Manual!

01100 webgloss

https://www.sacred-texts.com/hin/m01/m01107.htm

01100001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

ततः सत्यवती काले वधूं स्नाताम् ऋतौ तदा en fr

ततः सत्यवती काले वधूं स्नाताम् ऋतौ तदा en fr

tataH = and then; from it; and from there; then; from then on

tataH satyavatI = pn

tataH satyavatI kAle = in time; at the hour

ततः सत्यवती काले वधूम् = young woman

ततः सत्यवती काले वधूं स्नाताम् Rtau = in season

ततः सत्यवती काले वधूं स्नाताम् ऋतौ तदा = थेन्

संवेशयन्ती शयने शनकैर् वाक्यम् अब्रवीत् en fr

संवेशयन्ती शयने शनकैर् वाक्यम् अब्रवीत् en fr

saMvezayantI zayane zanakaiH = gently; slowly

संवेशयन्ती शयने शनकैर् वाक्यम् = words, speech

संवेशयन्ती शयने शनकैर् वाक्यम् अब्रवीत् = said

01100002

kausalye devaras te 'sti so 'dya tvAnupravekSyati en fr

kausalye devaras te 'sti so 'dya tvA 'nupravekSyati en fr

kausalye devaraH = husband's younger brother

kausalye devaras te = they; your (enclitic); to you (enclitic)

kausalye devaras te asti = there is

kausalye devaras te 'sti saH = he, that one, it (never used before consonant)

kausalye devaras te 'sti so adya = today; now

kausalye devaras te 'sti so 'dya tvA = (has am) you, thou (rare for tvAm)

अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति en fr

अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति en fr

अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति = he will come

01100003

श्वश्र्वास् तद् वचनं श्रुत्वा शयाना zayane zubhe en fr

श्वश्र्वास् तद् वचनं श्रुत्वा शयाना zayane zubhe en fr

zvazrvAH = of mother-in-law

zvazrvAs tat = that, he, them, she, it; and then, so, therefore

zvazrvAs tad vacanam = speech, words

श्वश्र्वास् तद् वचनं श्रुत्वा = heard and

श्वश्र्वास् तद् वचनं श्रुत्वा शयाना zayane zubhe = o high lady

साचिन्तयत् तदा भीष्मम् अन्यांश् च कुरुपुंगवान् en fr

सा 'चिन्तयत् तदा भीष्मम् अन्यांश् च कुरु-पुंगवान् en fr

sA = that one, she, it (@f)

sA acintayat = thought

सा 'चिन्तयत् तदा = थेन्

सा 'चिन्तयत् तदा भीष्मम् = pn; terrible

सा 'चिन्तयत् तदा भीष्मम् अन्यान् = another one, someone else

सा 'चिन्तयत् तदा भीष्मम् अन्यांश् ca = and

सा 'चिन्तयत् तदा भीष्मम् अन्यांश् ca kuru- = do!, make!; pn (of a country and royal family)

01100004

ततो ऽम्बिकायां प्रथमं नियुक्तः सत्यवाग् ऋषिः en fr

ततो ऽम्बिकायां प्रथमं नियुक्तः सत्य-वाग् ऋषिः en fr

tataH = and then; from it; and from there; then; from then on

tato 'mbikAyAM prathamam = first; earlier

ततो ऽम्बिकायां प्रथमं नियुक्तः satya- = truth; true

ततो ऽम्बिकायां प्रथमं नियुक्तः सत्य-वाक् = speech, words

ततो ऽम्बिकायां प्रथमं नियुक्तः सत्य-वाग् ऋषिः = seer (a sort of sage)

dIpyamAneSu dIpeSu zayanaM praviveza ha en fr

dIpyamAneSu dIpeSu zayanaM praviveza ha en fr

dIpyamAneSu dIpeSu zayanam = bed

dIpyamAneSu dIpeSu zayanaM praviveza = went in, entered

दीप्यमानेषु दीपेषु शयनं प्रविवेश ह = (@ignore)

01100005

तस्य कृष्णस्य कपिला जटा दीप्ते ca locane en fr

तस्य कृष्णस्य कपिला जटा दीप्ते ca locane en fr

tasya = his, its

tasya kRSNasya = dark, black

तस्य कृष्णस्य कपिला जटा = bun, matted hair

तस्य कृष्णस्य कपिला जटा दीप्ते ca = and

तस्य कृष्णस्य कपिला जटा दीप्ते ca locane = two eyes

बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् en fr

बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् en fr

babhrUNi caiva = and (ca + eva)

बभ्रूणि चैव श्मश्रूणि दृष्ट्वा = saw and

बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी = queen; goddess; gambler (devin- m.)

