Manual!

manu version

01142 webgloss

01142001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana said,

प्रबुद्धास् ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् en fr

प्रबुद्धास् ते हिडिम्बाया$ रूपं दृष्ट्वा 'ति-मानुषम् en fr

prabuddhAH = woken up

prabuddhAs te = they; your (enclitic); to you (enclitic)

prabuddhAs te hiDimbAyAH = pn

प्रबुद्धास् ते हिडिम्बाया$ रूपम् = (n.) form, shape; good form, beauty

प्रबुद्धास् ते हिडिम्बाया$ रूपं दृष्ट्वा = saw and

प्रबुद्धास् ते हिडिम्बाया$ रूपं दृष्ट्वा ati- = too much; very

प्रबुद्धास् ते हिडिम्बाया$ रूपं दृष्ट्वा 'ति-मानुषम् = human, human being

'Roused from sleep, those tigers among men, with their mother, beholding the extraordinary beauty of Hidimva,

विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया saha en fr

विस्मिताः पुरुष-व्याघ्रा$ बभूवुः पृथया saha en fr

vismitAH = surprised, amazed

विस्मिताः पुरुष- = मन्

विस्मिताः पुरुष-व्याघ्राः = तिगेर्स्

विस्मिताः पुरुष-व्याघ्रा$ बभूवुः = they were, they became

विस्मिताः पुरुष-व्याघ्रा$ बभूवुः पृथया = pn

विस्मिताः पुरुष-व्याघ्रा$ बभूवुः पृथया saha = with (usually with @third, or @former)

were filled with wonder.

01142002

ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा en fr

ततः कुन्ती समीक्ष्य्' .ऐनां विस्मिता रूपसंपदा en fr

tataH = and then; from it; and from there; then; from then on

tataH kuntI = pn (mother of yudhiSThira, bhImasena and arjuna)

tataH kuntI samIkSya = saw and

ततः कुन्ती समीक्ष्य्' एनाम् = her, this one

ततः कुन्ती समीक्ष्य्' .ऐनां विस्मिता = surprised, amazed

ततः कुन्ती समीक्ष्य्' .ऐनां विस्मिता रूपसंपदा = by (her) looks

And Kunti, gazing at her with wonder at her beauty,

उवाच मधुरं वाक्यं सान्त्वपूर्वम् इदं शनैः en fr

उवाच मधुरं वाक्यं सान्त्व-पूर्वम् इदं शनैः en fr

uvAca = said

uvAca madhuram = sweet, fresh (water)

uvAca madhuraM vAkyam = words, speech

उवाच मधुरं वाक्यं सान्त्व- = @n consolation , conciliation , mild or gentle language or words

उवाच मधुरं वाक्यं सान्त्व-पूर्वम् = previous; previously, earlier

उवाच मधुरं वाक्यं सान्त्व-पूर्वम् idam = this

उवाच मधुरं वाक्यं सान्त्व-पूर्वम् इदं शनैः = slowly, gradually

addressed her sweetly and gave her every assurance.

01142003

कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि en fr

कस्य त्वं सुर-गर्भ्'-आभे का c' .आसि वर-वर्णिनि en fr

kasya = who has?, of who?, whose?

kasya tvam = you (has su); -ness, -hood, -ship (affix)

kasya tvaM sura- = a god

kasya tvaM sura-garbha- = womb, foetus; inner sanctum, holy of holies

kasya tvaM sura-garbh'-Abhe = resembling, looking like (@latter)

kasya tvaM sura-garbh'-Abhe kA = who?; which one?; affix kap (no meaning, added to some compounds)

kasya tvaM sura-garbh'-Abhe kA ca = and

kasya tvaM sura-garbh'-Abhe kA c' asi = you are

kasya tvaM sura-garbh'-Abhe kA c' .Asi vara- = best; bridegroom, husband

कस्य त्वं सुर-गर्भ्'-आभे का c' .आसि वर-वर्णिनि = colored

She asked, 'O thou of the splendour of a daughter of the celestials, whose art thou and who art thou? O thou of the fairest complexion,

केन कार्येण सुश्रोणि कुतश् चागमनं tava en fr

केन कार्येण सु-श्रोणि कुतश् c' आगमनं tava en fr

kena = by who?, with what?

kena kAryeNa = task; (that) should be done

kena kAryeNa su- = good (@former); very (@former)

केन कार्येण सु-श्रोणि = hip; hey cutie

केन कार्येण सु-श्रोणि कुतः = from where?, how come?, because of what? (kim- + Gasi)

केन कार्येण सु-श्रोणि kutaz ca = and

केन कार्येण सु-श्रोणि kutaz c' Agamanam = coming

केन कार्येण सु-श्रोणि कुतश् c' आगमनं tava = your

on what business hast thou come hither and whence hast thou come?

01142004

यदि वास्य वनस्यासि देवता यदि वाप्सराः en fr

yadi vA 'sya vanasy' .Asi देवता यदि वा 'प्सराः en fr

yadi = if

yadi vA = or; maybe

yadi vA asya = this one's, to this, of this

yadi vA 'sya vanasya = forest

yadi vA 'sya vanasy' asi = you are

yadi vA 'sya vanasy' .Asi devatA = deity

यदि वा 'स्य वनस्य्' .आसि देवता यदि = if

yadi vA 'sya vanasy' .Asi devatA yadi vA = or; maybe

yadi vA 'sya vanasy' .Asi देवता यदि वा अप्सराः = nymph

If thou art the deity of these woods or an apsaras,

आचक्ष्व मम तत् सर्वं किमर्थं चेह तिष्ठसि en fr

आचक्ष्व मम तत् सर्वं किमर्थं c' .एह तिष्ठसि en fr

AcakSva = tell!

AcakSva mama = my, mine, of me, to me, I have

AcakSva mama tat = that, he, them, she, it; and then, so, therefore

AcakSva mama tat sarvam = whole, entire, all

आचक्ष्व मम तत् सर्वं kimartham = what for?

