Manual!

01096 webgloss

01096001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana said,

हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ en fr

हते चित्राङ्गदे भीष्मो बाले भ्रातरि c' .Anagha en fr

hate = killed

hate citrAGgade = pn

hate citrAGgade bhISmaH = pn; terrible

हते चित्राङ्गदे भीष्मो बाले = boy ; hey girl

हते चित्राङ्गदे भीष्मो बाले भ्रातरि = brother

हते चित्राङ्गदे भीष्मो बाले भ्रातरि ca = and

हते चित्राङ्गदे भीष्मो बाले भ्रातरि c' anagha = sinless

'O thou of Kuru's race, after Chitrangada was slain, his successor Vichitravirya being a minor,

पालयामास तद् राज्यं सत्यवत्या मते स्थितः en fr

पालयामास तद् राज्यं सत्यवत्या$ मते स्थितः en fr

pAlayAmAsa = protected, ruled

pAlayAmAsa tat = that, he, them, she, it; and then, so, therefore

pAlayAmAsa tad rAjyam = kingness, sovereignty, state of being king; a kingdom

पालयामास तद् राज्यं सत्यवत्याः = pn

पालयामास तद् राज्यं सत्यवत्या$ mate = under the intention, design, purpose, wish; commendation, approbation, sanction

पालयामास तद् राज्यं सत्यवत्या$ मते स्थितः = waiting, standing, staying, that is at

bhISma ruled the kingdom, placing himself under the command of satyavatI.

01096002

संप्राप्तयौवनं पश्यन् भ्रातरं धीमतां वरः en fr

संप्राप्त-यौवनं पश्यन् भ्रातरं धीमतां वरः en fr

saMprApta- = gotten, gotten to

saMprApta-yauvanam = youth

saMprApta-yauvanaM pazyan = that sees

संप्राप्त-यौवनं पश्यन् भ्रातरम् = brother

संप्राप्त-यौवनं पश्यन् भ्रातरं धीमताम् = of smart folks

संप्राप्त-यौवनं पश्यन् भ्रातरं धीमतां वरः = best; bridegroom, husband

That foremost of intelligent men, bhISma, when he saw that his brother had attained youth,

bhISmo vicitravIryasya vivAhAyAkaron matim en fr

bhISmo vicitravIryasya vivAhAy' .Akaron@ matim en fr

bhISmaH = pn; terrible

bhISmo vicitravIryasya = pn

bhISmo vicitravIryasya vivAhAya = for marriage

भीष्मो विचित्रवीर्यस्य विवाहाय्' अकरोत् = दिद्, मदे

bhISmo vicitravIryasya vivAhAy' .Akaron@ matim = thought, opinion, intention

set his heart upon marrying vichitravirya.

01096003

अथ काशिपतेर् भीष्मः कन्यास् तिस्रो ऽप्सरःसमाः en fr

अथ काशि-पतेर् भीष्मः कन्यास् तिस्रो ऽप्सरः-समाः en fr

atha = then, and then

atha kAzi- = pn (of the city of Benares)

atha kAzi-pateH = husband, lord

अथ काशि-पतेर् भीष्मः = pn; terrible

अथ काशि-पतेर् भीष्मः कन्याः = girl, daughter

अथ काशि-पतेर् भीष्मः कन्यास् तिस्रः = three

अथ काशि-पतेर् भीष्मः कन्यास् तिस्रो अप्सरः- = pn (wives of the gandharvas, apsaras- @f)

अथ काशि-पतेर् भीष्मः कन्यास् तिस्रो ऽप्सरः-समाः = equal, comparable, peer

At this time he heard that the three daughters of the king of kAzi, all equal in beauty to the apsarases themselves,

शुश्राव सहिता राजन् वृण्वतीर् वै स्वयंवरम् en fr

शुश्राव सहिता$ राजन् वृण्वतीर् वै स्वयंवरम् en fr

zuzrAva = (he) heard

zuzrAva sahitAH = together

zuzrAva sahitA$ rAjan = hey king

शुश्राव सहिता$ राजन् वृण्वतीः = (that were) choosing

शुश्राव सहिता$ राजन् वृण्वतीर् वै = (@ignore)

शुश्राव सहिता$ राजन् वृण्वतीर् वै स्वयंवरम् = swayamwara (social event in which a princess comes of age and choses her husband)

would be married on the same occasion, selecting their husbands at a self-choice ceremony.

