वा क्रमेण प्राप कोशलान् en fr

nalas तस्माद् वनाद् गत्वा क्रमेण प्राप कोशलान् en fr

nalas = pn (of a king)

nalas tasmAd = therefore; from it; from that

nalas tasmAd vanAd = forest

नलस् तस्माद् वनाद् गत्वा = went and

nalas तस्माद् वनाद् गत्वा क्रमेण = successively, gradually, by degrees, by steps; eventually; in due order

nalas तस्माद् वनाद् गत्वा क्रमेण प्राप = got, got to, reached

nala left that wood, and in course of time reached the city of Kozala.

up