आचक्ष्व मम तत् सर्वं किमर्थं ca = and

आचक्ष्व मम तत् सर्वं किमर्थं c' iha = here; in this world

आचक्ष्व मम तत् सर्वं किमर्थं c' .एह तिष्ठसि = you stand, stay, remain

tell me all regarding thyself and also why thou stayest here?'

01142005

hiDimbovAca en fr

hiDimb'' .ovAca en fr

hiDimbA = pn

hiDimb'' uvAca = said

Thereupon Hidimva replied,

यद् एतत् पश्यसि वनं नीलमेघनिभं mahat en fr

यद् एतत् पश्यसि वनं नील-मेघ-निभं mahat en fr

yat = the one which; because, as

yad etat = this

yad etat pazyasi = you see

yad etat pazyasi vanam = forest, jungle; park, garden

यद् एतत् पश्यसि वनं नील- = ब्लुए

यद् एतत् पश्यसि वनं नील-megha- = cloud

यद् एतत् पश्यसि वनं नील-megha-nibham = that looks like, resembling, similar

यद् एतत् पश्यसि वनं नील-मेघ-निभं mahat = big, great

'This extensive forest that thou seest, of the hue of blue cloud,

nivAso rAkSasasyaitad dhiDimbasya mamaiva ca en fr

निवासो राक्षसस्य्' .ऐतद् @धिडिम्बस्य mam' .aiva ca en fr

nivAsaH = residence, house

nivAso rAkSasasya = demon

nivAso rAkSasasy' etat = this

निवासो राक्षसस्य्' .ऐतद् हिडिम्बस्य = pn

निवासो राक्षसस्य्' .ऐतद् @धिडिम्बस्य mama = my, mine, of me, to me, I have

निवासो राक्षसस्य्' .ऐतद् @धिडिम्बस्य mam' eva = only; indeed; (@ignore)

निवासो राक्षसस्य्' .ऐतद् @धिडिम्बस्य mam' .aiva ca = and

is the abode of a Rakshasa of the name of hiDimba.

01142006

तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि en fr

तस्य मां राक्षस्'-.एन्द्रस्य भगिनीं विद्धि भामिनि en fr

tasya = his, its

तस्य माम् = (हस् अम्) मे

tasya mAM rAkSasa- = demon

tasya mAM rAkSas'-indrasya = lord; pn (of the king of the gods)

तस्य मां राक्षस्'-.एन्द्रस्य भगिनीम् = sister

तस्य मां राक्षस्'-.एन्द्रस्य भगिनीं viddhi = you should know (I tell you)

तस्य मां राक्षस्'-.एन्द्रस्य भगिनीं विद्धि भामिनि = hey cutie

O handsome lady, know me as the sister of that chief of the Rakshasa.

भ्रात्रा संप्रेषिताम् आर्ये त्वां सपुत्रां जिघांसता en fr

भ्रात्रा संप्रेषिताम् आर्ये त्वां स-पुत्रां जिघांसता en fr

bhrAtrA = brother

bhrAtrA saMpreSitAm = was sent

bhrAtrA saMpreSitAm Arye = milady

भ्रात्रा संप्रेषिताम् आर्ये त्वाम् = (has am) you, thou

भ्रात्रा संप्रेषिताम् आर्ये त्वां sa- = that one, he, it (only used before consonant); with (when @former)

भ्रात्रा संप्रेषिताम् आर्ये त्वां स-पुत्राम् = (@cyan) son

भ्रात्रा संप्रेषिताम् आर्ये त्वां स-पुत्रां जिघांसता = that wanted to kill (san + zatR + TA)

Revered dame, I had been sent by that brother of mine to kill thee with all thy children.

01142007

क्रूरबुद्धेर् अहं तस्य वचनाद् आगता iha en fr

क्रूर-बुद्धेर् अहं तस्य वचनाद् आगता: iha en fr

krUra- = cruel, bestial, ferocious

krUra-buddheH = intelligence, common sense, wisdom, understanding, power of reasoning

क्रूर-बुद्धेर् अहम् = (हस् सु) I, I अम्

krUra-buddher ahaM tasya = his, its

क्रूर-बुद्धेर् अहं तस्य वचनात् = word

क्रूर-बुद्धेर् अहं तस्य वचनाद् आगता = came (pp.)

क्रूर-बुद्धेर् अहं तस्य वचनाद् आगता: iha = here; in this world

But on arriving here at the command of that cruel brother of mine,

अद्राक्षं हेमवर्णाभं तव पुत्रं mahaujasam en fr

अद्राक्षं हेम-वर्ण्'-आभं तव पुत्रं mah''-.aujasam en fr

अद्राक्षम् = I saw

adrAkSaM hema- = gold

adrAkSaM hema-varNa- = color; race, caste

adrAkSaM hema-varN'-Abham = looking like

अद्राक्षं हेम-वर्ण्'-आभं tava = your

अद्राक्षं हेम-वर्ण्'-आभं tava putram = son

अद्राक्षं हेम-वर्ण्'-आभं तव पुत्रं महा- = big, great (@former)

अद्राक्षं हेम-वर्ण्'-आभं तव पुत्रं mah''-ojasam = vital power, energy (ojas- @n)

I beheld thy mighty son.

01142008

ततो ऽहं सर्वभूतानां भावे विचरता zubhe en fr

ततो ऽहं सर्व-भूतानां भावे विचरता zubhe en fr

tataH = and then; from it; and from there; then; from then on

tato aham = (has su) I, I am

tato 'haM sarva- = all; all of it (when sg.)