01096004

ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् en fr

ततः स रथिनां श्रेष्ठो रथेन्' .ऐकेन वर्म-भृत् en fr

tataH = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa rathinAm = chariot-warrior

ततः स रथिनां श्रेष्ठः = best

ततः स रथिनां श्रेष्ठो rathena = chariot

ततः स रथिनां श्रेष्ठो रथेन्' एकेन = ओने

ततः स रथिनां श्रेष्ठो rathen' .aikena varma- = armor (varman-)

ततः स रथिनां श्रेष्ठो रथेन्' .ऐकेन वर्म-भृत् = carrier

Then that foremost of car-warriors, in a single chariot, that vanquisher of all foes,

जगामानुमते मातुः पुरीं वाराणसीं prati en fr

जगाम्' .आनुमते मातुः पुरीं वाराणसीं prati en fr

jagAma = went

jagAm' anumate = with the consent

jagAm' .Anumate mAtuH = of mother

जगाम्' .आनुमते मातुः पुरीम् = चित्य्

जगाम्' .आनुमते मातुः पुरीं वाराणसीम् = त्प्

जगाम्' .आनुमते मातुः पुरीं वाराणसीं prati = towards, against; every, each (@former)

at the command of his mother, went to the city of vArANasi.

01096005

तत्र राज्ञः समुदितान् सर्वतः समुपागतान् en fr

तत्र राज्ञः समुदितान् सर्वतः समुपागतान् en fr

tatra = there, in that, on it, about that subject

tatra rAjJaH = king

tatra rAjJaH samuditAn = come together, raised, excelling

तत्र राज्ञः समुदितान् सर्वतः = all over; in all directions, from all directions

तत्र राज्ञः समुदितान् सर्वतः समुपागतान् = had come

There, saw that innumerable monarchs had come from all directions,

ददर्श कन्यास् ताश् चैव भीष्मः शंतनुनन्दनः en fr

ददर्श कन्यास् ताश् चैव भीष्मः शंतनु-नन्दनः en fr

dadarza = saw

dadarza kanyAH = girl, daughter

dadarza kanyAs tAH = they (@f), those

dadarza kanyAs tAz caiva = and (ca + eva)

ददर्श कन्यास् ताश् चैव भीष्मः = pn; terrible

ददर्श कन्यास् ताश् चैव भीष्मः शंतनु- = pn

ददर्श कन्यास् ताश् चैव भीष्मः शंतनु-नन्दनः = son

bhISma, the son of santanu, and there he also saw those three maidens that would select their own husbands.

01096006

कीर्त्यमानेषु राज्ञां तु नामस्व् अथ सहस्रशः en fr

कीर्त्यमानेषु राज्ञां तु नामस्व् अथ सहस्र-शः en fr

kIrtyamAneSu = when they were being called

kIrtyamAneSu rAjJAm = king

kIrtyamAneSu rAjJAM tu = but, (ignore), and

कीर्त्यमानेषु राज्ञां तु नामसु = नमेस्

कीर्त्यमानेषु राज्ञां तु नामस्व् atha = then, and then

कीर्त्यमानेषु राज्ञां तु नामस्व् atha sahasra- = thousand

कीर्त्यमानेषु राज्ञां तु नामस्व् अथ सहस्र-शः = by (the thousands etc)

And when the (assembled) kings were each being mentioned by name,

भीष्मः स्वयं तदा राजन् वरयामास ताः प्रभुः en fr

भीष्मः स्वयं तदा राजन् वरयामास ताः प्रभुः en fr

bhISmaH = pn; terrible

bhISmaH svayam = by (him)self, in person, on (his) own

भीष्मः स्वयं तदा = थेन्

भीष्मः स्वयं तदा राजन् = hey king

भीष्मः स्वयं तदा राजन् वरयामास ताः = they (@f), those

भीष्मः स्वयं तदा राजन् वरयामास ताः प्रभुः = lord, master

bhISma chose those maidens (on behalf of his brother).

