Manual!
up manu version

katha1204 webgloss

https://www.wisdomlib.org/hinduism/book/kathasaritsagara-the-ocean-of-story/d/doc118767.html

1203132

caturthas taraGgaH en fr

caturthas taraGgaH en fr

चतुर्थः = fourth

चतुर्थस् तरङ्गः = wave

1204001

ततः श्रुतधियुक्तेन समं विमलबुद्धिना en fr

ततः श्रुतधि-युक्तेन समं विमलबुद्धिना en fr

tataH = and then; from it; and from there; then; from then on

tataH zrutadhi- = pn

tataH zrutadhi-yuktena = joined, connected to, endowed with

ततः श्रुतधि-युक्तेन समम् = समे; equanimous

ततः श्रुतधि-युक्तेन समं विमलबुद्धिना = न्प्

THEN, as MRgAGkadatta was journeying to UjjayinI, with Śrutadhi and Vimalabuddhi,

स शशाङ्कवतीहेतोर् गच्छन्न् उज्जयिनीं prati en fr

स शशाङ्कवती-हेतोर् गच्छन्न् उज्जयिनीं prati en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa zazAGkavatI- = pn

sa zazAGkavatI-hetoH = by reason

sa zazAGkavatI-hetor gacchan = (that was) going, walking

स शशाङ्कवती-हेतोर् गच्छन्न् उज्जयिनीम् = त्प्

स शशाङ्कवती-हेतोर् गच्छन्न् उज्जयिनीं prati = towards, against; every, each (@former)

to find zazAGkavatI,

1204002

मृगाङ्कदत्तः संप्रापद् अन्तरा नर्मदानदीम् en fr

मृगाङ्कदत्तः संप्रापद् अन्तरा नर्मदा-नदीम् en fr

mRgAGkadattaH = pn

mRgAGkadattaH saMprApat = got, got to (laG)

mRgAGkadattaH saMprApad antarA = on the way

मृगाङ्कदत्तः संप्रापद् अन्तरा नर्मदा- = pn (of a river)

मृगाङ्कदत्तः संप्रापद् अन्तरा नर्मदा-नदीम् = river

he reached the narmadA which lay in his path.

vicIvelladbhujalatAM vilasatphenapANDurAm en fr

विची-वेल्लद्-भुज-लतां विलसत्-फेन-पाण्डुराम् en fr

vicI- = wave

vicI-vellat- = shaking (vell + zatR)

vicI-vellad-bhuja- = arm

vicI-vellad-bhuja-latAm = creeper, vine

vicI-vellad-bhuja-latAM vilasat- = amusement (uh. not sure)

विची-वेल्लद्-भुज-लतां विलसत्-फेन- = foam

विची-वेल्लद्-भुज-लतां विलसत्-फेन-पाण्डुराम् = पले, whitish

The fickle stream, when she beheld him, shook her waves like twining arms, and gleamed white with laughing foam,

1204003

दिष्ट्या मिलदमात्यो ऽयं संवृत्त इति वीक्ष्य tam en fr

दिष्ट्या मिलद्-अमात्यो ऽयं संवृत्त इति वीक्ष्य tam en fr

diSTyA = by good luck (used to congratulate)

diSTyA milat- = meeting (zatR)

diSTyA milad-amAtyaH = minister, counselor

diSTyA milad-amAtyo ayam = this (m. su)

दिष्ट्या मिलद्-अमात्यो ऽयं संवृत्तः = became

दिष्ट्या मिलद्-अमात्यो ऽयं संवृत्त iti = (close quote); saying, thinking

दिष्ट्या मिलद्-अमात्यो ऽयं संवृत्त इति वीक्ष्य = looked around and

दिष्ट्या मिलद्-अमात्यो ऽयं संवृत्त इति वीक्ष्य tam = him; it; that

हर्षाद् इव प्रनृत्यन्तीं हसन्तीं चपलाशयाम् en fr

हर्षाद् इव प्रनृत्यन्तीं हसन्तीं चपल्'-आशयाम् en fr

harSAt = from joy, with delight, happily

हर्षाद् इव = लिके (@enclitic)

harSAd iva pranRtyantIm = dancing

हर्षाद् इव प्रनृत्यन्तीं हसन्तीम् = smiling, laughing

हर्षाद् इव प्रनृत्यन्तीं हसन्तीं capala- = moving, unsteady

हर्षाद् इव प्रनृत्यन्तीं हसन्तीं चपल्'-आशयाम् = (@cyan) thought, meaning, intention, disposition of mind, mode of thinking, character

as if she were dancing and smiling because he had so fortunately been reunited with his ministers.

1204004

तस्यां स्नानावतीर्णे च तस्मिन् कश्चिद् उपाययौ en fr

तस्यां स्नान्'-.आवतीर्णे च तस्मिन् कश्चिद् उपाययौ en fr

tasyAm = in that, in it, in her, about her

tasyAM snAna- = bath

tasyAM snAn'-avatIrNe = when gone down into

tasyAM snAn'-.AvatIrNe ca = and

tasyAM snAn'-.AvatIrNe ca tasmin = there, in that; when he

तस्यां स्नान्'-.आवतीर्णे च तस्मिन् कश्चित् = अन्योने

तस्यां स्नान्'-.आवतीर्णे च तस्मिन् कश्चिद् उपाययौ = he came near

And when he had gone down into the bed of the river to bathe,

tatra mAyAbaTur nAma snAtuM zabarabhUpatiH en fr

tatra mAyAbaTur नाम स्नातुं शबर-भू-पतिः en fr

tatra = there, in that, on it, about that subject

tatra mAyAbaTuH = pn

tatra mAyAbaTur nAma = by name; allegedly, it is supposed to

tatra mAyAbaTur nAma snAtum = to bathe

tatra mAyAbaTur nAma snAtuM zabara- = pn

tatra mAyAbaTur नाम स्नातुं शबर-भू- = earth

tatra mAyAbaTur नाम स्नातुं शबर-भू-पतिः = lord, husband

it happened that a king of the Śavaras, named MAyAvaTu, came there for the same purpose.

1204005

तं स्नान्तं सहसोत्थाय त्रयो ऽत्र जलमानुषाः en fr

तं स्नान्तं सहस्'' .ओत्थाय त्रयो ऽत्र जल-मानुषाः en fr

tam = him; it; that

taM snAntam = bathing

taM snAntaM sahasA = suddenly

तं स्नान्तं सहस्'' उत्थाय = stood up and

तं स्नान्तं सहस्'' .ओत्थाय त्रयः = three

तं स्नान्तं सहस्'' .ओत्थाय trayo atra = here, in this

तं स्नान्तं सहस्'' .ओत्थाय त्रयो ऽत्र जल- = water

तं स्नान्तं सहस्'' .ओत्थाय त्रयो ऽत्र जल-मानुषाः = human, human being

When he had bathed, three water-spirits[1]

युगपज् जगृहुर् भिल्लं भीतिनश्यत्परिच्छदम् en fr

युगपज् जगृहुर् भिल्लं भीति-nazyat-paricchadam en fr

yugapat = at the same time, simultaneously

yugapaj jagRhuH = they grabbed

yugapaj jagRhur bhillam = pn

युगपज् जगृहुर् भिल्लं भीति- = fear

युगपज् जगृहुर् भिल्लं भीति-nazyat- = being destroyed, undone (zatR)

युगपज् जगृहुर् भिल्लं भीति-nazyat-paricchadam = retinue; cover; paraphernalia, acessories, clothes

rose up at the same time and seized the Bhilla, whose retinue fled in terror.

1204006

तद् दृष्ट्वाकृष्टखड्गो ऽन्तः प्रविश्य जलमानुषान् en fr

तद् दृष्ट्वा 'ऽकृष्ट-खड्गो ऽन्तः प्रविश्य जल-मानुषान् en fr

tat = that, he, them, she, it; and then, so, therefore

tad dRSTvA = saw and

tad dRSTvA AkRSTa- = pulled out

तद् दृष्ट्वा 'ऽकृष्ट-खड्गः = sword

तद् दृष्ट्वा 'ऽकृष्ट-खड्गो अन्तः = end

तद् दृष्ट्वा 'ऽकृष्ट-खड्गो ऽन्तः pravizya = went in and

तद् दृष्ट्वा 'ऽकृष्ट-खड्गो ऽन्तः प्रविश्य जल- = water

तद् दृष्ट्वा 'ऽकृष्ट-खड्गो ऽन्तः प्रविश्य जल-मानुषान् = human, human being

When mRgAGkadatta saw that, he went into the water with his sword drawn,

हत्वा मृगाङ्कदत्तस् तान् भिल्लेन्द्रं tam amocayat en fr

हत्वा मृगाङ्कदत्तस् तान् भिल्ल्'-.एन्द्रं tam amocayat en fr

hatvA = killed and, hit and

hatvA mRgAGkadattaH = pn

hatvA mRgAGkadattas tAn = them (m.), those

hatvA mRgAGkadattas tAn bhilla- = pn

hatvA mRgAGkadattas tAn bhill'-indram = pn

hatvA mRgAGkadattas tAn bhill'-.endraM tam = him; it; that

हत्वा मृगाङ्कदत्तस् तान् भिल्ल्'-.एन्द्रं tam amocayat = let go, freed

and killed those water-spirits, and delivered that king of the Bhillas.