ततो ऽहं सर्व-भूतानाम् = creatures; ghosts

ततो ऽहं सर्व-भूतानां भावे = nature, essences, existence, being

ततो ऽहं सर्व-भूतानां भावे विचरता = that moves all over (vi + car + zatR + TA)

ततो ऽहं सर्व-भूतानां भावे विचरता zubhe = o high lady

Then, by the deity of love who pervadeth the nature of every being, O blessed lady,

चोदिता तव पुत्रस्य मन्मथेन वशानुगा en fr

चोदिता तव पुत्रस्य मन्मथेन वश्'-.आनुगा en fr

coditA = urged, incited, impelled

coditA tava = your

coditA tava putrasya = son

coditA tava putrasya manmathena = by the god of love

coditA tava putrasya manmathena vaza- = control

चोदिता तव पुत्रस्य मन्मथेन वश्'-अनुगा = follower (someone that acts acording to the wishes of someone else)

I was brought under the control of thy son,

01142009

ततो वृतो मया भर्ता तव पुत्रो महाबलः en fr

ततो वृतो मया भर्ता तव पुत्रो महा-बलः en fr

tataH = and then; from it; and from there; then; from then on

tato vRtaH = surrounded, enveloped; chosen

tato vRto mayA = by me

ततो वृतो मया भर्ता = husband, boss, master

ततो वृतो मया भर्ता tava = your

ततो वृतो मया भर्ता तव पुत्रः = son

ततो वृतो मया भर्ता तव पुत्रो महा- = big, great (@former)

ततो वृतो मया भर्ता तव पुत्रो महा-बलः = strength; forces, army, troops

and I then (mentally) chose that mighty son of thine as my husband.

अपनेतुं च यतितो न चैव शकितो मया en fr

अपनेतुं च यतितो न चैव शकितो मया en fr

apanetum = to take away from, to remove

apanetuM ca = and

apanetuM ca yatitaH = he was attempted to be (with tumun)

apanetuM ca yatito na = no, not, doesn't

apanetuM ca yatito na caiva = and (ca + eva)

अपनेतुं च यतितो न चैव शकितः = it was able to be (with tumun)

अपनेतुं च यतितो न चैव शकितो मया = by me

I tried my best to convey you hence, but I could not (because of thy son's opposition).

01142010

चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः en fr

चिरायमाणां मां ज्ञात्वा ततः स पुरुष्'-आदकः en fr

cirAyamANAm = that was delaying, tarrying (yak')

चिरायमाणां माम् = (हस् अम्) मे

cirAyamANAM mAM jJAtvA = know and

चिरायमाणां मां ज्ञात्वा ततः = and then; from it; and from there; then; from then on

चिरायमाणां मां ज्ञात्वा ततः sa = that one, he, it (only used before consonant); with (when @former)

चिरायमाणां मां ज्ञात्वा ततः स पुरुष- = मन्

चिरायमाणां मां ज्ञात्वा ततः स पुरुष्'-आदकः = eater

Then the cannibal, seeing my delay,

स्वयम् एवागतो हन्तुम् इमान् सर्वांस् तवात्मजान् en fr

svayam ev' Agato hantum इमान् सर्वांस् तव्' आत्मजान् en fr

svayam = by (him)self, in person, on (his) own

svayam eva = only; indeed; (@ignore)

svayam ev' AgataH = came; (that has) come

svayam ev' Agato hantum = to kill

स्वयम् एव्' आगतो हन्तुम् इमान् = थेसे (m.)

svayam ev' Agato hantum imAn sarvAn = all

svayam ev' Agato hantum imAn sarvAMs tava = your

svayam ev' Agato hantum इमान् सर्वांस् तव्' आत्मजान् = sons

came hither to kill all these thy children.

01142011

स तेन मम कान्तेन तव पुत्रेण धीमता en fr

स तेन मम कान्तेन तव पुत्रेण धीमता en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tena = by him, by it; that's why

sa tena mama = my, mine, of me, to me, I have

स तेन मम कान्तेन = beloved

स तेन मम कान्तेन tava = your

स तेन मम कान्तेन तव पुत्रेण = son

स तेन मम कान्तेन तव पुत्रेण धीमता = smart

But by that mighty and intelligent son of thine--my beloved,

बलाद् इतो विनिष्पिष्य व्यपकृष्टो महात्मना en fr

बलाद् इतो विनिष्पिष्य व्यपकृष्टो महात्मना en fr

balAt = by force; strength; forces, army, troops

balAd itaH = from here

balAd ito viniSpiSya = crush and, smash and

बलाद् इतो विनिष्पिष्य व्यपकृष्टः = drawn aside, drawn off, dragged away, removed

बलाद् इतो विनिष्पिष्य व्यपकृष्टो महात्मना = noble, magnanimous (having a great or noble nature)

he hath been dragged hence with force.

01142012

vikarSantau mahAvegau garjamAnau parasparam en fr

विकर्षन्तौ महा-वेगौ गर्जमानौ parasparam en fr

vikarSantau = destroying (kRS + zatR)

vikarSantau mahA- = big, great (@former)

vikarSantau mahA-vegau = speed

विकर्षन्तौ महा-वेगौ गर्जमानौ = growling, rumbling

विकर्षन्तौ महा-वेगौ गर्जमानौ parasparam = one another

पश्यध्वं युधि विक्रान्ताव् एतौ तौ नरराक्षसौ en fr

पश्यध्वं युधि विक्रान्ताव् एतौ तौ नर-राक्षसौ en fr

pazyadhvam = look!

पश्यध्वं युधि = fight (युध्-)

pazyadhvaM yudhi vikrAntau = powerful, mighty

पश्यध्वं युधि विक्रान्ताव् एतौ = थेसे two

pazyadhvaM yudhi vikrAntAv etau tau = those two, they two

पश्यध्वं युधि विक्रान्ताव् एतौ तौ नर- = मन्

पश्यध्वं युधि विक्रान्ताव् एतौ तौ नर-राक्षसौ = demon

Behold y'all now that couple--man and Rakshasa--both endued with great strength and prowess, engaged in combat, grinding each other and filling the whole region with their shouts.'