01096007

उवाच च महीपालान् राजञ् जलदनिःस्वनः en fr

उवाच च मही-पालान् राजञ् जलद-निःस्वनः en fr

uvAca = said

uvAca ca = and

uvAca ca mahI- = earth

उवाच च मही-पालान् = protectors

उवाच च मही-पालान् राजन् = hey king

उवाच च मही-पालान् राजञ् jalada- = cloud

उवाच च मही-पालान् राजञ् जलद-निःस्वनः = sound; soundless

Addressed the kings, O monarch, and said in a voice deep as the roar of the clouds,

रथम् आरोप्य ताः कन्या भीष्मः प्रहरतां वरः en fr

रथम् आरोप्य ताः कन्या भीष्मः प्रहरतां वरः en fr

ratham = chariot

ratham Aropya = climbed and

ratham Aropya tAH = they (@f), those

रथम् आरोप्य ताः कन्या = girl, daughter

रथम् आरोप्य ताः कन्या भीष्मः = pn; terrible

रथम् आरोप्य ताः कन्या भीष्मः प्रहरताम् = among shooters

रथम् आरोप्य ताः कन्या भीष्मः प्रहरतां वरः = best; bridegroom, husband

after taking those girls upon his chariot, bhISma, that first of smiters in battle --

01096008

आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः en fr

आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः en fr

AhUya = called and

AhUya dAnam = giving, charity, gift

AhUya dAnaM kanyAnAm = girls', daughters'

आहूय दानं कन्यानां गुणवद्भ्यः स्मृतम् = remembered

आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः = wise people

'The wise have directed that when an accomplished person has been invited, a maiden may be bestowed on him,

अलंकृत्य यथाशक्ति प्रदाय च धनान्य् api en fr

अलंकृत्य यथा-शक्ति प्रदाय च धनान्य् api en fr

alaMkRtya = decorated and

alaMkRtya yathA- = like, the same way as, according to, so that (correlative of tathA)

अलंकृत्य यथा-शक्ति = power

अलंकृत्य यथा-शक्ति प्रदाय = repaid and

अलंकृत्य यथा-शक्ति प्रदाय ca = and

अलंकृत्य यथा-शक्ति प्रदाय च धनानि = riches

अलंकृत्य यथा-शक्ति प्रदाय च धनान्य् api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

decked with ornaments and along with many valuable presents.

01096009

प्रयच्छन्त्य् अपरे कन्यां मिथुनेन गवाम् api en fr

प्रयच्छन्त्य् अपरे कन्यां मिथुनेन गवाम् api en fr

prayacchanti = they give

prayacchanty apare = another one; western; posterior

prayacchanty apare kanyAm = girl, daughter

prayacchanty apare kanyAM mithunena = couple

प्रयच्छन्त्य् अपरे कन्यां मिथुनेन गवाम् = of cows

प्रयच्छन्त्य् अपरे कन्यां मिथुनेन गवाम् api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

Others again may bestow their daughters by accepting a couple of kine.

वित्तेन कथितेनान्ये बलेनान्ये ऽनुमान्य ca en fr

vittena kathiten' .Anye balen' .Anye 'numAnya ca en fr

vittena = wealth

vittena kathitena = narrated; counted

vittena kathiten' anye = another one, someone else

vittena kathiten' .Anye balena = strength; forces, army, troops

vittena kathiten' .Anye balen' anye = another one, someone else

vittena kathiten' .Anye balen' .Anye 'numAnya ca = and

Some again bestow their daughters by taking a fixed sum, and some take away maidens by force.