1204007

स तद्ग्राहभयान् मुक्तो भिल्लराजो जलोत्थितः en fr

स तद्-ग्राह-भयान्@ मुक्तो भिल्ल-राजो जल्'-.ओत्थितः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tat- = that, he, them, she, it; and then, so, therefore

sa tad-grAha- = crocodile, grabber

स तद्-ग्राह-भयात् = because of fear

स तद्-ग्राह-भयान्@ मुक्तः = freed, liberated, let go

स तद्-ग्राह-भयान्@ mukto bhilla- = pn

स तद्-ग्राह-भयान्@ मुक्तो भिल्ल-राजः = king (@cyan)

स तद्-ग्राह-भयान्@ मुक्तो भिल्ल-राजो जल- = water

स तद्-ग्राह-भयान्@ मुक्तो भिल्ल-राजो जल्'-उत्थितः = rising, increasing, activated, awakened (ut + sthA)

When the king of the Bhillas was delivered from the danger of those monsters, he came up out of the water

तं राजपुत्रं पप्रच्छ पतित्वा पादयोस् ततः en fr

तं राज-पुत्रं पप्रच्छ पतित्वा पादयोस् ततः en fr

tam = him; it; that

taM rAja- = king

taM rAja-putram = son

taM rAja-putraM papraccha = asked

तं राज-पुत्रं पप्रच्छ पतित्वा = fell and

तं राज-पुत्रं पप्रच्छ पतित्वा पादयोः = foot

तं राज-पुत्रं पप्रच्छ पतित्वा पादयोस् ततः = and then; from it; and from there; then; from then on

and fell at the feet of the prince, and said to him:

1204008

धात्रा कस् त्वम् इहानीतः प्राणत्राणाय me vada en fr

धात्रा कस् त्वम् इः' आनीतः प्राण-त्राणाय me vada en fr

dhAtrA = by the setter (dhAtR-, the creator)

dhAtrA kaH = who? which one?

dhAtrA kas tvam = you (has su); -ness, -hood, -ship (affix)

dhAtrA kas tvam iha = here; in this world

धात्रा कस् त्वम् इः' आनीतः = was brought

धात्रा कस् त्वम् इः' आनीतः प्राण- = breath, life, life energy

धात्रा कस् त्वम् इः' आनीतः प्राण-त्राणाय = to protect

धात्रा कस् त्वम् इः' आनीतः प्राण-त्राणाय me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

धात्रा कस् त्वम् इः' आनीतः प्राण-त्राणाय me vada = talk!

“Who are you, that Providence has brought here to save my life on the present occasion?

कस्य चालंकृतो वंशस् त्वया सुकृतिनः पितुः en fr

कस्य c' .आलंकृतो वंशस् त्वया सुकृतिनः पितुः en fr

kasya = who has?, of who?, whose?

kasya ca = and

kasya c' alaMkRtaH = decorated

kasya c' .AlaMkRto vaMzaH = dynasty

कस्य c' .आलंकृतो वंशस् त्वया = by you

कस्य c' .आलंकृतो वंशस् त्वया सुकृतिनः = gooddoers

कस्य c' .आलंकृतो वंशस् त्वया सुकृतिनः पितुः = of father

Of what virtuous father do you adorn the family?

1204009

को वा कटाक्षितः पुण्यैर् देशो यत्र गमिष्यसि en fr

को वा कटाक्षितः पुण्यैर् देशो यत्र गमिष्यसि en fr

kaH = who? which one?

ko vA = or; maybe

ko vA kaTAkSitaH = looked at with a side glance, leered at (kathAs.,)

को वा कटाक्षितः पुण्यैः = clean, holy

को वा कटाक्षितः पुण्यैर् देशः = place, country

को वा कटाक्षितः पुण्यैर् dezo yatra = wherever, the one in whom, the one in which, the place in which

को वा कटाक्षितः पुण्यैर् देशो यत्र गमिष्यसि = you1 will go

And what is that country favoured by fortune to which you are going?”

इत्य् उक्त्वा श्रुतधेः श्रुत्वा तद्वृत्तान्तम् अशेषतः en fr

इत्य् उक्त्वा श्रुतधेः श्रुत्वा तद्-वृत्तान्तम् अशेषतः en fr

iti = (close quote); saying, thinking

ity uktvA = said and

ity uktvA zrutadheH = pn

इत्य् उक्त्वा श्रुतधेः श्रुत्वा = heard and

इत्य् उक्त्वा श्रुतधेः श्रुत्वा tat- = that, he, them, she, it; and then, so, therefore

इत्य् उक्त्वा श्रुतधेः श्रुत्वा तद्-वृत्तान्तम् = news

इत्य् उक्त्वा श्रुतधेः श्रुत्वा तद्-वृत्तान्तम् अशेषतः = completely (a-zeSa-tas : with nothing left)

When he said this, zrutadhi told him the prince’s whole story from the beginning,

1204010

सुतरां प्रणतस् तं स शबरेन्द्रो ऽब्रवीत् पुनः en fr

सुतरां प्रणतस् तं स शबर्'-.एन्द्रो ऽब्रवीत् पुनः@ en fr

sutarAm = even more; very much

sutarAM praNataH = prostrated, bowing down

sutarAM praNatas tam = him; it; that

sutarAM praNatas taM sa = that one, he, it (only used before consonant); with (when @former)

sutarAM praNatas taM sa zabara- = pn

सुतरां प्रणतस् तं स शबर्'-इन्द्रः = lord; pn (of the king of the gods)

सुतरां प्रणतस् तं स शबर्'-.एन्द्रो अब्रवीत् = said

सुतरां प्रणतस् तं स शबर्'-.एन्द्रो ऽब्रवीत् punar = again

and then the zavara king showed him exceeding respect, and said to him:

तर्ह्य् अहं ते यथादिष्टे सहायो ऽत्राभिवाञ्छिते en fr

तर्ह्य् अहं ते यथा 'ऽदिष्टे सहायो 'त्र्' .आभिवाञ्छिते en fr

tarhi = then

tarhy aham = (has su) I, I am

tarhy ahaM te = they; your (enclitic); to you (enclitic)

तर्ह्य् अहं ते यथा = like, the same way as, according to, so that (correlative of tathA)

तर्ह्य् अहं ते यथा आदिष्टे = directed, indicated, commanded, instructed

तर्ह्य् अहं ते यथा 'ऽदिष्टे सहायः = companion, friend, ally

तर्ह्य् अहं ते यथा 'ऽदिष्टे सहायो atra = here, in this

तर्ह्य् अहं ते यथा 'ऽदिष्टे सहायो 'त्र्' अभिवाञ्छिते = desire, aspiration

“Then I will be your ally in this undertaking which you have in view, as you were directed by the god,

1204011

sakhyA durgapizAcena mAtaGgapatinA saha en fr

सख्या दुर्गपिशाचेन मातङ्ग-पतिना saha en fr

सख्या = friend

sakhyA durgapizAcena = pn

sakhyA durgapizAcena mAtaGga- = pn

सख्या दुर्गपिशाचेन मातङ्ग-पतिना = lord, husband

सख्या दुर्गपिशाचेन मातङ्ग-पतिना saha = with (usually with @third, or @former)

and with me will come my friend durgapizAca, the King of mAtaGgas.

तत् प्रसादं कुरुष्वैहि गृहान् भृत्यस्य me prabho en fr

तत् प्रसादं कुरुष्व्' .ऐहि गृहान् भृत्यस्य me prabho en fr

tat = that, he, them, she, it; and then, so, therefore

tat prasAdam = grace, gift, favor, mercy

तत् प्रसादं कुरुष्व = दो!

tat prasAdaM kuruSv' ehi = come!

तत् प्रसादं कुरुष्व्' .ऐहि गृहान् = home (@pl with singular meaning)

तत् प्रसादं कुरुष्व्' .ऐहि गृहान् भृत्यस्य = servant ("one who is to be maintained")

तत् प्रसादं कुरुष्व्' .ऐहि गृहान् भृत्यस्य me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

तत् प्रसादं कुरुष्व्' .ऐहि गृहान् भृत्यस्य me prabho = hey master

So do me the favour, my lord, of coming to my palace, since I am your slave.”