01142013

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana continued,

तस्याः श्रुत्वैव वचनम् उत्पपात युधिष्ठिरः en fr

तस्याः श्रुत्व्'' .ऐव वचनम् उत्पपात युधिष्ठिरः en fr

तस्याः = हेर्

tasyAH zrutvA = heard and

tasyAH zrutv'' eva = only; indeed; (@ignore)

tasyAH zrutv'' .aiva vacanam = speech, words

तस्याः श्रुत्व्'' .ऐव वचनम् उत्पपात = jumped up

तस्याः श्रुत्व्'' .ऐव वचनम् उत्पपात युधिष्ठिरः = pn (of a king)

'Hearing those words of hers, yudhiSThira suddenly rose up

arjuno nakulaz caiva sahadevaz ca vIryavAn en fr

arjuno nakulaz caiva sahadevaz ca vIryavAn en fr

arjunaH = pn (of a kind of tree, of a pANDava prince)

arjuno nakulaH = pn (fourth pANdava prince, first son of mAdrI)

arjuno nakulaz caiva = and (ca + eva)

अर्जुनो नकुलश् चैव सहदेवः = pn

arjuno nakulaz caiva sahadevaz ca = and

arjuno nakulaz caiva sahadevaz ca vIryavAn = courageous, mighty, valiant

and Arjuna also and Nakula and Sahadeva of great energy

01142014

तौ ते ददृशुर् आसक्तौ विकर्षन्तौ parasparam en fr

तौ ते ददृशुर् आसक्तौ विकर्षन्तौ parasparam en fr

tau = those two, they two

tau te = they; your (enclitic); to you (enclitic)

tau te dadRzuH = they saw

tau te dadRzur Asaktau = fastened to, attached to

तौ ते ददृशुर् आसक्तौ विकर्षन्तौ = destroying (kRS + zatR)

तौ ते ददृशुर् आसक्तौ विकर्षन्तौ parasparam = one another

and they beheld Bhima and the Rakshasa already engaged in fight, eager to overcome each other

काङ्क्षमाणौ जयं चैव सिंहाव् इव रणोत्कटौ en fr

काङ्क्षमाणौ जयं चैव सिंहाव् इव रण्'-.ओत्कटौ en fr

काङ्क्षमाणौ = wanting

kAGkSamANau jayam = victory

kAGkSamANau jayaM caiva = and (ca + eva)

काङ्क्षमाणौ जयं चैव सिंहौ = lion

काङ्क्षमाणौ जयं चैव सिंहाव् इव = लिके (@enclitic)

काङ्क्षमाणौ जयं चैव सिंहाव् इव रण- = battle, battlefield, war

काङ्क्षमाणौ जयं चैव सिंहाव् इव रण्'-उत्कटौ = drunk, mad, furious

and dragging each other with great force, like two lions endued with great might.

01142015

ताव् अन्योन्यं समाश्लिष्य विकर्षन्तौ parasparam en fr

ताव् अन्योन्यं समाश्लिष्य विकर्षन्तौ parasparam en fr

tau = those two, they two

tAv anyonyam = one another

tAv anyonyaM samAzliSya = embracing, grasping with the arms

ताव् अन्योन्यं समाश्लिष्य विकर्षन्तौ = destroying (kRS + zatR)

ताव् अन्योन्यं समाश्लिष्य विकर्षन्तौ parasparam = one another

दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः en fr

दाव्'-.आग्नि-धूम-सदृशं चक्रतुः पार्थिवं रजः en fr

dAva- = forest fire; a forest on fire

dAv'-agni- = fire

दाव्'-.आग्नि-धूम- = स्मोके

दाव्'-.आग्नि-धूम-सदृशम् = alike, such a

दाव्'-.आग्नि-धूम-सदृशं चक्रतुः = both did

दाव्'-.आग्नि-धूम-सदृशं चक्रतुः पार्थिवम् = king

दाव्'-.आग्नि-धूम-सदृशं चक्रतुः पार्थिवं रजः = rajas; dust

The dust raised by their feet in consequence of that encounter looked like the smoke of a forest-conflagration.

01142016

vasudhAreNusaMvItau vasudhAdharasaMnibhau en fr

वसुधा-रेणु-संवीतौ वसुधा-धर-संनिभौ en fr

vasudhA- = the earth

vasudhA-reNu- = sand, dust

vasudhA-reNu-saMvItau = covered

वसुधा-रेणु-संवीतौ वसुधा- = the earth

वसुधा-रेणु-संवीतौ वसुधा-dhara- = (@latter) carrier of

वसुधा-रेणु-संवीतौ वसुधा-धर-संनिभौ = resembling (@latter)

विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ en fr

विभ्राजेतां यथा शैलौ नीहारें' .आभिसंवृतौ en fr

vibhrAjetAm = both shine (root bhrAj)

vibhrAjetAM yathA = like, the same way as, according to, so that (correlative of tathA)

vibhrAjetAM yathA zailau = two mountains

विभ्राजेतां यथा शैलौ नीहारेण = with mist

विभ्राजेतां यथा शैलौ नीहारें' अभिसंवृतौ = surrounded

Covered with that dust their huge bodies resembled two tall cliffs enveloped in mist.

01142017

राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य tu en fr

राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य tu en fr

rAkSasena = demon

rAkSasena tathA = in that way; and then; okay, yes, gotcha, roger

rAkSasena tathA bhImam = pn

राक्षसेन तथा भीमं क्लिश्यमानम् = suffering, pained

राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य = saw and

राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य tu = but, (ignore), and

उवाचेदं वचः पार्थः प्रहसञ् zanakair iva en fr

उवाच्' .एदं वचः पार्थः प्रहसञ् zanakair iva en fr

uvAca = said

uvAc' idam = this

uvAc' .edaM vacaH = speech, words (vacas- @n)

उवाच्' .एदं वचः पार्थः = pn (of the three sons of kuntI)

उवाच्' .एदं वचः पार्थः prahasan = smiling

उवाच्' .एदं वचः पार्थः प्रहसञ् शनकैः = gently; slowly

उवाच्' .एदं वचः पार्थः प्रहसञ् zanakair iva = like (@enclitic)

Then Arjuna, beholding Bhima rather oppressed in the fight by the Rakshasa, slowly, said with smiles on his lips,

01142018

भीम मा भैर् महाबाहो न त्वां बुध्यामहे vayam en fr

भीम मा भैर् महाबाहो@ न त्वां बुध्यामहे vayam en fr

bhIma = terrible

bhIma mA = don't (with inj.); me (same as mAm, rare)

bhIma mA bhaiH = (don't) be afraid

भीम मा भैर् महाबाहो = hey strong dude

भीम मा भैर् महाबाहो@ na = no, not, doesn't

भीम मा भैर् महाबाहो@ न त्वाम् = (has am) you, thou

भीम मा भैर् महाबाहो@ न त्वां बुध्यामहे = we didn't notice

भीम मा भैर् महाबाहो@ न त्वां बुध्यामहे वयम् = we

'Fear not, O Bhima of mighty arms!