01096010

pramattAm upayAnty anye svayam anye ca vindate en fr

pramattAm upayAnty anye svayam anye ca vindate en fr

pramattAm upayAnty anye = another one, someone else

pramattAm upayAnty anye svayam = by (him)self, in person, on (his) own

pramattAm upayAnty anye svayam anye = another one, someone else

pramattAm upayAnty anye svayam anye ca = and

pramattAm upayAnty anye svayam anye ca vindate = finds, gets

Some wed with the consent of the maidens, some by drugging them into consent,

and some by going unto the maidens' parents and obtaining their sanction.

Some again obtain wives as presents for assisting at sacrifices.

अष्टमं तम् अथो वित्त विवाहं कविभिः स्मृतम् en fr

अष्टमं तम् अथो@ वित्त विवाहं कविभिः स्मृतम् en fr

aSTamam = eighth

aSTamaM tam = him; it; that

aSTamaM tam atho = and then (two words: atha + u, used to fill a verse)

अष्टमं तम् अथो@ वित्त = wealth

अष्टमं तम् अथो@ वित्त विवाहम् = marriage

अष्टमं तम् अथो@ वित्त विवाहं कविभिः = poets, sages

अष्टमं तम् अथो@ वित्त विवाहं कविभिः स्मृतम् = remembered

Of these, the learned always applaud the eighth form of marriage.

01096011

स्वयंवरं तु राजन्याः प्रशंसन्त्य् उपयान्ति ca en fr

स्वयंवरं तु राजन्याः प्रशंसन्त्य् उपयान्ति ca en fr

svayaMvaram = swayamwara (social event in which a princess comes of age and choses her husband)

svayaMvaraM tu = but, (ignore), and

स्वयंवरं तु राजन्याः प्रशंसन्ति = प्रैसे

स्वयंवरं तु राजन्याः प्रशंसन्त्य् उपयान्ति ca = and

Kings, however, speak highly of the svayaMvara (the fifth form as above) and themselves wed according to it.

प्रमथ्य तु हृताम् आहुर् ज्यायसीं धर्मवादिनः en fr

प्रमथ्य तु हृताम् आहुर् ज्यायसीं धर्म-वादिनः en fr

pramathya tu = but, (ignore), and

प्रमथ्य तु हृताम् आहुः = they say; they said

प्रमथ्य तु हृताम् आहुर् ज्यायसीम् = best

प्रमथ्य तु हृताम् आहुर् ज्यायसीं dharma- = good (as opposed to evil), righteousness

प्रमथ्य तु हृताम् आहुर् ज्यायसीं धर्म-वादिनः = talker, speaker

But the sages have said that, that wife is dearly to be prized who is taken away

by force, after the slaughter of opponents, from amidst the concourse of princes and kings invited to a self-choice ceremony.

01096012

ता इमाः पृथिवीपाला जिहीर्षामि बलाद् इतः en fr

ता$ इमाः पृथिवी-पाला$ जिहीर्षामि बलाद् इतः en fr

tAH = they (@f), those

ता$ इमाः = थेसे

tA$ imAH pRthivI- = earth

ता$ इमाः पृथिवी-पालाः = protectors

ता$ इमाः पृथिवी-पाला$ जिहीर्षामि बलात् = by force; strength; forces, army, troops

ता$ इमाः पृथिवी-पाला$ जिहीर्षामि बलाद् इतः = from here

Therefore, ye monarchs, I bear away these maidens hence by force.

ते यतध्वं परं शक्त्या विजयायेतराय vA en fr

ते यतध्वं परं शक्त्या विजयाय्' .एतराय vA en fr

te = they; your (enclitic); to you (enclitic)

te yatadhvam = strive!

te yatadhvaM param = highest, high; afterwards; the other one

ते यतध्वं परं शक्त्या = with power

ते यतध्वं परं शक्त्या विजयाय = for victory

ते यतध्वं परं शक्त्या विजयाय्' इतराय = for the other

ते यतध्वं परं शक्त्या विजयाय्' .एतराय vA = or; maybe

Strive ye, to the best of your might, to vanquish me or to be vanquished. Ye monarchs,