1204012

इति सप्रणयैस् तैस् तैर् वचोभिः प्रार्थ्य तं ततः en fr

इति स-प्रणयैस् तैस् तैर् वचोभिः प्रार्थ्य तं ततः en fr

iti = (close quote); saying, thinking

iti sa- = that one, he, it (only used before consonant); with (when @former)

iti sa-praNayaiH = affection, confidence, politeness

इति स-प्रणयैस् तैः = by those, with those, by them

इति स-प्रणयैस् तैस् तैः = by those, with those, by them

इति स-प्रणयैस् तैस् तैर् वचोभिः = with words

इति स-प्रणयैस् तैस् तैर् वचोभिः प्रार्थ्य = requested and

इति स-प्रणयैस् तैस् तैर् वचोभिः प्रार्थ्य tam = him; it; that

इति स-प्रणयैस् तैस् तैर् वचोभिः प्रार्थ्य तं ततः = and then; from it; and from there; then; from then on

Thus he entreated mRgAGkadatta with various humble speeches,

मृगाङ्कदत्तं पल्लीं स्वां शबरेन्द्रो निनाय सः en fr

मृगाङ्कदत्तं पल्लीं स्वां शबर्'-.एन्द्रो निनाय सः en fr

mRgAGkadattam = pn

mRgAGkadattaM pallIm = a settlement of wild tribes

मृगाङ्कदत्तं पल्लीं स्वाम् = ओनेऽस् own

mRgAGkadattaM pallIM svAM zabara- = pn

मृगाङ्कदत्तं पल्लीं स्वां शबर्'-इन्द्रः = lord; pn (of the king of the gods)

मृगाङ्कदत्तं पल्लीं स्वां शबर्'-.एन्द्रो निनाय = led

मृगाङ्कदत्तं पल्लीं स्वां शबर्'-.एन्द्रो निनाय सः = he, that one, it (never used before consonant)

and then took him to his own village.

1204013

उपाचरच् च तं तत्र यथावत् स्वविभूतिभिः en fr

उपाचरच् च तं तत्र यथावत् स्व-विभूतिभिः en fr

upAcarat = entertained

upAcarac ca = and

upAcarac ca tam = him; it; that

upAcarac ca taM tatra = there, in that, on it, about that subject

उपाचरच् च तं तत्र यथावत् = properly

उपाचरच् च तं तत्र यथावत् sva- = (his) own

उपाचरच् च तं तत्र यथावत् स्व-विभूतिभिः = with powers

And there he entertained the prince fittingly with all the luxuries he could command,

राजपुत्रम् अशेषेण पल्लीलोकेन पूजितम् en fr

राज-पुत्रम् अशेषेण पल्ली-लोकेन पूजितम् en fr

rAja- = king

rAja-putram = son

rAja-putram azeSeNa = completely

राज-पुत्रम् अशेषेण पल्ली- = a settlement of wild tribes

राज-पुत्रम् अशेषेण पल्ली-lokena = people

राज-पुत्रम् अशेषेण पल्ली-लोकेन पूजितम् = worshipped, honored

and all the people of the village showed him respect.

1204014

सो ऽपि मातङ्गराजो ऽत्र समेत्याभिननन्द tam en fr

सो ऽपि मातङ्ग-राजो 'tra samety' .Abhinananda tam en fr

saH = he, that one, it (never used before consonant)

so api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

so 'pi mAtaGga- = pn

सो ऽपि मातङ्ग-राजः = king (@cyan)

सो ऽपि मातङ्ग-राजो atra = here, in this

सो ऽपि मातङ्ग-राजो 'tra sametya = arrived and (sameti, root i)

सो ऽपि मातङ्ग-राजो 'tra samety' abhinananda = praised, greeted

सो ऽपि मातङ्ग-राजो 'tra samety' .Abhinananda tam = him; it; that

And the King of mAtaGgas came and honoured him as the saviour of his friend’s life,

dAsIbhUya suhRtprANapradaM nyastazirA bhuvi en fr

दासीभूय सुहृत्-प्राण-प्रदं न्यस्त-शिरा$ bhuvi en fr

dAsIbhUya = (after) becoming a servant

दासीभूय सुहृत्- = friend (सुहृद्-)

dAsIbhUya suhRt-prANa- = breath, life, life energy

dAsIbhUya suhRt-prANa-pradam = giver

दासीभूय सुहृत्-प्राण-प्रदं nyasta- = was painted; was laid down

दासीभूय सुहृत्-प्राण-प्रदं न्यस्त-शिराः = (@cyan) head

दासीभूय सुहृत्-प्राण-प्रदं न्यस्त-शिरा$ bhuvi = on earth

and placed his head on the ground to show that he was his slave.

1204015

ततो मायाबटोस् तस्य भिल्लेन्द्रस्यानुरोधतः en fr

tato mAyAbaTos tasya bhill'-.endrasy' .AnurodhataH en fr

tataH = and then; from it; and from there; then; from then on

tato mAyAbaToH = pn

tato mAyAbaTos tasya = his, its

tato mAyAbaTos tasya bhilla- = pn

tato mAyAbaTos tasya bhill'-indrasya = lord; pn (of the king of the gods)

tato mAyAbaTos tasya bhill'-.endrasy' anurodhataH = being loyal, devoted (anu + rudh)

Then, to please that mAyAbaTu, the king of the bhillas,

मृगाङ्कदत्तस् तत्रैव तस्थौ कांश्चित् स वासरान् en fr

मृगाङ्कदत्तस् तत्र्' .ऐव तस्थौ कांश्चित् स वासरान् en fr

mRgAGkadattaH = pn

mRgAGkadattas tatra = there, in that, on it, about that subject

mRgAGkadattas tatr' eva = only; indeed; (@ignore)

mRgAGkadattas tatr' .aiva tasthau = stood, waited

मृगाङ्कदत्तस् तत्र्' .ऐव तस्थौ कांश्चित् = सोमे

मृगाङ्कदत्तस् तत्र्' .ऐव तस्थौ कांश्चित् sa = that one, he, it (only used before consonant); with (when @former)

मृगाङ्कदत्तस् तत्र्' .ऐव तस्थौ कांश्चित् स वासरान् = days

mRgAGkadatta remained there some days,

1204016

एकदा च स्थिते तस्मिन् द्यूतं स शबरेश्वरः en fr

एकदा च स्थिते तस्मिन् द्यूतं स शबर्'-..एश्वरः en fr

ekadA = once

ekadA ca = and

ekadA ca sthite = waiting, standing, staying

ekadA ca sthite tasmin = there, in that; when he

एकदा च स्थिते तस्मिन् द्यूतम् = gambling

एकदा च स्थिते तस्मिन् द्यूतं sa = that one, he, it (only used before consonant); with (when @former)

एकदा च स्थिते तस्मिन् द्यूतं sa zabara- = pn

एकदा च स्थिते तस्मिन् द्यूतं स शबर्'-ईश्वरः = lord

And one day, while he was staying there, that king of the zavaras began to gamble

samaM nijapratIhAreNArebhe caNDaketunA en fr

समं निज-प्रतीहारें' आरेभे चण्डकेतुना en fr

samam = same; equanimous

samaM nija- = one's own (belonging to the doer)

samaM nija-pratIhAreNa = stopper, door-keeper, bouncer (same as pratihAra-)

samaM nija-pratIhAreN' Arebhe = started

समं निज-प्रतीहारें' आरेभे चण्डकेतुना = pn

with caNDaketu, his own warder.

1204017

तावन् नभसि मेघेषु गर्जत्सु गृहबर्हिणः en fr

तावन्@ नभसि मेघेषु गर्जत्सु गृह-बर्हिणः en fr

tAvat = for that long; so much; therefore

tAvan@ nabhasi = in the sky

tAvan@ nabhasi megheSu = clouds

tAvan@ nabhasi megheSu garjatsu = roaring, thundering

तावन्@ नभसि मेघेषु गर्जत्सु गृह- = house

तावन्@ नभसि मेघेषु गर्जत्सु गृह-बर्हिणः = peacocks

And while he was playing, the clouds began to roar, and the domestic peacocks lifted up their heads

प्रनृत्तान् द्रष्टुम् उत्तस्थौ स मायाबटुभूपतिः en fr

प्रनृत्तान् द्रष्टुम् उत्तस्थौ स मायाबटु-भू-पतिः en fr

pranRttAn = that had started to dance

pranRttAn draSTum = to see

pranRttAn draSTum uttasthau = stood up

pranRttAn draSTum uttasthau sa = that one, he, it (only used before consonant); with (when @former)

pranRttAn draSTum uttasthau sa mAyAbaTu- = pn

प्रनृत्तान् द्रष्टुम् उत्तस्थौ स मायाबटु-भू- = earth

प्रनृत्तान् द्रष्टुम् उत्तस्थौ स मायाबटु-भू-पतिः = lord, husband

and began to dance, and King mAyAbaTu rose up to look at them.