We (had been asleep and therefore) knew not that thou

समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः en fr

समेतं भीम-रूपेण प्रसुप्ताः श्रम-कर्शिताः en fr

sametam = has come together

sametaM bhIma- = terrible

sametaM bhIma-rUpeNa = (n.) form, shape; good form, beauty

समेतं भीम-रूपेण प्रसुप्ताः = asleep

समेतं भीम-रूपेण प्रसुप्ताः zrama- = exertion, labour, toil, exercise, effort

समेतं भीम-रूपेण प्रसुप्ताः श्रम-कर्शिताः = worn out with fatigue

wast engaged with a terrible Rakshasa and tired in fight.

01142019

साहाय्ये ऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् en fr

साहाय्ये ऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् en fr

sAhAyye = help, succour

साहाय्ये अस्मि = I अम् (हस् मिप्), I, अम्

sAhAyye 'smi sthitaH = waiting, standing, staying, that is at

साहाय्ये ऽस्मि स्थितः पार्थ = pn (of the three sons of kuntI)

साहाय्ये ऽस्मि स्थितः पार्थ योधयिष्यामि = I will fight (him)

साहाय्ये ऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् = demon

Here do I stand to help thee, let me slay the Rakshasa,

नकुलः सहदेवश् च मातरं गोपयिष्यतः en fr

नकुलः सहदेवश् च मातरं गोपयिष्यतः en fr

nakulaH = pn (fourth pANdava prince, first son of mAdrI)

nakulaH sahadevaH = pn

nakulaH sahadevaz ca = and

नकुलः सहदेवश् च मातरम् = mother

नकुलः सहदेवश् च मातरं गोपयिष्यतः = both will protect

and let Nakula and Sahadeva protect our mother.'

01142020

bhIma uvAca en fr

bhIma uvAca en fr

bhImaH = pn

bhIma uvAca = said

उदासीनो निरीक्षस्व न कार्यः संभ्रमस् त्वया en fr

उदासीनो निरीक्षस्व न कार्यः संभ्रमस् त्वया en fr

udAsInaH = a strager, neutral, nonmeddler

udAsIno nirIkSasva = look!

udAsIno nirIkSasva na = no, not, doesn't

उदासीनो निरीक्षस्व न कार्यः = task, (that) has to be done

उदासीनो निरीक्षस्व न कार्यः संभ्रमः = wandering, तुर्मोइल्

उदासीनो निरीक्षस्व न कार्यः संभ्रमस् त्वया = by you

न जात्व् अयं पुनर् जीवेन् मद्बाह्वन्तरम् आगतः en fr

न जात्व् अयं पुनर् जीवेन्@ मद्-बाह्व्-अन्तरम् आगतः en fr

na = no, not, doesn't

na jAtu = some day, once, ever; (api jAtu, jAtu cit) maybe; (na jAtu) never

na jAtv ayam = this (m. su)

na jAtv ayaM punar = again

न जात्व् अयं पुनर् जीवेत् = हेऽद् लिवे

न जात्व् अयं पुनर् जीवेन्@ मत्- = मे (@former)

न जात्व् अयं पुनर् जीवेन्@ मद्-बाहु- = arm

न जात्व् अयं पुनर् जीवेन्@ मद्-बाह्व्-antaram = among, in between, the middle of; the inside of; another one

न जात्व् अयं पुनर् जीवेन्@ मद्-बाह्व्-अन्तरम् आगतः = came; (that has) come

Hearing him, Bhima said, 'Look on this encounter, O brother, like a stranger. Fear not for the result. Having come within the reach of my arms, he shall not escape with life.'

01142021

arjuna uvAca en fr

arjuna uvAca en fr

arjunaH = pn (of a kind of tree, of a pANDava prince)

arjuna uvAca = said

किम् अनेन चिरं भीम जीवता पापरक्षसा en fr

किम् अनेन चिरं भीम जीवता पाप-रक्षसा en fr

kim = what?, which one?; why? ; (shows that question starts)

kim anena = by this, with this

kim anena ciram = for a long time

किम् अनेन चिरं भीम = terrible

किम् अनेन चिरं भीम जीवता = अलिवे (a शतृ)

किम् अनेन चिरं भीम जीवता पाप- = evil; bad guy

किम् अनेन चिरं भीम जीवता पाप-रक्षसा = demon

Then Arjuna said, 'What need, O Bhima, for keeping the Rakshasa alive so long?

गन्तव्यं न चिरं स्थातुम् इह शक्यम् अरिंदम en fr

गन्तव्यं न चिरं स्थातुम् इह शक्यम् अरिंदम en fr

gantavyam = going should happen; has to be gone to

gantavyaM na = no, not, doesn't

gantavyaM na ciram = for a long time

गन्तव्यं न चिरं स्थातुम् = to turn towards (with @seventh)

गन्तव्यं न चिरं स्थातुम् iha = here; in this world

गन्तव्यं न चिरं स्थातुम् iha zakyam = can be done

गन्तव्यं न चिरं स्थातुम् इह शक्यम् अरिंदम = foe-conquering, victorious

O oppressor of enemies, we are to go hence, and cannot stay here longer.

01142022

पुरा संरज्यते प्राची पुरा संध्या pravartate en fr

पुरा संरज्यते प्राची पुरा संध्या pravartate en fr

purA = anciently

purA saMrajyate = is reddening

purA saMrajyate prAcI = the eastern sky (prAcI dik)

पुरा संरज्यते प्राची पुरा = anciently

पुरा संरज्यते प्राची पुरा संध्या = dawn or dusk

पुरा संरज्यते प्राची पुरा संध्या pravartate = rolls, goes onward (as a carriage's wheel)

The east is reddening, the morning twilight is about to set in.