स्थितो ऽहं पृथिवीपाला युद्धाय कृतनिश्चयः en fr

स्थितो ऽहं पृथिवी-पाला$ युद्धाय कृत-निश्चयः en fr

sthitaH = waiting, standing, staying, that is at

sthito aham = (has su) I, I am

sthito 'haM pRthivI- = earth

स्थितो ऽहं पृथिवी-पालाः = protectors

स्थितो ऽहं पृथिवी-पाला$ युद्धाय = fight, battle, war

स्थितो ऽहं पृथिवी-पाला$ युद्धाय कृत- = दोने, मदे

स्थितो ऽहं पृथिवी-पाला$ युद्धाय कृत-निश्चयः = resolve, determination, conviction, decision

I stand here resolved to fight!'

01096013

एवम् उक्त्वा महीपालान् काशिराजं च वीर्यवान् en fr

एवम् उक्त्वा मही-पालान् काशि-राजं च वीर्यवान् en fr

evam = thus, this way

evam uktvA = said and

evam uktvA mahI- = earth

एवम् उक्त्वा मही-पालान् = protectors

एवम् उक्त्वा मही-पालान् काशि- = pn (of the city of Benares)

एवम् उक्त्वा मही-पालान् काशि-राजम् = king (@latter)

एवम् उक्त्वा मही-पालान् काशि-राजं ca = and

एवम् उक्त्वा मही-पालान् काशि-राजं च वीर्यवान् = courageous, mighty, valiant

thus addressing the assembled monarchs and the king of kAzi,

sarvAH kanyAH sa kauravyo ratham Aropayat svakam en fr

sarvAH kanyAH sa kauravyo ratham Aropayat svakam en fr

sarvAH = all

sarvAH kanyAH = girl, daughter

sarvAH kanyAH sa = that one, he, it (only used before consonant); with (when @former)

सर्वाः कन्याः स कौरव्यः = pn

sarvAH kanyAH sa kauravyo ratham = chariot

sarvAH kanyAH sa kauravyo ratham Aropayat = made (them) climb

sarvAH kanyAH sa kauravyo ratham Aropayat svakam = (his) own

The kuru prince, endued with great energy, took upon his car those maidens.

आमन्त्र्य च स तान् प्रायाच् छीघ्रं कन्याः प्रगृह्य ताः en fr

आमन्त्र्य च स तान् प्रायाच् छीघ्रं कन्याः प्रगृह्य ताः en fr

Amantrya = saluted and, greeted and, took leave and

Amantrya ca = and

Amantrya ca sa = that one, he, it (only used before consonant); with (when @former)

आमन्त्र्य च स तान् = them (m.), those

आमन्त्र्य च स तान् प्रायात् = set out, left

आमन्त्र्य च स तान् प्रायाच् शीघ्रम् = quickly

आमन्त्र्य च स तान् प्रायाच् छीघ्रं कन्याः = girl, daughter

आमन्त्र्य च स तान् प्रायाच् छीघ्रं कन्याः प्रगृह्य = grabbed and

आमन्त्र्य च स तान् प्रायाच् छीघ्रं कन्याः प्रगृह्य ताः = they (@f), those

And having taken them up, he sped his chariot away, challenging the invited kings to a fight.

01096014

ततस् ते पार्थिवाः सर्वे समुत्पेतुर् अमर्षिताः en fr

ततस् ते पार्थिवाः सर्वे समुत्पेतुर् अमर्षिताः en fr

tataH = and then; from it; and from there; then; from then on

tatas te = they; your (enclitic); to you (enclitic)

tatas te pArthivAH = king

tatas te pArthivAH sarve = all

ततस् ते पार्थिवाः सर्वे समुत्पेतुः = all flew off together

ततस् ते पार्थिवाः सर्वे समुत्पेतुर् अमर्षिताः = angry

"The challenged monarchs then all stood up,

संस्पृशन्तः स्वकान् बाहून् दशन्तो दशनच्छदान् en fr

संस्पृशन्तः स्वकान् बाहून् दशन्तो दशन-च्छदान् en fr

saMspRzantaH = touching

saMspRzantaH svakAn = (his) own

saMspRzantaH svakAn bAhUn = arms

संस्पृशन्तः स्वकान् बाहून् दशन्तः = biting

slapping their arms and biting their nether lips in wrath.