1204018

ततः स द्यूतरसिकः प्रतीहारस् तम् अभ्यधात् en fr

ततः स द्यूत-रसिकः प्रतीहारस् तम् अभ्यधात् en fr

tataH = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa dyUta- = gambling

ततः स द्यूत-रसिकः = liker, amateur, appreciative of

ततः स द्यूत-रसिकः प्रतीहारः = stopper, door-keeper, bouncer (same as pratihAra-)

ततः स द्यूत-रसिकः प्रतीहारस् tam = him; it; that

ततः स द्यूत-रसिकः प्रतीहारस् तम् अभ्यधात् = said

Then the warder, who was an enthusiastic gambler, said to his sovereign:

किम् एभिः प्रेक्षितै राजन्न् असुशिक्षितताण्डवैः en fr

किम् एभिः प्रेक्षितै@ राजन्न् a-सु-शिक्षित-ताण्डवैः en fr

kim = what?, which one?; why? ; (shows that question starts)

kim ebhiH = by these, with these (idam- + bhis)

kim ebhiH prekSitaiH = looked at

किम् एभिः प्रेक्षितै@ राजन् = hey king

किम् एभिः प्रेक्षितै@ राजन्न् a- = non-, a-, an-

किम् एभिः प्रेक्षितै@ राजन्न् a-su- = good (@former); very (@former)

किम् एभिः प्रेक्षितै@ राजन्न् a-सु-शिक्षित- = was taught, learned, trained

किम् एभिः प्रेक्षितै@ राजन्न् a-सु-शिक्षित-ताण्डवैः = dances (particularly frantic ones)

“What is the use, my master, of looking at these peacocks which are not skilled in dancing?

1204019

स मयूरो गृहे मे ऽस्ति नास्ति यो ऽन्यत्र भूतले en fr

स मयूरो गृहे मे 'स्ति n' .आस्ति यो ऽन्यत्र भू-tale en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa mayUraH = peacock

sa mayUro gRhe = at home, in a house

sa mayUro gRhe me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

sa mayUro gRhe me asti = there is

sa mayUro gRhe me 'sti na = no, not, doesn't

sa mayUro gRhe me 'sti n' asti = there is

स मयूरो गृहे मे 'स्ति n' .आस्ति यः = the one that

स मयूरो गृहे मे 'स्ति n' .आस्ति यो अन्यत्र = elsewhere, otherwise

स मयूरो गृहे मे 'स्ति n' .आस्ति यो ऽन्यत्र भू- = earth

स मयूरो गृहे मे 'स्ति n' .आस्ति यो ऽन्यत्र भू-tale = surface, palm of hand, sole of foot

I have a peacock in my house to which you would not find an equal in the world.

दर्शयिष्यामि तं प्रातस् तुभ्यं tadrasiko 'si cet en fr

दर्शयिष्यामि तं प्रातस्@ तुभ्यं tad-rasiko 'si cet en fr

दर्शयिष्यामि = I will show

darzayiSyAmi tam = him; it; that

darzayiSyAmi taM prAtar = in the morning

darzayiSyAmi taM prAtas@ tubhyam = to you

दर्शयिष्यामि तं प्रातस्@ तुभ्यं tat- = that, he, them, she, it; and then, so, therefore

दर्शयिष्यामि तं प्रातस्@ तुभ्यं तद्-रसिकः = liker, amateur, appreciative of

दर्शयिष्यामि तं प्रातस्@ तुभ्यं tad-rasiko asi = you are

दर्शयिष्यामि तं प्रातस्@ तुभ्यं तद्-रसिको ऽसि चेत् = if

I will show it you tomorrow, if you take pleasure in such things.”

1204020

तच् छ्रुत्वा दर्शनीयो मे सर्वथा sa tvayeti ca en fr

तच् छ्रुत्वा दर्शनीयो मे सर्वथा sa tvay'' .eti ca en fr

tat = that, he, them, she, it; and then, so, therefore

tac zrutvA = heard and

तच् छ्रुत्वा दर्शनीयः = beautiful

tac chrutvA darzanIyo me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

तच् छ्रुत्वा दर्शनीयो मे सर्वथा = in all ways, by all means, at any rate, altogether (na sarvathA is not at all)

तच् छ्रुत्वा दर्शनीयो मे सर्वथा sa = that one, he, it (only used before consonant); with (when @former)

तच् छ्रुत्वा दर्शनीयो मे सर्वथा स त्वया = by you

तच् छ्रुत्वा दर्शनीयो मे सर्वथा sa tvay'' iti = (close quote); saying, thinking

तच् छ्रुत्वा दर्शनीयो मे सर्वथा sa tvay'' .eti ca = and

When the king heard that, he said to the warder, “You must certainly show it to me,”

उक्त्वा स तं प्रतीहारं दिनकृत्यं व्यधान् नृपः en fr

उक्त्वा स तं प्रतीहारं दिन-कृत्यं व्यधान्@ नृपः en fr

uktvA = said and

uktvA sa = that one, he, it (only used before consonant); with (when @former)

uktvA sa tam = him; it; that

उक्त्वा स तं प्रतीहारम् = stopper, door-keeper, bouncer (same as pratihAra-)

उक्त्वा स तं प्रतीहारं dina- = day

उक्त्वा स तं प्रतीहारं दिन-कृत्यम् = thing to be done, duty

उक्त्वा स तं प्रतीहारं दिन-कृत्यं व्यधात् = she put, she set

उक्त्वा स तं प्रतीहारं दिन-कृत्यं व्यधान्@ नृपः = king

and then he set about the duties of the day.

1204021

मृगाङ्कदत्तो ऽप्य् आकर्ण्य सर्वं तत् तत्र सानुगः en fr

मृगाङ्कदत्तो 'प्य् आकर्ण्य सर्वं तत् तत्र s'-.आनुगः en fr

mRgAGkadattaH = pn

mRgAGkadatto api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

mRgAGkadatto 'py AkarNya = heard and, gave ears and

mRgAGkadatto 'py AkarNya sarvam = whole, entire, all

मृगाङ्कदत्तो ऽप्य् आकर्ण्य सर्वं tat = that, he, them, she, it; and then, so, therefore

मृगाङ्कदत्तो ऽप्य् आकर्ण्य सर्वं tat tatra = there, in that, on it, about that subject

मृगाङ्कदत्तो ऽप्य् आकर्ण्य सर्वं tat tatra sa- = that one, he, it (only used before consonant); with (when @former)

मृगाङ्कदत्तो 'प्य् आकर्ण्य सर्वं तत् तत्र s'-अनुगः = follower, escort ; gone after, gone under

And mRgAGkadatta, when he heard all that, rose up with his companions

तथैवोत्थाय विदधे स्नानाहारादिकाः क्रियाः en fr

तथैव्' .ओत्थाय विदधे स्नान्'-आहार्'-आदि-काः क्रियाः en fr

tathaiva = and then, and; in that same way (if there is yathA nearby)

tathaiv' utthAya = stood up and

tathaiv' .otthAya vidadhe = he did; he assigned, installed, arranged

तथैव्' .ओत्थाय विदधे स्नान- = bath

तथैव्' .ओत्थाय विदधे स्नान्'-आहार- = food

तथैव्' .ओत्थाय विदधे स्नान्'-आहार्'-Adi- = beginning, etc, and stuff

तथैव्' .ओत्थाय विदधे स्नान्'-आहार्'-आदि-काः = who?

तथैव्' .ओत्थाय विदधे स्नान्'-आहार्'-आदि-काः क्रियाः = rituals, actions

and performed his duties, such as bathing and eating.