रौद्रे मुहूर्ते रक्षांसि प्रबलानि bhavanti ca en fr

रौद्रे मुहूर्ते रक्षांसि प्रबलानि bhavanti ca en fr

raudre = terrible; related to ziva

raudre muhUrte = a while, an hour

raudre muhUrte rakSAMsi = demons

रौद्रे मुहूर्ते रक्षांसि प्रबलानि = strong

रौद्रे मुहूर्ते रक्षांसि प्रबलानि bhavanti = they are; there are; they become

रौद्रे मुहूर्ते रक्षांसि प्रबलानि bhavanti ca = and

The Rakshasa became stronger by break of day,

01142023

त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् en fr

त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् en fr

tvarasva = hurry!

tvarasva bhIma = terrible

tvarasva bhIma mA = don't (with inj.); me (same as mAm, rare)

त्वरस्व भीम मा क्रीड = play!

त्वरस्व भीम मा क्रीड जहि = defeat!, conquer!

त्वरस्व भीम मा क्रीड जहि रक्षः = demon (n.)

त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् = terryfying, frightful, horrible

therefore, hasten, O Bhima! Play not (with thy victim), but slay the terrible Rakshasa soon.

पुरा विकुरुते मायां भुजयोः सारम् arpaya en fr

पुरा विकुरुते मायां भुजयोः सारम् arpaya en fr

purA = anciently

purA vikurute = they change form, they transform

purA vikurute mAyAm = magic, illusion

पुरा विकुरुते मायां भुजयोः = two arms

पुरा विकुरुते मायां भुजयोः सारम् = juice, essence, soup, main point

पुरा विकुरुते मायां भुजयोः सारम् arpaya = put in!

During the two twilights Rakshasas always put forth their powers of deception. Use all the strength of thy arms.

01142024

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

अर्जुनेनैवम् उक्तस् तु भीमो भीमस्य रक्षसः en fr

arjunen' .aivam uktas tu bhImo bhImasya rakSasaH en fr

arjunena = pn (of a kind of tree, of a pANDava prince)

arjunen' evam = thus, this way

arjunen' .aivam uktaH = told, said, addressed

arjunen' .aivam uktas tu = but, (ignore), and

arjunen' .aivam uktas tu bhImaH = pn

arjunen' .aivam uktas tu bhImo bhImasya = pn

arjunen' .aivam uktas tu bhImo bhImasya rakSasaH = of demon

उत्क्षिप्याभ्रामयद् देहं तूर्णं गुणशताधिकम् en fr

उत्क्षिप्य्' .आभ्रामयद् देहं तूर्णं गुण-zat'-.Adhikam en fr

utkSipya = threw upwards and; lifted and

utkSipy' abhrAmayat = made it wander, shook it, whirled it

utkSipy' .AbhrAmayad deham = body

उत्क्षिप्य्' .आभ्रामयद् देहं तूर्णम् = quickly

उत्क्षिप्य्' .आभ्रामयद् देहं तूर्णं गुण- = quality, virtue

उत्क्षिप्य्' .आभ्रामयद् देहं तूर्णं गुण-zata- = hundred

उत्क्षिप्य्' .आभ्रामयद् देहं तूर्णं गुण-zat'-adhikam = additional one

"Vaisampayana continued, 'At this speech of Arjuna, Bhima blazing up with anger, summoned the might that Vayu (his father) puts forth at the time of the universal dissolution. And filled with rage, he quickly raised high in the air the Rakshasa's body, blue as the clouds of heaven, and whirled it a hundred times.

01142025

bhIma uvAca en fr

bhIma uvAca en fr

bhImaH = pn

bhIma uvAca = said

Then addressing the cannibal, Bhima said,

वृथामांसैर् वृथा पुष्टो वृथा वृद्धो वृथामतिः en fr

वृथामांसैर् वृथा पुष्टो वृथा वृद्धो वृथा-मतिः en fr

vRthAmAMsaiH = with useless meats (meats not offered to the devas or pitris)

vRthAmAMsair vRthA = in vain

vRthAmAMsair vRthA puSTaH = has been fed, nourished

वृथामांसैर् वृथा पुष्टो वृथा = in vain

वृथामांसैर् वृथा पुष्टो वृथा वृद्धः = elder

वृथामांसैर् वृथा पुष्टो वृथा वृद्धो वृथा- = in vain

वृथामांसैर् वृथा पुष्टो वृथा वृद्धो वृथा-मतिः = thought, opinion, intention

'O Rakshasa, thy intelligence was given thee in vain, and in vain hast thou grown and thriven on unsanctified flesh.

वृथामरणम् अर्हस् त्वं वृथाद्य न भविष्यसि en fr

वृथा-मरणम् अर्हस् त्वं वृथा 'द्य न भविष्यसि en fr

vRthA- = in vain

vRthA-maraNam = death

vRthA-maraNam arhaH = deserving, worthy, that should

vRthA-maraNam arhas tvam = you (has su); -ness, -hood, -ship (affix)

वृथा-मरणम् अर्हस् त्वं वृथा = in vain

वृथा-मरणम् अर्हस् त्वं वृथा adya = today; now

वृथा-मरणम् अर्हस् त्वं वृथा 'dya na = no, not, doesn't

वृथा-मरणम् अर्हस् त्वं वृथा 'द्य न भविष्यसि = you will be

Thou deservest, therefore, an unholy death and I shall reduce thee today to nothing.

I shall make this forest blessed today, like one without prickly plants. And, O Rakshasa, thou shalt no longer slay human beings for thy food.'

01142026

arjuna uvAca en fr

arjuna uvAca en fr

arjunaH = pn (of a kind of tree, of a pANDava prince)

arjuna uvAca = said

अथ वा मन्यसे भारं त्वम् इमं राक्षसं yudhi en fr

अथ वा मन्यसे भारं त्वम् इमं राक्षसं yudhi en fr

atha = then, and then

atha vA = or; maybe

atha vA manyase = you think

अथ वा मन्यसे भारम् = load, burden

अथ वा मन्यसे भारं tvam = you (has su); -ness, -hood, -ship (affix)

अथ वा मन्यसे भारं tvam imam = this (m.)