01100006

संबभूव तया रात्रौ मातुः प्रियचिकीर्षया en fr

संबभूव तया रात्रौ मातुः प्रियचिकीर्षया en fr

saMbabhUva tayA = by her, with her

saMbabhUva tayA rAtrau = by night

संबभूव तया रात्रौ मातुः = of mother

भयात् काशिसुता तं तु नाशक्नोद् अभिवीक्षितुम् en fr

भयात् काशि-सुता तं तु n' .आशक्नोद् अभिवीक्षितुम् en fr

bhayAt = because of fear

bhayAt kAzi- = pn (of the city of Benares)

bhayAt kAzi-sutA = daughter

bhayAt kAzi-sutA tam = him; it; that

भयात् काशि-सुता तं tu = but, (ignore), and

भयात् काशि-सुता तं tu na = no, not, doesn't

भयात् काशि-सुता तं tu n' azaknot = could

01100007

ततो निष्क्रान्तम् आसाद्य माता पुत्रम् अथाब्रवीत् en fr

ततो निष्क्रान्तम् आसाद्य माता putram ath' .AbravIt en fr

tataH = and then; from it; and from there; then; from then on

tato niSkrAntam AsAdya = go and ; overtake and

ततो निष्क्रान्तम् आसाद्य माता = mother

ततो निष्क्रान्तम् आसाद्य माता putram = son

ततो निष्क्रान्तम् आसाद्य माता putram atha = then, and then

ततो निष्क्रान्तम् आसाद्य माता putram ath' abravIt = said

अप्य् अस्यां गुणवान् पुत्र राजपुत्रो भविष्यति en fr

अप्य् अस्यां गुणवान् पुत्र राज-पुत्रो भविष्यति en fr

api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

apy asyAm = in this

apy asyAM guNavAn = good

apy asyAM guNavAn putra = son

अप्य् अस्यां गुणवान् पुत्र राज- = king

अप्य् अस्यां गुणवान् पुत्र राज-पुत्रः = son

अप्य् अस्यां गुणवान् पुत्र राज-पुत्रो भविष्यति = will be, will happen

01100008

निशम्य तद् वचो मातुर् व्यासः परमबुद्धिमान् en fr

निशम्य तद् वचो मातुर् व्यासः परम-बुद्धिमान् en fr

nizamya = perceived and, heard and

nizamya tat = that, he, them, she, it; and then, so, therefore

nizamya tad vacaH = speech, words (vacas- @n)

निशम्य तद् वचो मातुः = of mother

निशम्य तद् वचो मातुर् व्यासः = pn (of a sage)

निशम्य तद् वचो मातुर् व्यासः parama- = highest, high, extreme

निशम्य तद् वचो मातुर् व्यासः परम-बुद्धिमान् = wise

provAcAtIndriyajJAno vidhinA saMpracoditaH en fr

प्रोवाच्' .आतीन्द्रिय-ज्ञानो विधिना संप्रचोदितः en fr

provAca = said

प्रोवाच्' .आतीन्द्रिय-ज्ञानो विधिना = by rule

01100009

nAgAyutasamaprANo vidvAn rAjarSisattamaH en fr

नाग्'-.आयुत-सम-प्राणो विद्वान् राजर्षि-सत्तमः en fr

nAga- = naga (see @races); cobra, snake; elephant

nAg'-ayuta- = myriad

nAg'-.Ayuta-sama- = same; equal; peer; equanimous

नाग्'-.आयुत-सम-प्राणः = breath, life

नाग्'-.आयुत-सम-प्राणो विद्वान् = wise, learned (vidvas- + su); that knows

नाग्'-.आयुत-सम-प्राणो विद्वान् राजर्षि- = pn (of a sort of sage)