1204022

tato rAtrAv upetAyAm andhe tamasi jambhite en fr

tato rAtrAv upetAyAm andhe tamasi jambhite en fr

tataH = and then; from it; and from there; then; from then on

tato rAtrau = by night

ततो रात्राव् उपेतायाम् = when इत् चमे

tato rAtrAv upetAyAm andhe = blind; blinding

tato rAtrAv upetAyAm andhe tamasi = darkness

tato rAtrAv upetAyAm andhe tamasi jambhite = deep (I guess)

And when the night came, and thick darkness was diffused over the face of things,

kastUrikAnuliptAGgo vasAno nIlavAsasI en fr

kastUrikA-'nulipt'-.आङ्गो वसानो नील-वाससी en fr

kastUrikA- = musk

kastUrikA-anulipta- = smeared

kastUrikA-'nulipt'-aGgaH = limb (arm or leg) (@cyan)

kastUrikA-'nulipt'-.AGgo vasAnaH = that wears (zAnac of vaste)

kastUrikA-'nulipt'-.आङ्गो वसानो नील- = ब्लुए

कस्तूरिका-'नुलिप्त्'-.आङ्गो वसानो नील-वाससी = two pieces of clothing

with his body smeared with musk, wearing dark blue garments

1204023

स राजपुत्रः स्वोद्देशाद् वीरचर्यार्थम् एककः en fr

स राज-पुत्रः स्व्'-.ओद्देशाद् वीर-चर्या-'र्थम् एककः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa rAja- = king

sa rAja-putraH = son

sa rAja-putraH sva- = (his) own

स राज-पुत्रः स्व्'-उद्देशात् = region, place

स राज-पुत्रः स्व्'-.ओद्देशाद् वीर- = hero, valiant, courageous

स राज-पुत्रः स्व्'-.ओद्देशाद् वीर-चर्या- = action

स राज-पुत्रः स्व्'-.ओद्देशाद् वीर-चर्या-artham = purpose, meaning; (@latter) in order to, for; wealth

स राज-पुत्रः स्व्'-.ओद्देशाद् वीर-चर्या-'र्थम् एककः = alone

the prince went out alone and selfimpelled in search of adventures,

suptAnugAd vAsagRhAt khaDgapANir viniryayau en fr

supt'-.आनुगाद् वास-गृहात् खड्ग-पाणिर् viniryayau en fr

supta- = sleeping; slept; sleep

supt'-anugAt = follower, escort ; gone after, gone under

supt'-.AnugAd vAsa- = habitation, living at

supt'-.AnugAd vAsa-gRhAt = house

supt'-.आनुगाद् वास-गृहात् खड्ग- = sword

supt'-.आनुगाद् वास-गृहात् खड्ग-पाणिः = hand

supt'-.आनुगाद् वास-गृहात् खड्ग-पाणिर् viniryayau = went out

from the chamber in which his companions were sleeping, and with his sword in his hand.[2]

1204024

भ्रमंश् च तत्र केनापि पुंसा मार्गागतेन सः en fr

भ्रमंश् च तत्र केनापि पुंसा मार्ग्'-आगतेन सः en fr

bhraman = while wandering

bhramaMz ca = and

bhramaMz ca tatra = there, in that, on it, about that subject

भ्रमंश् च तत्र केनापि = by some

भ्रमंश् च तत्र केनापि पुंसा = by a man

भ्रमंश् च तत्र केनापि पुंसा मार्ग- = road

भ्रमंश् च तत्र केनापि पुंसा मार्ग्'-Agatena = (that had) come

भ्रमंश् च तत्र केनापि पुंसा मार्ग्'-आगतेन सः = he, that one, it (never used before consonant)

And as he was roaming about, a certain man, who was coming along the road

apazyatA dhvAntavazAd aMsenAMse 'bhyahanyata en fr

अपश्यता ध्वान्त-वशाद् अंसेन्' .आंसे 'bhyahanyata en fr

apazyatA = that was not seeing

apazyatA dhvAnta- = darkness

apazyatA dhvAnta-vazAt = by the power of, under the control of, because of

अपश्यता ध्वान्त-वशाद् अंसेन = the shoulder, shoulder-blade

apazyatA dhvAnta-vazAd aMsen' aMse = the shoulder, shoulder-blade

अपश्यता ध्वान्त-वशाद् अंसेन्' .आंसे अभ्यहन्यत = हे हित्

and did not see him on account of the darkness, jostled against him, and struck his shoulder against his.

1204025

ततः सो ऽभ्यभवत् क्रुद्धो युद्धायाह्वयति sma tam en fr

ततः सो 'भ्यभवत् क्रुद्धो युद्धाय्' Ahvayati sma tam en fr

tataH = and then; from it; and from there; then; from then on

tataH saH = he, that one, it (never used before consonant)

tataH so abhyabhavat = he became

ततः सो ऽभ्यभवत् क्रुद्धः = angry

ततः सो ऽभ्यभवत् क्रुद्धो युद्धाय = fight, battle, war

ततः सो 'भ्यभवत् क्रुद्धो युद्धाय्' Ahvayati = calls

ततः सो 'भ्यभवत् क्रुद्धो युद्धाय्' Ahvayati sma = (turns present into past)

ततः सो 'भ्यभवत् क्रुद्धो युद्धाय्' Ahvayati sma tam = him; it; that

Then he rushed at him angrily and challenged him to fight.

स चाहतः पुमान् प्रौढस् तत्कालोचितम् अभ्यधात् en fr

स c' आहतः पुमान् प्रौढस् तत्-काल्'-.ओचितम् अभ्यधात् en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa ca = and

sa c' AhataH = (was) hit

स c' आहतः पुमान् = मन् (पुम्स्- + सु)

स c' आहतः पुमान् प्रौढः = proud, arrogant, confident, bold, audacious, impudent; large, great, mighty, strong

स c' आहतः पुमान् प्रौढस् tat- = that, he, them, she, it; and then, so, therefore

स c' आहतः पुमान् प्रौढस् तत्-काल- = time; destiny

स c' आहतः पुमान् प्रौढस् तत्-काल्'-ucitam = used to; suitable, appropriate, proper, fitting, right

स c' आहतः पुमान् प्रौढस् तत्-काल्'-.ओचितम् अभ्यधात् = said

But the person challenged, being a man not easily abashed, made an appropriate reply:

1204026

किं ताम्यस्य् अविचार्यैव विचारयसि चेत् ततः en fr

किं ताम्यस्य् अविचार्य्' .ऐव विचारयसि चेत् ततः en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM tAmyasi = you are distressed or disturbed or perplexed

kiM tAmyasy avicArya = without reflecting, wandering

kiM tAmyasy avicAry' eva = only; indeed; (@ignore)

किं ताम्यस्य् अविचार्य्' .ऐव विचारयसि = you reflect, wander

किं ताम्यस्य् अविचार्य्' .ऐव विचारयसि चेत् = if

किं ताम्यस्य् अविचार्य्' .ऐव विचारयसि चेत् ततः = and then; from it; and from there; then; from then on

“Why are you perplexed by want of reflection? If you reflect,

वाच्यो निशापतिर् येन निशैषा न प्रकाशिता en fr

वाच्यो निशा-पतिर् येन निश्'' .ऐषा न प्रकाशिता en fr

vAcyaH = it should be said

vAcyo nizA- = night

vAcyo nizA-patiH = lord, husband

vAcyo nizA-patir yena = the one by which; by which reason; and that's why

वाच्यो निशा-पतिर् येन निशा = night

वाच्यो निशा-पतिर् येन निश्'' एषा = this one (@f, su)

वाच्यो निशा-पतिर् येन निश्'' .ऐषा na = no, not, doesn't

वाच्यो निशा-पतिर् येन निश्'' .ऐषा न प्रकाशिता = lighted up, illuminated

you will see that you ought to blame the moon for not lighting up this night,

1204027

धाता वा येन पूर्णो ऽस्य नाधिकारो ऽत्र निर्मितः en fr

धाता वा येन पूर्णो 'स्य n' .आधिकारो ऽत्र निर्मितः en fr

dhAtA = setter

dhAtA vA = or; maybe

dhAtA vA yena = the one by which; by which reason; and that's why

धाता वा येन पूर्णः = full

धाता वा येन पूर्णो asya = this one's, to this, of this

धाता वा येन पूर्णो 'sya na = no, not, doesn't

धाता वा येन पूर्णो 'स्य n' अधिकारः = job, post, position, employment

धाता वा येन पूर्णो 'स्य n' .आधिकारो atra = here, in this

धाता वा येन पूर्णो 'स्य n' .आधिकारो ऽत्र निर्मितः = was built, created

or the Governor of the world for not appointing that it should rule with full sway here,[3]

येन वैराणि जायन्ते तमसीदृश्यकारणम् en fr

येन वैराणि जायन्ते तमस्' ईदृश्य-कारणम् en fr

yena = the one by which; by which reason; and that's why

yena vairANi = quarrels, grudges

yena vairANi jAyante = they are born

yena vairANi jAyante tamasi = darkness

येन वैराणि जायन्ते तमस्' ईदृश्य- = such

येन वैराणि जायन्ते तमस्' ईदृश्य-कारणम् = reason, motive, cause; a means

since in such darkness causeless quarrels take place.”