01096015

तेषाम् आभरणान्य् आशु त्वरितानां विमुञ्चताम् en fr

तेषाम् आभरणान्य् आशु त्वरितानां विमुञ्चताम् en fr

teSAm = of them, among them

teSAm AbharaNAni = decoration, clothes, ornament

तेषाम् आभरणान्य् आशु = quickly

तेषाम् आभरणान्य् आशु त्वरितानाम् = hurrying

तेषाम् आभरणान्य् आशु त्वरितानां विमुञ्चताम् = taking off

In a great hurry, they began to cast off their ornaments

आमुञ्चतां च वर्माणि संभ्रमः सुमहान् अभूत् en fr

आमुञ्चतां च वर्माणि संभ्रमः सु-महान् अभूत् en fr

AmuJcatAm = putting on

AmuJcatAM ca = and

AmuJcatAM ca varmANi = armors

आमुञ्चतां च वर्माणि संभ्रमः = wandering, तुर्मोइल्

आमुञ्चतां च वर्माणि संभ्रमः su- = good (@former); very (@former)

आमुञ्चतां च वर्माणि संभ्रमः सु-महान् = big, great

आमुञ्चतां च वर्माणि संभ्रमः सु-महान् अभूत् = was, there was, became, appeared (luG)

and put on their armour, and loud was the din produced.

01096016

ताराणाम् इव संपातो बभूव janamejaya en fr

ताराणाम् इव संपातो बभूव janamejaya en fr

tArANAm = stars

ताराणाम् इव = लिके (@enclitic)

ताराणाम् इव संपातो बभूव = was, became, there was

ताराणाम् इव संपातो बभूव janamejaya = pn

भूषणानां च शुभ्राणां कवचानां च सर्वशः en fr

भूषणानां च शुभ्राणां कवचानां च सर्वशः en fr

bhUSaNAnAm = of decorations

bhUSaNAnAM ca = and

bhUSaNAnAM ca zubhrANAm = white, bright, clear, spotless

भूषणानां च शुभ्राणां कवचानाम् = armor, coat of mail, shield

भूषणानां च शुभ्राणां कवचानां ca = and

भूषणानां च शुभ्राणां कवचानां च सर्वशः = from everywhere, in all directions

And the motion of their ornaments and armour, O Janamejaya, brilliant as these were, resembled meteoric flashes in the sky.

01096017

सवर्मभिर् भूषणैस् ते द्राग् भ्राजद्भिर् इतस् ततः en fr

स-वर्मभिर् भूषणैस् ते द्राग् भ्राजद्भिर् इतस् ततः en fr

sa- = that one, he, it (only used before consonant); with (when @former)

sa-varmabhiH = with armors

sa-varmabhir bhUSaNaiH = decorations

sa-varmabhir bhUSaNais te = they; your (enclitic); to you (enclitic)

स-वर्मभिर् भूषणैस् ते द्राग् भ्राजद्भिर् इतः = from here

स-वर्मभिर् भूषणैस् ते द्राग् भ्राजद्भिर् इतस् ततः = and then; from it; and from there; then; from then on

sakrodhAmarSajihmabhrUsakaSAyadRzas tathA en fr

स-क्रोध्'-.आमर्ष-जिह्म-भ्रू-सकषायदृशस् तथा en fr

sa- = that one, he, it (only used before consonant); with (when @former)

sa-krodha- = anger

sa-krodh'-amarSa- = indignation, impatience, intolerance, anger; passion

sa-krodh'-.AmarSa-jihma- = squinting, slanting, frowning, crooked

स-क्रोध्'-.आमर्ष-जिह्म-भ्रू- = eyebrow

स-क्रोध्'-.आमर्ष-जिह्म-भ्रू-सकषायदृशस् तथा = in that way; and then; okay, yes, gotcha, roger

And with brows contracted and eyes red with rage, the monarchs moved in impatience, their armour and ornaments dazzling or waving with their agitated steps.