नाग्'-.आयुत-सम-प्राणो विद्वान् राजर्षि-सत्तमः = best, most authentic

महाभागो महावीर्यो महाबुद्धिर् भविष्यति en fr

महा-भागो महा-वीर्यो महा-बुद्धिर् भविष्यति en fr

mahA- = big, great (@former)

mahA-bhAgo mahA- = big, great (@former)

महा-भागो महा-वीर्यः = चौरगे

महा-भागो महा-वीर्यो महा- = big, great (@former)

महा-भागो महा-वीर्यो महा-बुद्धिः = intelligence, common sense, wisdom, understanding, power of reasoning

महा-भागो महा-वीर्यो महा-बुद्धिर् भविष्यति = will be, will happen

01100010

तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः en fr

तस्य c' .आपि शतं पुत्रा भविष्यन्ति महा-बलाः en fr

tasya = his, its

tasya ca = and

tasya c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

tasya c' .Api zatam = hundred

तस्य c' .आपि शतं पुत्रा भविष्यन्ति = they will be

तस्य c' .आपि शतं पुत्रा भविष्यन्ति महा- = big, great (@former)

तस्य c' .आपि शतं पुत्रा भविष्यन्ति महा-बलाः = strength; forces, army, troops

किं तु मातुः स वैगुण्याद् अन्ध एव भविष्यति en fr

किं तु मातुः स वैगुण्याद् अन्ध एव भविष्यति en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM tu = but, (ignore), and

kiM tu mAtuH = of mother

kiM tu mAtuH sa = that one, he, it (only used before consonant); with (when @former)

किं तु मातुः स वैगुण्याद् अन्धः = blind

किं तु मातुः स वैगुण्याद् andha eva = only; indeed; (@ignore)

किं तु मातुः स वैगुण्याद् अन्ध एव भविष्यति = will be, will happen

01100011

तस्य तद् वचनं श्रुत्वा माता पुत्रम् अथाब्रवीत् en fr

तस्य तद् वचनं श्रुत्वा माता putram ath' .AbravIt en fr

tasya = his, its

tasya tat = that, he, them, she, it; and then, so, therefore

tasya tad vacanam = speech, words

तस्य तद् वचनं श्रुत्वा = heard and

तस्य तद् वचनं श्रुत्वा माता = mother

तस्य तद् वचनं श्रुत्वा माता putram = son

तस्य तद् वचनं श्रुत्वा माता putram atha = then, and then

तस्य तद् वचनं श्रुत्वा माता putram ath' abravIt = said

नान्धः कुरूणां नृपतिर् अनुरूपस् tapodhana en fr

n' .आन्धः कुरूणां नृपतिर् अनुरूपस् tapo-dhana en fr

na = no, not, doesn't

n' andhaH = blind

n' .AndhaH kurUNAm = pn (of the kuru s)

n' .आन्धः कुरूणां नृपतिर् अनुरूपस् तपः- = penance, asceticism, austerity

n' .आन्धः कुरूणां नृपतिर् अनुरूपस् तपो-धन = wealth

01100012

ज्ञातिवंशस्य गोप्तारं pitqNAM वंशवर्धनम् en fr

ज्ञाति-वंशस्य गोप्तारं पितॄणां वंश-vardhanam en fr

jJAti- = a relative

jJAti-vaMzasya = dinasty, line of descent

ज्ञाति-वंशस्य गोप्तारं पितॄणाम् = father

ज्ञाति-वंशस्य गोप्तारं पितॄणां वंश- = dynasty

ज्ञाति-वंशस्य गोप्तारं पितॄणां वंश-vardhanam = the increasing

द्वितीयं कुरुवंशस्य राजानं दातुम् arhasi en fr

द्वितीयं कुरु-वंशस्य राजानं दातुम् arhasi en fr

dvitIyam = second

dvitIyaM kuru- = do!, make!; pn (of a country and royal family)