1204028

तच् छ्रुत्वा सत्यम् इत्य् उक्त्वा तुष्टो नागरिकोक्तितः en fr

तच् छ्रुत्वा सत्यम् इत्य् उक्त्वा तुष्टो नागरिक्'-.ओक्तितः en fr

tat = that, he, them, she, it; and then, so, therefore

tac zrutvA = heard and

tac chrutvA satyam = truly; truth; true

tac chrutvA satyam iti = (close quote); saying, thinking

तच् छ्रुत्वा सत्यम् इत्य् उक्त्वा = said and

तच् छ्रुत्वा सत्यम् इत्य् उक्त्वा तुष्टः = satisfied with, pleased with

तच् छ्रुत्वा सत्यम् इत्य् उक्त्वा तुष्टो नागरिक- = पोलिते

तच् छ्रुत्वा सत्यम् इत्य् उक्त्वा तुष्टो नागरिक्'-उक्तितः = from the saying

mRgAGkadatta was pleased with this clever answer, and he said to him:

मृगाङ्कदत्तः को ऽसीति स तं पप्रच्छ पूरुषम् en fr

मृगाङ्कदत्तः को 's' .ईति स तं पप्रच्छ पूरुषम् en fr

mRgAGkadattaH = pn

mRgAGkadattaH kaH = who? which one?

mRgAGkadattaH ko asi = you are

mRgAGkadattaH ko 's' iti = (close quote); saying, thinking

mRgAGkadattaH ko 's' .Iti sa = that one, he, it (only used before consonant); with (when @former)

mRgAGkadattaH ko 's' .Iti sa tam = him; it; that

मृगाङ्कदत्तः को 's' .ईति स तं papraccha = asked

मृगाङ्कदत्तः को 's' .ईति स तं पप्रच्छ पूरुषम् = मन्

“You are right. Who are you?”

1204029

चौरो ऽहम् इति तेनोक्तः पुंसा सो ऽप्य् अवदन् मृषा en fr

cauro 'ham iti ten' .ओक्तः पुंसा सो ऽप्य् अवदन्@ मृषा en fr

चौरः = thief

cauro aham = (has su) I, I am

cauro 'ham iti = (close quote); saying, thinking

cauro 'ham iti tena = by him, by it; that's why

cauro 'ham iti ten' uktaH = told, said, addressed

cauro 'ham iti ten' .oktaH puMsA = by a man

cauro 'ham iti ten' .oktaH puMsA saH = he, that one, it (never used before consonant)

cauro 'ham iti ten' .oktaH puMsA so api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

cauro 'ham iti ten' .oktaH puMsA so 'py avadat = said

cauro 'ham iti ten' .ओक्तः पुंसा सो ऽप्य् अवदन्@ मृषा = falsely, deceivingly

The man answered: “I am a thief.” Whereupon the prince said falsely:

हस्तम् आनय सब्रह्मचारी मम भवान् iti en fr

हस्तम् आनय सब्रह्मचारी मम भवान् iti en fr

hastam = hand

hastam Anaya = bring

hastam Anaya sabrahmacArI = colleague

hastam Anaya sabrahmacArI mama = my, mine, of me, to me, I have

हस्तम् आनय सब्रह्मचारी मम भवान् = your honor, you

हस्तम् आनय सब्रह्मचारी मम भवान् iti = (close quote); saying, thinking

“Give me your hand, you are of the same profession as myself.”

1204030

कृत्वा च सख्यं जिज्ञासुः sa tenaiva saha vrajan en fr

कृत्वा च सख्यं जिज्ञासुः sa ten' .aiva saha vrajan en fr

kRtvA = did and

kRtvA ca = and

कृत्वा च सख्यं जिज्ञासुः = one that wants to know

कृत्वा च सख्यं जिज्ञासुः sa = that one, he, it (only used before consonant); with (when @former)

कृत्वा च सख्यं जिज्ञासुः sa tena = by him, by it; that's why

कृत्वा च सख्यं जिज्ञासुः sa ten' eva = only; indeed; (@ignore)

कृत्वा च सख्यं जिज्ञासुः sa ten' .aiva saha = with (usually with @third, or @former)

कृत्वा च सख्यं जिज्ञासुः sa ten' .aiva saha vrajan = that is going, when it is going

And the prince made an alliance with him, and went along with him out of curiosity,

मृगाङ्कदत्तः संप्राप जीर्णकूपं तृणावृतम् en fr

मृगाङ्कदत्तः संप्राप जीर्ण-कूपं तृण्'-आवृतम् en fr

mRgAGkadattaH = pn

mRgAGkadattaH saMprApa = got, got to (liT)

mRgAGkadattaH saMprApa jIrNa- = decayed, rotten

मृगाङ्कदत्तः संप्राप जीर्ण-कूपम् = अ well

मृगाङ्कदत्तः संप्राप जीर्ण-कूपं तृण- = grass

मृगाङ्कदत्तः संप्राप जीर्ण-कूपं तृण्'-आवृतम् = surrounded, enveloped, hidden

and at last reached an old well covered with grass.

1204031

तत्र तेन प्रविष्टेन पुंसा सह सुरुङ्गया en fr

तत्र तेन प्रविष्टेन पुंसा सह सुरुङ्गया en fr

tatra = there, in that, on it, about that subject

tatra tena = by him, by it; that's why

tatra tena praviSTena = entered

तत्र तेन प्रविष्टेन पुंसा = by a man

तत्र तेन प्रविष्टेन पुंसा saha = with (usually with @third, or @former)

And there the man entered a tunnel, and MRgAGkadatta went along it with him

गत्वा मायाबटोस् तस्य राज्ञो ऽन्तःपुरम् आप्तवान् en fr

गत्वा मायाबटोस् तस्य राज्ञो ऽन्तःपुरम् आप्तवान् en fr

gatvA = went and

gatvA mAyAbaToH = pn

gatvA mAyAbaTos tasya = his, its

गत्वा मायाबटोस् तस्य राज्ञः = king

गत्वा मायाबटोस् तस्य राज्ञो अन्तःपुरम् = inner quarters

गत्वा मायाबटोस् तस्य राज्ञो ऽन्तःपुरम् आप्तवान् = (he, I) got, reached

and reached the harem of that King mAyAbaTu.

1204032

तत्र दीपेन दृष्ट्वा तं परिजज्ञे स पूरुषम् en fr

तत्र दीपेन दृष्ट्वा तं परिजज्ञे स पूरुषम् en fr

tatra = there, in that, on it, about that subject

tatra dIpena = with lamp

tatra dIpena dRSTvA = saw and

tatra dIpena dRSTvA tam = him; it; that

तत्र दीपेन दृष्ट्वा तं परिजज्ञे = recognised

तत्र दीपेन दृष्ट्वा तं परिजज्ञे sa = that one, he, it (only used before consonant); with (when @former)

तत्र दीपेन दृष्ट्वा तं परिजज्ञे स पूरुषम् = मन्

And when he got there he recognised the man by the light of the lamp,

यावत् सो ऽत्र प्रतीहारश् चण्डकेतुर् न तस्करः en fr

यावत् सो ऽत्र प्रतीहारश् चण्डकेतुर् न तस्करः en fr

yAvat = when; so that; for as long as; while; okay, well then

yAvat saH = he, that one, it (never used before consonant)

yAvat so atra = here, in this

यावत् सो ऽत्र प्रतीहारः = stopper, door-keeper, bouncer (same as pratihAra-)

यावत् सो ऽत्र प्रतीहारश् caNDaketur na = no, not, doesn't

यावत् सो ऽत्र प्रतीहारश् चण्डकेतुर् न तस्करः = thief

and lo! it was the warder CaNDaketu, and not a robber.

1204033

प्रतीहारस् तु न स तं मन्दालोकैककोणगम् en fr

प्रतीहारस् तु न स तं mand'-Alok'-.aika-koNa-gam en fr

pratIhAraH = stopper, door-keeper, bouncer (same as pratihAra-)

pratIhAras tu = but, (ignore), and

pratIhAras tu na = no, not, doesn't

pratIhAras tu na sa = that one, he, it (only used before consonant); with (when @former)

pratIhAras tu na sa tam = him; it; that

प्रतीहारस् तु न स तं manda- = soft, gentle, weak; slow, lazy, dumb

प्रतीहारस् तु न स तं mand'-Alok'-eka- = one; lone, alone

प्रतीहारस् तु न स तं mand'-Alok'-.aika-koNa- = corner, angle

प्रतीहारस् तु न स तं mand'-Alok'-.aika-koNa-gam = that is at

parijajJe 'nyaveSasthaM rAjastrIchannakAmukaH en fr

परिजज्ञे ऽन्य-वेष-स्थं राज-स्त्री-छन्न-कामुकः en fr

parijajJe = recognised

parijajJe anya- = another

parijajJe 'nya-veSa- = clothes, attire

parijajJe 'nya-veSa-stham = that is at

परिजज्ञे ऽन्य-वेष-स्थं राज- = king

परिजज्ञे ऽन्य-वेष-स्थं राज-स्त्री- = woman

परिजज्ञे ऽन्य-वेष-स्थं राज-स्त्री-channa- = hidden, secret, undercover

परिजज्ञे ऽन्य-वेष-स्थं राज-स्त्री-छन्न-कामुकः = lover, paramour

But the warder, who was the secret paramour of the king’s wife, did not recognise the prince, because he had other garments on than those he usually wore,[4] and kept in a corner where there was not much light.