अथ वा मन्यसे भारं त्वम् इमं राक्षसम् = demon

अथ वा मन्यसे भारं त्वम् इमं राक्षसं युधि = fight (युध्-)

Arjuna at this juncture, said, 'O Bhima, if thou thinkest it a hard task for thee to overcome this Rakshasa in combat,

करोमि तव साहाय्यं शीघ्रम् एव निहन्यताम् en fr

करोमि तव साहाय्यं शीघ्रम् एव निहन्यताम् en fr

karomi = i do

karomi tava = your

karomi tava sAhAyyam = help

करोमि तव साहाय्यं शीघ्रम् = quickly

करोमि तव साहाय्यं शीघ्रम् eva = only; indeed; (@ignore)

करोमि तव साहाय्यं शीघ्रम् एव निहन्यताम् = he has to be killed

let me render thee help, else, slay him thyself without loss of time.

01142027

अथ वाप्य् अहम् एवैनं हनिष्यामि वृकोदर en fr

atha vA 'py aham ev' .ainaM haniSyAmi vRkodara en fr

atha = then, and then

atha vA = or; maybe

atha vA api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

atha vA 'py aham = (has su) I, I am

atha vA 'py aham eva = only; indeed; (@ignore)

atha vA 'py aham ev' enam = this one, him, it

atha vA 'py aham ev' .ainaM haniSyAmi = I will kill

atha vA 'py aham ev' .ainaM haniSyAmi vRkodara = pn (of bhImasena)

Or, O Vrikodara, let me alone slay the Rakshasa.

कृतकर्मा परिश्रान्तः साधु तावद् उपारम en fr

कृत-कर्मा परिश्रान्तः साधु तावद् उपारम en fr

कृत- = दोने, मदे

kRta-karmA = deed, work, task (@cyan, from karman-)

kRta-karmA parizrAntaH = tired all over

कृत-कर्मा परिश्रान्तः साधु = well; good (person); sage; bravo!

कृत-कर्मा परिश्रान्तः साधु तावत् = for that long; so much; therefore

कृत-कर्मा परिश्रान्तः साधु तावद् उपारम = stop!

Thou art tired, and hast almost finished the affair. Well dost thou deserve rest.'

01142028

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana continued,

तस्य तद् वचनं श्रुत्वा भीमसेनो ऽत्यमर्षणः en fr

तस्य तद् वचनं श्रुत्वा भीमसेनो ऽत्य्-अमर्षणः en fr

tasya = his, its

tasya tat = that, he, them, she, it; and then, so, therefore

tasya tad vacanam = speech, words

तस्य तद् वचनं श्रुत्वा = heard and

तस्य तद् वचनं श्रुत्वा भीमसेनः = pn

तस्य तद् वचनं श्रुत्वा भीमसेनो ati- = too much; very

तस्य तद् वचनं श्रुत्वा भीमसेनो ऽत्य्-अमर्षणः = indignation, impatience, intolerance, anger; passion

'Hearing these words of Arjuna, Bhima was fired with rage

निष्पिष्यैनं बलाद् भूमौ पशुमारम् अमारयत् en fr

निष्पिष्य्' .ऐनं बलाद् भूमौ पशु-मारम् अमारयत् en fr

niSpiSya = pound and, crush and, smash and

niSpiSy' enam = this one, him, it

niSpiSy' .ainaM balAt = by force; strength; forces, army, troops

निष्पिष्य्' .ऐनं बलाद् भूमौ = earth, ground, land

निष्पिष्य्' .ऐनं बलाद् भूमौ pazu- = cattle, kine, animal

निष्पिष्य्' .ऐनं बलाद् भूमौ पशु-मारम् = death (Namul ?)

निष्पिष्य्' .ऐनं बलाद् भूमौ पशु-मारम् अमारयत् = killed

and dashing the Rakshasa on the ground with all his might slew him as if he were an animal.

01142029

स मार्यमाणो भीमेन ननाद विपुलं svanam en fr

स मार्यमाणो भीमेन ननाद विपुलं svanam en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa mAryamANaH = while being killed

sa mAryamANo bhImena = pn

स मार्यमाणो भीमेन ननाद = roared

स मार्यमाणो भीमेन ननाद विपुलम् = हुगे

स मार्यमाणो भीमेन ननाद विपुलं svanam = sound

The Rakshasa, while dying, sent forth a terrible yell

पूरयंस् तद् वनं सर्वं जलार्द्र इव दुन्दुभिः en fr

पूरयंस् तद् वनं सर्वं जलार्द्र इव दुन्दुभिः en fr

pUrayan = filling

pUrayaMs tat = that, he, them, she, it; and then, so, therefore

pUrayaMs tad vanam = forest, jungle; park, garden

pUrayaMs tad vanaM sarvam = whole, entire, all

पूरयंस् तद् वनं सर्वं जलार्द्रः = wettened

पूरयंस् तद् वनं सर्वं जलार्द्र इव = लिके (@enclitic)

पूरयंस् तद् वनं सर्वं जलार्द्र इव दुन्दुभिः = द्रुम्

that filled the whole forest, and was deep as the sound of a wet drum.

https://en.wikipedia.org/wiki/Friction_drum

01142030

भुजाभ्यां योक्त्रयित्वा तं बलवान् पाण्डुनन्दनः en fr

भुजाभ्यां योक्त्रयित्वा तं बलवान् पाण्डु-नन्दनः en fr

bhujAbhyAm = arm

bhujAbhyAM yoktrayitvA = wound round and, tied and

bhujAbhyAM yoktrayitvA tam = him; it; that

भुजाभ्यां योक्त्रयित्वा तं बलवान् = strong

भुजाभ्यां योक्त्रयित्वा तं बलवान् पाण्डु- = pn

भुजाभ्यां योक्त्रयित्वा तं बलवान् पाण्डु-नन्दनः = son

Then the mighty Bhima, holding the body with his hands,

मध्ये भङ्क्त्वा स बलवान् हर्षयामास पाण्डवान् en fr

मध्ये भङ्क्त्वा स बलवान् हर्षयामास पाण्डवान् en fr

madhye = in the middle

madhye bhaGktvA = broke and

madhye bhaGktvA sa = that one, he, it (only used before consonant); with (when @former)

मध्ये भङ्क्त्वा स बलवान् = strong

मध्ये भङ्क्त्वा स बलवान् हर्षयामास = made (them) glad

मध्ये भङ्क्त्वा स बलवान् हर्षयामास पाण्डवान् = pn

bent it double, and breaking it in the middle, greatly gratified his brothers.