dvitIyaM kuru-vaMzasya = dinasty, line of descent

द्वितीयं कुरु-वंशस्य राजानम् = king

द्वितीयं कुरु-वंशस्य राजानं दातुम् = to give

द्वितीयं कुरु-वंशस्य राजानं दातुम् arhasi = you should

01100013

स तथेति प्रतिज्ञाय निश्चक्राम महातपाः en fr

स तथ्'' .एति प्रतिज्ञाय निश्चक्राम महा-तपाः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tathA = in that way; and then; okay, yes, gotcha, roger

sa tath'' iti = (close quote); saying, thinking

स तथ्'' .एति प्रतिज्ञाय = accepted and, granted (the request) and, obliged and

स तथ्'' .एति प्रतिज्ञाय निश्चक्राम महा- = big, great (@former)

स तथ्'' .एति प्रतिज्ञाय निश्चक्राम महा-तपाः = penance, asceticism, austerity (@cyan)

सापि कालेन कौसल्या सुषुवे ऽन्धं tam Atmajam en fr

सा 'पि कालेन कौसल्या सुषुवे ऽन्धं tam Atmajam en fr

sA = that one, she, it (@f)

sA api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

सा 'पि कालेन = तिमे

सा 'पि कालेन कौसल्या सुषुवे = gave birth

सा 'पि कालेन कौसल्या सुषुवे andham = blind

सा 'पि कालेन कौसल्या सुषुवे ऽन्धं tam = him; it; that

सा 'पि कालेन कौसल्या सुषुवे ऽन्धं tam Atmajam = son; (@cyan)daughter

01100014

punar eva tu sA देवी परिभाष्य स्नुषां ततः en fr

punar eva tu sA देवी परिभाष्य स्नुषां ततः en fr

punar = again

punar eva = only; indeed; (@ignore)

punar eva tu = but, (ignore), and

punar eva tu sA = that one, she, it (@f)

punar eva tu sA devI = queen; goddess; gambler (devin- m.)

punar eva tu sA devI paribhASya snuSAm = daughter-in-law

punar eva tu sA देवी परिभाष्य स्नुषां ततः = and then; from it; and from there; then; from then on

ऋषिम् आवाहयत् सत्या यथापूर्वम् अनिन्दिता en fr

ऋषिम् आवाहयत् सत्या यथा-पूर्वम् अनिन्दिता en fr

RSim = seer (a sort of sage)

ऋषिम् आवाहयत् सत्या यथा- = like, the same way as, according to, so that (correlative of tathA)

ऋषिम् आवाहयत् सत्या यथा-पूर्वम् = previous; previously, earlier

ऋषिम् आवाहयत् सत्या यथा-पूर्वम् अनिन्दिता = irreproachable, virtuous

01100015

ततस् तेनैव विधिना महर्षिस् ताम् apadyata en fr

ततस् तेन्' .ऐव विधिना महर्षिस् ताम् apadyata en fr

tataH = and then; from it; and from there; then; from then on

tatas tena = by him, by it; that's why

tatas ten' eva = only; indeed; (@ignore)

ततस् तेन्' .ऐव विधिना = by rule

ततस् तेन्' .ऐव विधिना महर्षिः = great seer

ततस् तेन्' .ऐव विधिना महर्षिस् ताम् = her; -ness, -hood (when affix)

अम्बालिकाम् अथाभ्यागाद् ऋषिं दृष्ट्वा च सापि tam en fr

अम्बालिकाम् अथ्' .आभ्यागाद् ऋषिं दृष्ट्वा ca sA 'pi tam en fr

ambAlikAm atha = then, and then

अम्बालिकाम् अथ्' .आभ्यागाद् ऋषिम् = seer (a sort of sage)

अम्बालिकाम् अथ्' .आभ्यागाद् ऋषिं दृष्ट्वा = saw and

अम्बालिकाम् अथ्' .आभ्यागाद् ऋषिं दृष्ट्वा ca = and

अम्बालिकाम् अथ्' .आभ्यागाद् ऋषिं दृष्ट्वा ca sA = that one, she, it (@f)