1204034

राजवध्वा च स तया प्राप्त एवानुरक्तया en fr

राज-वध्वा च स तया प्राप्त एव्' .आनुरक्तया en fr

rAja- = king

राज-वध्वा = wife

rAja-vadhvA ca = and

rAja-vadhvA ca sa = that one, he, it (only used before consonant); with (when @former)

राज-वध्वा च स तया = by her, with her

राज-वध्वा च स तया प्राप्तः = arrived, gotten, reached , found

राज-वध्वा च स तया प्राप्त eva = only; indeed; (@ignore)

राज-वध्वा च स तया प्राप्त एव्' अनुरक्तया = pleased, devoted , attached, beloved , that likes

उत्थाय कण्ठे जगृहे मञ्जुमत्यभिधानया en fr

उत्थाय कण्ठे जगृहे मञ्जुमत्य्..-अभिधानया en fr

utthAya = stood up and

utthAya kaNThe = neck, throat

उत्थाय कण्ठे जगृहे = हे ग्रब्बेद्

उत्थाय कण्ठे जगृहे मञ्जुमती- = pn

But the moment the warder arrived, the king’s wife, who was named MaJjumatI, and was desperately in love with him, rose up and threw her arms round his neck.

1204035

उपवेश्य च पर्यङ्के स पृष्टो ऽभूत् तया तदा en fr

उपवेश्य च पर्यङ्के स पृष्टो ऽभूत् तया तदा en fr

upavezya = made (him) sit and

upavezya ca = and

upavezya ca paryaGke = on a bed, couch, sofa, litter, palanquin

upavezya ca paryaGke sa = that one, he, it (only used before consonant); with (when @former)

उपवेश्य च पर्यङ्के स पृष्टः = asked

उपवेश्य च पर्यङ्के स पृष्टो अभूत् = was, there was, became, appeared (luG)

उपवेश्य च पर्यङ्के स पृष्टो ऽभूत् तया = by her, with her

उपवेश्य च पर्यङ्के स पृष्टो ऽभूत् तया तदा = then

And she made him sit down on a sofa, and said to him:

अद्यैव भवता को ऽयम् इहानीतः पुमान् iti en fr

ady' .aiva भवता को 'यम् इः' आनीतः पुमान् iti en fr

adya = today; now

ady' eva = only; indeed; (@ignore)

ady' .aiva bhavatA = you

ady' .aiva bhavatA kaH = who? which one?

ady' .aiva bhavatA ko ayam = this (m. su)

ady' .aiva bhavatA ko 'yam iha = here; in this world

ady' .aiva भवता को 'यम् इः' आनीतः = was brought

ady' .aiva भवता को 'यम् इः' आनीतः पुमान् = मन् (पुम्स्- + सु)

अद्य्' .ऐव भवता को 'यम् इः' आनीतः पुमान् iti = (close quote); saying, thinking

“Who is this man that you have brought here to-day?”

1204036

सुहृन् ममायं विश्वस्ता भवेत्य् उक्ता ca tena sA en fr

सुहृन्@ मम्' .आयं विश्वस्ता भव्' .एत्य् उक्ता ca tena sA en fr

सुहृत् = friend (सुहृद्-)

suhRn@ mama = my, mine, of me, to me, I have

suhRn@ mam' ayam = this (m. su)

सुहृन्@ मम्' .आयं विश्वस्ता = confident, fearless, trusting

सुहृन्@ मम्' .आयं विश्वस्ता bhava = be!, become!

सुहृन्@ मम्' .आयं विश्वस्ता bhav' iti = (close quote); saying, thinking

सुहृन्@ मम्' .आयं विश्वस्ता भव्' .एत्य् उक्ता = told, said, addressed

सुहृन्@ मम्' .आयं विश्वस्ता भव्' .एत्य् उक्ता ca = and

सुहृन्@ मम्' .आयं विश्वस्ता भव्' .एत्य् उक्ता ca tena = by him, by it; that's why

सुहृन्@ मम्' .आयं विश्वस्ता भव्' .एत्य् उक्ता ca tena sA = that one, she, it (@f)

Then he said to her: “Make your mind easy; it is a friend of mine.”

प्रतीहारेण सोद्वेगा मञ्जुमत्य् एवम् अब्रवीत् en fr

प्रतीहारेण s'-.ओद्वेगा मञ्जुमत्य्.. एवम् अब्रवीत् en fr

pratIhAreNa = stopper, door-keeper, bouncer (same as pratihAra-)

pratIhAreNa sa- = that one, he, it (only used before consonant); with (when @former)

pratIhAreNa s'-.odvegA maJjumatI = pn

pratIhAreNa s'-.odvegA maJjumaty.. evam = thus, this way

प्रतीहारेण s'-.ओद्वेगा मञ्जुमत्य्.. एवम् अब्रवीत् = said

But MaJjumatI said excitedly:

1204037

कुतो मे मन्दभाग्याया विश्वासो यद् असौ नृपः en fr

कुतो मे मन्द-भाग्याया$ विश्वासो यद् असौ नृपः en fr

kutaH = from where?, how come?, because of what? (kim- + Gasi)

kuto me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

kuto me manda- = soft, gentle, weak; slow, lazy, dumb

कुतो मे मन्द-भाग्यायाः = lucky (or unlucky), fated, starred

कुतो मे मन्द-भाग्याया$ विश्वासः = trust, reliance, dependability

कुतो मे मन्द-भाग्याया$ विश्वासो yat = the one which; because, as

कुतो मे मन्द-भाग्याया$ विश्वासो yad asau = that, he, it

कुतो मे मन्द-भाग्याया$ विश्वासो यद् असौ नृपः = king

“How can I, ill-starred woman that I am, feel at ease, now that

मृत्योर् मृगाङ्कदत्तेन मुखं प्राप्तो ऽपि रक्षितः en fr

मृत्योर् मृगाङ्कदत्तेन मुखं प्राप्तो ऽपि रक्षितः en fr

mRtyoH = death

mRtyor mRgAGkadattena = pn

mRtyor mRgAGkadattena mukham = face, mouth

मृत्योर् मृगाङ्कदत्तेन मुखं प्राप्तः = arrived, gotten, reached , found

मृत्योर् मृगाङ्कदत्तेन मुखं प्राप्तो api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

मृत्योर् मृगाङ्कदत्तेन मुखं प्राप्तो ऽपि रक्षितः = protected

this king has been saved by MRgAGkadatta, after entering the very jaws of death?”

1204038

तच् छ्रुत्वा स प्रतीहारस् ताम् अवादीद् अलं शुचा en fr

तच् छ्रुत्वा स प्रतीहारस् ताम् अवादीद् अलं शुचा en fr

tat = that, he, them, she, it; and then, so, therefore

tac zrutvA = heard and

tac chrutvA sa = that one, he, it (only used before consonant); with (when @former)

तच् छ्रुत्वा स प्रतीहारः = stopper, door-keeper, bouncer (same as pratihAra-)

तच् छ्रुत्वा स प्रतीहारस् ताम् = her; -ness, -hood (when affix)

तच् छ्रुत्वा स प्रतीहारस् ताम् अवादीत् = said

तच् छ्रुत्वा स प्रतीहारस् ताम् अवादीद् alam = enough

तच् छ्रुत्वा स प्रतीहारस् ताम् अवादीद् अलं शुचा = from grief

When the warder heard her say that he answered: “Do not grieve!

नृपं मृगाङ्कदत्तं च हनिष्याम्य् अचिरात् priye en fr

नृपं मृगाङ्कदत्तं च हनिष्याम्य् अचिरात् priye en fr

nRpam = king

nRpaM mRgAGkadattam = pn

nRpaM mRgAGkadattaM ca = and

नृपं मृगाङ्कदत्तं च हनिष्यामि = I will kill

नृपं मृगाङ्कदत्तं च हनिष्याम्य् अचिरात् = soon, quickly

नृपं मृगाङ्कदत्तं च हनिष्याम्य् अचिरात् priye = my dear

I will soon kill the king, and MRgAGkadatta too, my dear! .”

1204039

इत्य् उक्तवन्तं तं दैवात् साब्रवीत् किं vikatthase en fr

इत्य् उक्तवन्तं तं दैवात् सा 'ब्रवीत् किं vikatthase en fr

iti = (close quote); saying, thinking

ity uktavantam = that had said

ity uktavantaM tam = him; it; that

इत्य् उक्तवन्तं तं दैवात् = destiny

इत्य् उक्तवन्तं तं दैवात् sA = that one, she, it (@f)

इत्य् उक्तवन्तं तं दैवात् सा अब्रवीत् = said

इत्य् उक्तवन्तं तं दैवात् सा 'ब्रवीत् kim = what?, which one?; why? ; (shows that question starts)

इत्य् उक्तवन्तं तं दैवात् सा 'ब्रवीत् किं vikatthase = you boast, mock, blame

When he said this she answered, as fate would have it: “Why do you boast?