01142031

हिडिम्बं निहतं दृष्ट्वा संहृष्टास् ते तरस्विनः en fr

हिडिम्बं निहतं दृष्ट्वा संहृष्टास् ते तरस्विनः en fr

hiDimbam = pn

hiDimbaM nihatam = killed

hiDimbaM nihataM dRSTvA = saw and

हिडिम्बं निहतं दृष्ट्वा संहृष्टाः = happy, glad

हिडिम्बं निहतं दृष्ट्वा संहृष्टास् te = they; your (enclitic); to you (enclitic)

हिडिम्बं निहतं दृष्ट्वा संहृष्टास् ते तरस्विनः = energetic, bold, violent, quick

Beholding hiDimba slain, they became exceedingly glad

अपूजयन् नरव्याघ्रं भीमसेनम् अरिंदमम् en fr

अपूजयन् नर-व्याघ्रं भीमसेनम् अरिंदमम् en fr

apUjayan = they praised

अपूजयन् नर- = मन्

अपूजयन् नर-व्याघ्रम् = तिगेर्

अपूजयन् नर-व्याघ्रं भीमसेनम् = pn

अपूजयन् नर-व्याघ्रं भीमसेनम् अरिंदमम् = foe-conquering, victorious

and lost no time in offering their congratulations to Bhima, that chastiser of all foes.

01142032

अभिपूज्य महात्मानं भीमं भीमपराक्रमम् en fr

अभिपूज्य महात्मानं भीमं भीम-पराक्रमम् en fr

abhipUjya = revered and, honoured and

abhipUjya mahAtmAnam = noble, magnanimous (having a great or noble nature)

abhipUjya mahAtmAnaM bhImam = pn

अभिपूज्य महात्मानं भीमं भीम- = terrible

अभिपूज्य महात्मानं भीमं भीम-पराक्रमम् = might, courage

Then Arjuna worshipping the illustrious Bhima of terrible prowess,

पुनर् एवार्जुनो वाक्यम् उवाचेदं वृकोदरम् en fr

पुनर् एव्' .आर्जुनो वाक्यम् उवाच्' .एदं वृकोदरम् en fr

punar = again

punar eva = only; indeed; (@ignore)

punar ev' arjunaH = pn (of a kind of tree, of a pANDava prince)

punar ev' .Arjuno vAkyam = words, speech

पुनर् एव्' .आर्जुनो वाक्यम् उवाच = said

पुनर् एव्' .आर्जुनो वाक्यम् उवाच्' idam = this

पुनर् एव्' .आर्जुनो वाक्यम् उवाच्' .एदं वृकोदरम् = pn (of bhImasena)

addressed him again and said,

01142033

न दूरे नगरं मन्ये वनाद् अस्माद् अहं prabho en fr

न दूरे नगरं मन्ये वनाद् अस्माद् अहं prabho en fr

na = no, not, doesn't

na dUre = far away

न दूरे नगरम् = चित्य्

na dUre nagaraM manye = I think

न दूरे नगरं मन्ये वनात् = forest

न दूरे नगरं मन्ये वनाद् अस्मात् = from this, because of this (idam-)

न दूरे नगरं मन्ये वनाद् अस्माद् अहम् = (हस् सु) I, I अम्

न दूरे नगरं मन्ये वनाद् अस्माद् अहं prabho = hey master

'Revered senior, I think there is a town not far off from this forest,

शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः en fr

शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः en fr

शीघ्रम् = quickly

शीघ्रं गच्छाम = let's गो

zIghraM gacchAma bhadram = blessings (with te to you)

zIghraM gacchAma bhadraM te = they; your (enclitic); to you (enclitic)

zIghraM gacchAma bhadraM te na = no, not, doesn't

शीघ्रं गच्छाम भद्रं ते न नः = us, to us

शीघ्रं गच्छाम भद्रं ते न नो विद्यात् = let him know, be it known

शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः = pn (of duryodhana, k)

blest be thou, let us go hence soon, so that duryodhana may not trace us.'

01142034

ततः सर्वे तथेत्य् उक्त्वा सह मात्रा परंतपाः en fr

ततः सर्वे तथ्'' .एत्य् उक्त्वा सह मात्रा परंतपाः en fr

tataH = and then; from it; and from there; then; from then on

tataH sarve = all

tataH sarve tathA = in that way; and then; okay, yes, gotcha, roger

tataH sarve tath'' iti = (close quote); saying, thinking

ततः सर्वे तथ्'' .एत्य् उक्त्वा = said and

ततः सर्वे तथ्'' .एत्य् उक्त्वा saha = with (usually with @third, or @former)

ततः सर्वे तथ्'' .एत्य् उक्त्वा सह मात्रा = only; measure; mother; matter, Nature

ततः सर्वे तथ्'' .एत्य् उक्त्वा सह मात्रा परंतपाः = enemy-tormentors

"Then all those mighty car-warriors, those tigers among men, saying, 'So be it,' proceeded along with their mother,

प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी en fr

प्रययुः पुरुष-व्याघ्रा$ हिडिम्बा चैव राक्षसी en fr

prayayuH = they set out

प्रययुः पुरुष- = मन्

प्रययुः पुरुष-व्याघ्राः = तिगेर्स्

प्रययुः पुरुष-व्याघ्रा$ हिडिम्बा = pn

प्रययुः पुरुष-व्याघ्रा$ हिडिम्बा caiva = and (ca + eva)

प्रययुः पुरुष-व्याघ्रा$ हिडिम्बा चैव राक्षसी = demoness

followed by hiDimbA, the Rakshasa woman.'"

index of webgloss files