अम्बालिकाम् अथ्' .आभ्यागाद् ऋषिं दृष्ट्वा ca sA api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

अम्बालिकाम् अथ्' .आभ्यागाद् ऋषिं दृष्ट्वा ca sA 'pi tam = him; it; that

विषण्णा पाण्डुसंकाशा समपद्यत भारत en fr

विषण्णा पाण्डु-संकाशा समपद्यत भारत en fr

viSaNNA = depressed, dejected, despairing

viSaNNA pANDu- = pn

viSaNNA pANDu-saMkAzA samapadyata = became, turned into

विषण्णा पाण्डु-संकाशा समपद्यत भारत = hey descendant of bharata

01100016

तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव en fr

तां भीतां पाण्डु-संकाशां विषण्णां प्रेक्ष्य पार्थिव en fr

tAm = her; -ness, -hood (when affix)

tAM bhItAM pANDu- = pn

तां भीतां पाण्डु-संकाशां विषण्णाम् = depressed, dejected, despairing

तां भीतां पाण्डु-संकाशां विषण्णां प्रेक्ष्य = saw and

तां भीतां पाण्डु-संकाशां विषण्णां प्रेक्ष्य पार्थिव = king

व्यासः सत्यवतीपुत्र इदं वचनम् अब्रवीत् en fr

व्यासः सत्यवती-पुत्र इदं वचनम् अब्रवीत् en fr

vyAsaH = pn (of a sage)

vyAsaH satyavatI- = pn

vyAsaH satyavatI-putraH = son

vyAsaH satyavatI-putra idam = this

व्यासः सत्यवती-पुत्र इदं vacanam = speech, words

व्यासः सत्यवती-पुत्र इदं वचनम् अब्रवीत् = said

01100017

यस्मात् पाण्डुत्वम् आपन्ना विरूपं प्रेक्ष्य माम् api en fr

यस्मात् पाण्डु-त्वम् आपन्ना विरूपं प्रेक्ष्य माम् api en fr

yasmAt = that from which; because

yasmAt pANDu- = pn

yasmAt pANDu-tvam = you (has su); -ness, -hood, -ship (affix)

यस्मात् पाण्डु-त्वम् आपन्ना विरूपं प्रेक्ष्य = saw and

यस्मात् पाण्डु-त्वम् आपन्ना विरूपं प्रेक्ष्य माम् = (हस् अम्) मे

यस्मात् पाण्डु-त्वम् आपन्ना विरूपं प्रेक्ष्य माम् api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

तस्माद् एष सुतस् तुभ्यं पाण्डुर् एव भविष्यति en fr

तस्माद् एष सुतस् तुभ्यं पाण्डुर् एव भविष्यति en fr

tasmAt = therefore; from it; from that

tasmAd eSa = this one (m., su, only before consonants)

tasmAd eSa sutaH = son

tasmAd eSa sutas tubhyam = to you

तस्माद् एष सुतस् तुभ्यं पाण्डुः = पले

तस्माद् एष सुतस् तुभ्यं pANDur eva = only; indeed; (@ignore)

तस्माद् एष सुतस् तुभ्यं पाण्डुर् एव भविष्यति = will be, will happen

01100018

नाम चास्य तद् एवेह भविष्यति शुभानने en fr

नाम c' .आस्य तद् एव्' .एह भविष्यति zubh'-Anane en fr

nAma = by name; allegedly, it is supposed to

nAma ca = and

nAma c' asya = this one's, to this, of this

nAma c' .Asya tat = that, he, them, she, it; and then, so, therefore

nAma c' .Asya tad eva = only; indeed; (@ignore)

nAma c' .Asya tad ev' iha = here; in this world

नाम c' .आस्य तद् एव्' .एह भविष्यति = will be, will happen

नाम c' .आस्य तद् एव्' .एह भविष्यति zubha- = good, auspicious, lucky

नाम c' .आस्य तद् एव्' .एह भविष्यति zubh'-Anane = face, mouth

इत्य् उक्त्वा स निराक्रामद् भगवान् ऋषिसत्तमः en fr

इत्य् उक्त्वा स निराक्रामद् भगवान् ऋषि-सत्तमः en fr

iti = (close quote); saying, thinking

ity uktvA = said and

ity uktvA sa = that one, he, it (only used before consonant); with (when @former)