आक्रान्तो ऽभूद् यदा ग्राहैर् नृपो ऽसौ नर्मदाम्भसि en fr

आक्रान्तो ऽभूद् यदा ग्राहैर् नृपो ऽसौ नर्मदा-'mbhasi en fr

AkrAntaH = overrun, taken over

AkrAnto abhUt = was, there was, became, appeared (luG)

आक्रान्तो ऽभूद् यदा = when

आक्रान्तो ऽभूद् यदा ग्राहैः = by crocodiles

आक्रान्तो ऽभूद् यदा ग्राहैर् नृपः = king

आक्रान्तो ऽभूद् यदा ग्राहैर् नृपो asau = that, he, it

आक्रान्तो ऽभूद् यदा ग्राहैर् नृपो ऽसौ नर्मदा- = pn (of a river)

आक्रान्तो ऽभूद् यदा ग्राहैर् नृपो ऽसौ नर्मदा-अम्भसि = water

When the king was seized[5] that day by monsters in the water of narmadA,

1204040

मृगाङ्कदत्त एवैकस् तदा तद्रक्षणोद्यतः en fr

मृगाङ्कदत्त एव्' .ऐकस् तदा तद्-रक्षण्'-.ओद्यतः en fr

mRgAGkadattaH = pn

mRgAGkadatta eva = only; indeed; (@ignore)

mRgAGkadatta ev' ekaH = one; lone, alone

मृगाङ्कदत्त एव्' .ऐकस् तदा = थेन्

मृगाङ्कदत्त एव्' .ऐकस् तदा tat- = that, he, them, she, it; and then, so, therefore

मृगाङ्कदत्त एव्' .ऐकस् तदा तद्-रक्षण- = protection

मृगाङ्कदत्त एव्' .ऐकस् तदा तद्-रक्षण्'-उद्यतः = engaged, endeavoring

mRgAGkadatta alone was ready to rescue him;

त्वया किं न हतस् तत्र भीतो हि त्वं पलायितः en fr

त्वया किं न हतस् तत्र भीतो हि त्वं पलायितः en fr

tvayA = by you

tvayA kim = what?, which one?; why? ; (shows that question starts)

tvayA kiM na = no, not, doesn't

त्वया किं न हतः = killed, attacked

tvayA kiM na hatas tatra = there, in that, on it, about that subject

त्वया किं न हतस् तत्र भीतः = afraid

त्वया किं न हतस् तत्र भीतो hi = because; (@ignore)

त्वया किं न हतस् तत्र भीतो hi tvam = you (has su); -ness, -hood, -ship (affix)

त्वया किं न हतस् तत्र भीतो हि त्वं पलायितः = fled

why did you not kill him then? The fact is, you fled in fear.

1204041

तत् तूष्णीं भव मा कश्चिद् एतच् छ्रोष्यसि ते वचः en fr

तत् तूष्णीं भव मा कश्चिद् एतच् छ्रोष्यसि ते वचः en fr

tat = that, he, them, she, it; and then, so, therefore

tat tUSNIm = silently

tat tUSNIM bhava = be!, become!

tat tUSNIM bhava mA = don't (with inj.); me (same as mAm, rare)

तत् तूष्णीं भव मा कश्चित् = अन्योने

tat tUSNIM bhava mA kazcid etat = this

तत् तूष्णीं भव मा कश्चिद् एतच् श्रोष्यसि = you'll hear

तत् तूष्णीं भव मा कश्चिद् एतच् छ्रोष्यसि te = they; your (enclitic); to you (enclitic)

तत् तूष्णीं भव मा कश्चिद् एतच् छ्रोष्यसि ते वचः = speech, words (vacas- @n)

So be silent, lest someone hears this speech of yours,

ततो मृगाङ्कदत्तात् त्वं शूराद् azivam Apsyasi en fr

ततो मृगाङ्कदत्तात् त्वं शूराद् azivam Apsyasi en fr

tataH = and then; from it; and from there; then; from then on

tato mRgAGkadattAt = pn

tato mRgAGkadattAt tvam = you (has su); -ness, -hood, -ship (affix)

tato mRgAGkadattAt tvaM zUrAt = hero, great warrior

ततो मृगाङ्कदत्तात् त्वं शूराद् azivam = unauspicious

ततो मृगाङ्कदत्तात् त्वं शूराद् azivam Apsyasi = you will get

and then you would certainly meet with calamity at the hands of mRgAGkadatta, who is a brave man.”

1204042

एवम् उक्तवतीं तां च जारः क्षत्ता न चक्षमे en fr

एवम् उक्तवतीं तां च जारः क्षत्ता न चक्षमे en fr

evam = thus, this way

evam uktavatIm = that had said

evam uktavatIM tAm = her; -ness, -hood (when affix)

evam uktavatIM tAM ca = and

एवम् उक्तवतीं तां च जारः क्षत्ता = pn (of vidura); chariot driver

एवम् उक्तवतीं तां च जारः क्षत्ता na = no, not, doesn't

एवम् उक्तवतीं तां च जारः क्षत्ता न चक्षमे = he forgave, endured, allowed

पापे मृगाङ्कदत्ते त्वं बद्धभावाधुना dhruvam en fr

पापे मृगाङ्कदत्ते त्वं बद्धभावा 'धुना dhruvam en fr

pApe = you wench!

pApe mRgAGkadatte = pn

pApe mRgAGkadatte tvam = you (has su); -ness, -hood, -ship (affix)

पापे मृगाङ्कदत्ते त्वं बद्धभावा अधुना = now

पापे मृगाङ्कदत्ते त्वं बद्धभावा 'धुना dhruvam = fixed, necessary; for sure, no doubt, necessarily

“Wretched woman! you are certainly in love with MRgAGkadatta,

1204043

tad asyAnubhavedAnIm adhikSepasya me phalam en fr

तद् अस्य्' .आनुभव्' .एदानीम् अधिक्षेपस्य me phalam en fr

tat = that, he, them, she, it; and then, so, therefore

tad asya = this one's, to this, of this

tad asy' anubhava = suffer!

तद् अस्य्' .आनुभव्' इदानीम् = now

तद् अस्य्' .आनुभव्' .एदानीम् अधिक्षेपस्य = insult, abuse, contempt, dismissal

तद् अस्य्' .आनुभव्' .एदानीम् अधिक्षेपस्य me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

तद् अस्य्' .आनुभव्' .एदानीम् अधिक्षेपस्य me phalam = fruit, result

so receive now from me the just recompense of that taunt.”

इत्य् उक्त्वा च स हन्तुं ताम् उत्तस्थौ सासिधेनुकः en fr

इत्य् उक्त्वा च स हन्तुं ताम् उत्तस्थौ s'-.आसि-धेनुकः en fr

iti = (close quote); saying, thinking

ity uktvA = said and

ity uktvA ca = and

ity uktvA ca sa = that one, he, it (only used before consonant); with (when @former)

ity uktvA ca sa hantum = to kill

इत्य् उक्त्वा च स हन्तुं ताम् = her; -ness, -hood (when affix)

इत्य् उक्त्वा च स हन्तुं ताम् uttasthau = stood up

इत्य् उक्त्वा च स हन्तुं ताम् uttasthau sa- = that one, he, it (only used before consonant); with (when @former)

इत्य् उक्त्वा च स हन्तुं ताम् uttasthau s'-asi- = you are

And he rose up to kill her, dagger in hand.

1204044

ततो रहस्यधारिण्या तत्र चेटिकयैकया en fr

ततो रहस्य-धारिण्या तत्र चेटिकय्'' .ऐकया en fr

tataH = and then; from it; and from there; then; from then on

tato rahasya- = secret

tato rahasya-dhAriNyA = by carrieress

tato rahasya-dhAriNyA tatra = there, in that, on it, about that subject

ततो रहस्य-धारिण्या तत्र चेटिकया = female servant

ततो रहस्य-धारिण्या तत्र चेटिकय्'' एकया = one

Then a maid, who was her confidante,

धावित्वा छुरिका तस्यावष्टब्धाभूत् करेण sA en fr

धावित्वा छुरिका तस्य्' .आवष्टब्धाभूत् करेण sA en fr

dhAvitvA = ran and

dhAvitvA churikA = knife, halberd

dhAvitvA churikA tasya = his, its

धावित्वा छुरिका तस्य्' .आवष्टब्धाभूत् करेण = hand

धावित्वा छुरिका तस्य्' .आवष्टब्धाभूत् करेण sA = that one, she, it (@f)

ran and laid hold of the dagger with her hand and held it.

index of webgloss files