01096018

sUtopakLptAn rucirAn sadazvodyatadhUrgatAn en fr

सूत्'-.ओपक्ळ्प्तान् रुचिरान् सद्-अश्व्'-.ओद्यत-धूर्गतान् en fr

sUta- = charioteer (not same as suta "son")

sUt'-upakLptAn = made ready, prepared

sUt'-.opakLptAn rucirAn = beautiful, splendid

sUt'-.opakLptAn rucirAn sat- = true; good; reality

सूत्'-.ओपक्ळ्प्तान् रुचिरान् सद्-अश्व- = होर्से

sUt'-.opakLptAn rucirAn sad-azv'-udyata- = raised, taken up

सूत्'-.ओपक्ळ्प्तान् रुचिरान् सद्-अश्व्'-.ओद्यत-धूर्गतान् = yoked

The charioteers soon brought handsome cars with fine horses harnessed thereto.

रथान् आस्थाय ते वीराः सर्वप्रहरणान्विताः en fr

रथान् आस्थाय ते वीराः सर्व-प्रहरण्'-.आन्विताः en fr

rathAn = chariots

rathAn AsthAya = made (him) sit and

rathAn AsthAya te = they; your (enclitic); to you (enclitic)

रथान् आस्थाय ते वीराः = hero, valiant, courageous

रथान् आस्थाय ते वीराः sarva- = all; all of it (when sg.)

रथान् आस्थाय ते वीराः सर्व-प्रहरण- = weapon

रथान् आस्थाय ते वीराः सर्व-प्रहरण्'-अन्विताः = endowed with; following

Those splendid warriors then, equipped with all kinds of weapons, rode on those cars,

प्रयान्तम् एकं कौरव्यम् अनुसस्रुर् उदायुधाः en fr

प्रयान्तम् एकं कौरव्यम् अनुसस्रुर् उद्-आयुधाः en fr

prayAntam = (that were) going

prayAntam ekam = one; alone

prayAntam ekaM kauravyam = pn (descendant of kuru, chief of the kurus)

प्रयान्तम् एकं कौरव्यम् अनुसस्रुः = they ran after, chased

प्रयान्तम् एकं कौरव्यम् अनुसस्रुर् उत्- = उप् (उद्)

प्रयान्तम् एकं कौरव्यम् अनुसस्रुर् उद्-आयुधाः = weapon

and with uplifted weapons pursued the retreating chief of the Kurus.

01096019

ततः समभवद् युद्धं तेषां तस्य च भारत en fr

ततः समभवद् युद्धं तेषां तस्य च भारत en fr

tataH = and then; from it; and from there; then; from then on

tataH samabhavat = started, happened; was capable of holding

tataH samabhavad yuddham = fight, battle, war

ततः समभवद् युद्धं तेषाम् = of them, among them

ततः समभवद् युद्धं तेषां tasya = his, its

ततः समभवद् युद्धं तेषां tasya ca = and

ततः समभवद् युद्धं तेषां तस्य च भारत = hey descendant of bharata

एकस्य च बहूनां च तुमुलं लोमहर्षणम् en fr

एकस्य च बहूनां च तुमुलं लोम-हर्षणम् en fr

ekasya = one

ekasya ca = and

एकस्य च बहूनाम् = मन्य्

ekasya ca bahUnAM ca = and

एकस्य च बहूनां च तुमुलम् = नोइसे

एकस्य च बहूनां च तुमुलं loma- = hair (loman-, hair of body)

एकस्य च बहूनां च तुमुलं लोम-हर्षणम् = joy, pleasure, happiness, good spirits

Then, O Bharata, occurred the terrible encounter between those innumerable monarchs on one side and the kuru warrior alone on the other.