इत्य् उक्त्वा स निराक्रामद् भगवान् = your holiness

इत्य् उक्त्वा स निराक्रामद् भगवान् ऋषि- = seer (a sort of sage)

इत्य् उक्त्वा स निराक्रामद् भगवान् ऋषि-सत्तमः = best, most authentic

01100019

ततो निष्क्रान्तम् आलोक्य सत्या पुत्रम् अभाषत en fr

ततो निष्क्रान्तम् आलोक्य सत्या पुत्रम् अभाषत en fr

tataH = and then; from it; and from there; then; from then on

tato niSkrAntam Alokya = saw and, looked and

ततो निष्क्रान्तम् आलोक्य सत्या putram = son

ततो निष्क्रान्तम् आलोक्य सत्या पुत्रम् अभाषत = said

शशंस स पुनर् मात्रे तस्य बालस्य pANDutAm en fr

शशंस स पुनर् मात्रे तस्य बालस्य pANDutAm en fr

zazaMsa = told, said

zazaMsa sa = that one, he, it (only used before consonant); with (when @former)

zazaMsa sa punar = again

शशंस स पुनर् मात्रे tasya = his, its

01100020

तं माता पुनर् एवान्यम् एकं पुत्रम् अयाचत en fr

तं माता पुनर् एव्' .आन्यम् एकं पुत्रम् अयाचत en fr

tam = him; it; that

taM mAtA = mother

taM mAtA punar = again

taM mAtA punar eva = only; indeed; (@ignore)

taM mAtA punar ev' anyam = another one, someone else

taM mAtA punar ev' .Anyam ekam = one; alone

तं माता पुनर् एव्' .आन्यम् एकं putram = son

तं माता पुनर् एव्' .आन्यम् एकं पुत्रम् अयाचत = asked for, requested

तथेति च महर्षिस् तां मातरं प्रत्यभाषत en fr

तथ्'' .एति च महर्षिस् तां मातरं प्रत्यभाषत en fr

tathA = in that way; and then; okay, yes, gotcha, roger

tath'' iti = (close quote); saying, thinking

tath'' .eti ca = and

तथ्'' .एति च महर्षिः = great seer

तथ्'' .एति च महर्षिस् ताम् = her; -ness, -hood (when affix)

तथ्'' .एति च महर्षिस् तां मातरम् = mother

तथ्'' .एति च महर्षिस् तां मातरं प्रत्यभाषत = answered

01100021

ततः कुमारं सा देवी प्राप्तकालम् अजीजनत् en fr

ततः कुमारं सा देवी प्राप्त-कालम् अजीजनत् en fr

tataH = and then; from it; and from there; then; from then on

tataH kumAram = boy; prince

tataH kumAraM sA = that one, she, it (@f)

ततः कुमारं सा देवी = queen; goddess; gambler (devin- m.)

ततः कुमारं सा देवी प्राप्त- = arrived, gotten, reached

ततः कुमारं सा देवी प्राप्त-कालम् = तिमे

ततः कुमारं सा देवी प्राप्त-कालम् अजीजनत् = बेगत्

पाण्डुं लक्षणसंपन्नं दीप्यमानम् इव श्रिया en fr

पाण्डुं लक्षण-संपन्नं दीप्यमानम् इव श्रिया en fr

pANDum = pn

pANDuM lakSaNa- = sign, mark, characteristic, distinguishing mark, omen

पाण्डुं लक्षण-संपन्नं दीप्यमानम् इव = लिके (@enclitic)

पाण्डुं लक्षण-संपन्नं दीप्यमानम् इव श्रिया = glow, beauty, good luck

तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः en fr

तस्य पुत्रा$ महेष्वासा$ जज्ञिरे पञ्च पाण्डवाः en fr

tasya = his, its

tasya putrAH = sons

तस्य पुत्रा$ महेष्वासा$ जज्ञिरे पञ्च = five

तस्य पुत्रा$ महेष्वासा$ जज्ञिरे पञ्च पाण्डवाः = pn

Ambalika, then, when her time came, brought forth a son of pale complexion. Blazing with beauty the child was endued with all auspicious marks. Indeed, it was this child who afterwards became the father of those mighty archers, the Pandavas.

01100022

ऋतुकाले ततो ज्येष्ठां वधूं tasmai nyayojayat en fr

ऋतु-काले ततो ज्येष्ठां वधूं tasmai nyayojayat en fr

Rtu- = season (there are six "seasons" in a year)

Rtu-kAle = in time; at the hour

Rtu-kAle tataH = and then; from it; and from there; then; from then on

ऋतु-काले ततो ज्येष्ठाम् = प्न् ( थेः नक्षत्र )

ऋतु-काले ततो ज्येष्ठां वधूम् = young woman

ऋतु-काले ततो ज्येष्ठां वधूं tasmai = to him

"Some time after, when the oldest of Vichitravirya's widows again had her monthly season, she was solicited by Satyavati to approach Vyasa once again.

सा तु रूपं च गन्धं च महर्षेः pravicintya tam en fr

सा तु रूपं च गन्धं च महर्षेः pravicintya tam en fr

sA = that one, she, it (@f)

sA tu = but, (ignore), and

sA tu rUpam = (n.) form, shape; good form, beauty

sA tu rUpaM ca = and

sA tu rUpaM ca gandham = smell

सा तु रूपं च गन्धं ca = and

सा तु रूपं च गन्धं च महर्षेः = great seer

सा तु रूपं च गन्धं च महर्षेः pravicintya tam = him; it; that

Remembering the grim visage and strong odour of the Rishi,

नाकरोद् वचनं देव्या भयात् सुरसुतोपमा en fr

n' .आकरोद् वचनं देव्या$ भयात् सुर-सुत्'-.ओपमा en fr

na = no, not, doesn't

n' akarot = did, made

n' .Akarod vacanam = speech, words

n' .Akarod vacanaM devyAH = queen, princess

n' .आकरोद् वचनं देव्या$ भयात् = because of fear

n' .आकरोद् वचनं देव्या$ भयात् sura- = a god

n' .आकरोद् वचनं देव्या$ भयात् sura-suta- = son

n' .आकरोद् वचनं देव्या$ भयात् सुर-सुत्'-उपमा = like unto

she, possessed of beauty like a daughter of a celestial, refused to do her mother-in-law's bidding,

01100023

ततः स्वैर् भूषणैर् दासीं भूषयित्वाप्सरोपमाम् en fr

ततः स्वैर् भूषणैर् दासीं भूषयित्वा 'प्सर्'-.ओपमाम् en fr

tataH = and then; from it; and from there; then; from then on

tataH svair bhUSaNaiH = decorations

ततः स्वैर् भूषणैर् दासीं भूषयित्वा 'प्सर्'-उपमाम् = resembling

प्रेषयाम् आस कृष्णाय ततः काशिपतेः सुता en fr

प्रेषयाम् आस कृष्णाय ततः काशि-पतेः सुता en fr

preSayAm Asa = was (see @NOCW)

preSayAm Asa kRSNAya = dark, black

प्रेषयाम् आस कृष्णाय ततः = and then; from it; and from there; then; from then on

प्रेषयाम् आस कृष्णाय ततः काशि- = pn (of the city of Benares)

प्रेषयाम् आस कृष्णाय ततः काशि-पतेः = husband, lord

प्रेषयाम् आस कृष्णाय ततः काशि-पतेः सुता = daughter

She, however, sent unto him, a maid of hers, endued with the beauty of an Apsara and decked with her own ornaments.