01096020

ते त्व् इषून् दशसाहस्रांस् तस्मै युगपद् आक्षिपन् en fr

ते त्व् इषून् दश-साहस्रांस् तस्मै युगपद् आक्षिपन् en fr

te = they; your (enclitic); to you (enclitic)

te tu = but, (ignore), and

ते त्व् इषून् = arrows

ते त्व् इषून् दश- = तेन्

ते त्व् इषून् दश-साहस्रांस् tasmai = to him

ते त्व् इषून् दश-साहस्रांस् tasmai yugapat = at the same time, simultaneously

ते त्व् इषून् दश-साहस्रांस् तस्मै युगपद् आक्षिपन् = they shot

And the assembled monarchs threw at their foe ten thousand arrows at the same time.

अप्राप्तांश् चैव तान् आशु भीष्मः सर्वांस् तदाच्छिनत् en fr

a-प्राप्तांश् चैव तान् आशु भीष्मः सर्वांस् तदा 'cchinat en fr

a- = non-, a-, an-

a-prAptAMz caiva = and (ca + eva)

a-prAptAMz caiva tAn = them (m.), those

a-प्राप्तांश् चैव तान् आशु = quickly

a-प्राप्तांश् चैव तान् आशु भीष्मः = pn; terrible

a-प्राप्तांश् चैव तान् आशु भीष्मः सर्वान् = all

a-प्राप्तांश् चैव तान् आशु भीष्मः सर्वांस् तदा = थेन्

a-प्राप्तांश् चैव तान् आशु भीष्मः सर्वांस् तदा acchinat = he cut

bhISma, however speedily checked those numberless arrows before they could come at him by means of a shower of his own arrows as innumerable as the down on the body.

01096021

ततस् ते पार्थिवाः सर्वे सर्वतः परिवारयन् en fr

ततस् ते पार्थिवाः सर्वे सर्वतः परिवारयन् en fr

tataH = and then; from it; and from there; then; from then on

tatas te = they; your (enclitic); to you (enclitic)

tatas te pArthivAH = king

tatas te pArthivAH sarve = all

ततस् ते पार्थिवाः सर्वे सर्वतः = all over; in all directions, from all directions

Then those kings surrounded him from all sides

ववर्षुः शरवर्षेण वर्षेणेवाद्रिम् अम्बुदाः en fr

ववर्षुः शर-वर्षेण वर्षें' .एव्' .आद्रिम् अम्बुदाः en fr

vavarSuH = they rained

ववर्षुः शर- = arrow

vavarSuH zara-varSeNa = rain

ववर्षुः शर-वर्षेण वर्षेण = rain

ववर्षुः शर-वर्षेण वर्षें' इव = लिके (@enclitic)

vavarSuH zara-varSeNa varSeN' .ev' adrim = mountain

and rained arrows on him like masses of clouds showering on the mountain-breast.

01096022

स तद् बाणमयं वर्षं शरैर् आवार्य सर्वतः en fr

स तद् बाण-मयं वर्षं शरैर् आवार्य सर्वतः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tat = that, he, them, she, it; and then, so, therefore

स तद् बाण- = arrow

sa tad bANa-mayam = made of (this is an affix)

स तद् बाण-मयं वर्षम् = rain; year; continent

स तद् बाण-मयं वर्षं शरैः = arrow

स तद् बाण-मयं वर्षं शरैर् आवार्य सर्वतः = all over; in all directions, from all directions

But bhISma, arresting with his shafts the course of that arrowy downpour,

ततः सर्वान् महीपालान् प्रत्यविध्यत् त्रिभिस् त्रिभिः en fr

ततः सर्वान् मही-पालान् प्रत्यविध्यत् त्रिभिस् त्रिभिः en fr

tataH = and then; from it; and from there; then; from then on

tataH sarvAn = all

tataH sarvAn mahI- = earth

ततः सर्वान् मही-पालान् = protectors

ततः सर्वान् मही-पालान् प्रत्यविध्यत् त्रिभिः = three

ततः सर्वान् मही-पालान् प्रत्यविध्यत् त्रिभिस् त्रिभिः = three

pierced each of the monarchs with three shafts.

index of webgloss files