01100024

दासी ऋषिम् अनुप्राप्तं प्रत्युद्गम्याभिवाद्य ca en fr

दासी: ऋषिम् अनुप्राप्तं प्रत्युद्गम्य्' .आभिवाद्य ca en fr

dAsI = servant (@f)

dAsI: RSim = seer (a sort of sage)

dAsI: RSim anuprAptam = arrived at

दासी: ऋषिम् अनुप्राप्तं प्रत्युद्गम्य्' अभिवाद्य = saluted and

दासी: ऋषिम् अनुप्राप्तं प्रत्युद्गम्य्' .आभिवाद्य ca = and

And when the Vyasa arrived, the maid rose up and saluted him.

saMvivezAbhyanujJAtA satkRtyopacacAra ha en fr

संविवेश्' .आभ्यनुज्ञाता सत्कृत्य्' .ओपचचार ha en fr

saMvivez' .AbhyanujJAtA satkRtya = received hospitably and, honored and

संविवेश्' .आभ्यनुज्ञाता सत्कृत्य्' .ओपचचार ह = (@ignore)

And she waited upon him respectfully and took her seat near him when asked.

01100025

कामोपभोगेन तु स तस्यां तुष्टिम् अगाद् ऋषिः en fr

काम्'-.ओपभोगेन तु स तस्यां तुष्टिम् अगाद् ऋषिः en fr

kAma- = desire

kAm'-.opabhogena tu = but, (ignore), and

kAm'-.opabhogena tu sa = that one, he, it (only used before consonant); with (when @former)

काम्'-.ओपभोगेन तु स तस्याम् = in that, in it, in her, about her

काम्'-.ओपभोगेन तु स तस्यां तुष्टिम् अगाद् ऋषिः = seer (a sort of sage)

And, O king, the great Rishi of rigid vows, was well-pleased with her,

तया सहोषितो रात्रिं महर्षिः प्रीयमाणया en fr

तया सः' .ओषितो रात्रिं महर्षिः प्रीयमाणया en fr

tayA = by her, with her

tayA saha = with (usually with @third, or @former)

तया सः' .ओषितो रात्रिम् = night

तया सः' .ओषितो रात्रिं महर्षिः = great seer

andspentthe night with her,

01100026

उत्तिष्ठन्न् अब्रवीद् एनाम् अभुजिष्या भविष्यसि en fr

उत्तिष्ठन्न् अब्रवीद् एनाम् a-भुजिष्या भविष्यसि en fr

uttiSThann abravIt = said

uttiSThann abravId enAm = her, this one

uttiSThann abravId enAm a- = non-, a-, an-

उत्तिष्ठन्न् अब्रवीद् एनाम् a-भुजिष्या = @f servant

उत्तिष्ठन्न् अब्रवीद् एनाम् a-भुजिष्या भविष्यसि = you will be

and when he rose to go away, he addressed her and said, 'Amiable one, thou shalt no longer be a slave.

अयं च ते शुभे गर्भः श्रीमान् उदरम् आगतः en fr

अयं च ते शुभे गर्भः श्रीमान् उदरम् आगतः en fr

ayam = this (m. su)

ayaM ca = and

ayaM ca te = they; your (enclitic); to you (enclitic)

ayaM ca te zubhe = o high lady

अयं च ते शुभे गर्भः = phoetus; womb

अयं च ते शुभे गर्भः श्रीमान् = lucky, holy, rich, talented, handsome, glowing, glorious, supercool, he rocks

अयं च ते शुभे गर्भः श्रीमान् udaram = belly

अयं च ते शुभे गर्भः श्रीमान् उदरम् आगतः = came; (that has) come

Thy child also shall be greatly fortunate

धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः en fr

dharm'-आत्मा भविता लोके सर्व-बुद्धिमतां वरः en fr

dharma- = good (as opposed to evil), righteousness

dharm'-AtmA = oneself; soul

dharm'-AtmA bhavitA = will be (bhU + loT ta)

dharm'-AtmA bhavitA loke = world; everybody, citizens, people

dharm'-AtmA bhavitA loke sarva- = all; all of it (when sg.)

dharm'-आत्मा भविता लोके सर्व-बुद्धिमताम् = intelligent

dharm'-आत्मा भविता लोके सर्व-बुद्धिमतां वरः = best; bridegroom, husband

and virtuous, and the foremost of all intelligent men on earth!'

index of webgloss files