Manual!

manu version

03056 webgloss

03056001

bRhadazva uvAca en fr

bRhadazva uvAca en fr

bRhadazvaH = pn (of a sage)

bRhadazva uvAca = said

"bRhadazva said,

एवं स समयं कृत्वा द्वापरेण कलिः saha en fr

एवं स समयं कृत्वा द्वापरेण कलिः saha en fr

evam = thus, this way

evaM sa = that one, he, it (only used before consonant); with (when @former)

evaM sa samayam = agreement, covenant, pact

एवं स समयं कृत्वा = did and

एवं स समयं कृत्वा द्वापरेण = pn (of the third age of the world)

एवं स समयं कृत्वा द्वापरेण कलिः = pn (god of the kali age and of gambling); bad turn of luck

एवं स समयं कृत्वा द्वापरेण कलिः saha = with (usually with @third, or @former)

'Having made this compact with Dwapara, kali

आजगाम ततस् तत्र यत्र राजा स नैषधः en fr

आजगाम ततस् तत्र यत्र राजा स नैषधः en fr

आजगाम = चमे

AjagAma tataH = and then; from it; and from there; then; from then on

AjagAma tatas tatra = there, in that, on it, about that subject

AjagAma tatas tatra yatra = wherever, the one in whom, the one in which, the place in which

आजगाम ततस् तत्र यत्र राजा = king

आजगाम ततस् तत्र यत्र राजा sa = that one, he, it (only used before consonant); with (when @former)

आजगाम ततस् तत्र यत्र राजा स नैषधः = pn

came to the place where the king of the Nishadhas was.

03056002

स नित्यम् अन्तरप्रेक्षी निषधेष्व् avasac ciram en fr

स नित्यम् अन्तर-प्रेक्षी निषधेष्व् avasac ciram en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa nityam = always, constantly; permanent, constant

sa nityam antara- = a change, a difference; a new one, a different one

स नित्यम् अन्तर-प्रेक्षी = looker for, that looks for

स नित्यम् अन्तर-प्रेक्षी निषधेषु = in (the country of) the niSadhas

स नित्यम् अन्तर-प्रेक्षी निषधेष्व् avasat = lived (in a place)

स नित्यम् अन्तर-प्रेक्षी निषधेष्व् avasac ciram = for a long time

And always watching for a hole, he continued to dwell in the country of the Nishadhas for a long time.

athAsya dvAdaze varSe dadarza kalir antaram en fr

ath' .Asya dvAdaze varSe dadarza kalir antaram en fr

atha = then, and then

ath' asya = this one's, to this, of this

ath' .Asya dvAdaze = twelfth

अथ्' .आस्य द्वादशे वर्षे = year

ath' .Asya द्वादशे वर्षे ददर्श = saw

अथ्' .आस्य द्वादशे वर्षे ददर्श कलिः = pn (god of the kali age and of gambling); bad turn of luck

ath' .Asya dvAdaze varSe dadarza kalir antaram = among, in between, the middle of; the inside of; another one

And it was in the twelfth year that kali saw a hole.

03056003

कृत्वा मूत्रम् उपस्पृश्य संध्याम् आस्ते स्म नैषधः en fr

कृत्वा मूत्रम् उपस्पृश्य संध्याम् आस्ते स्म नैषधः en fr

kRtvA = did and

कृत्वा मूत्रम् = उरिने

kRtvA mUtram upaspRzya = touched and

कृत्वा मूत्रम् उपस्पृश्य संध्याम् = goddess of dawn and dusk

कृत्वा मूत्रम् उपस्पृश्य संध्याम् Aste = sits

कृत्वा मूत्रम् उपस्पृश्य संध्याम् Aste sma = (turns present into past)

कृत्वा मूत्रम् उपस्पृश्य संध्याम् आस्ते स्म नैषधः = pn

For one day after answering the call of nature, Naishadha touching water said his twilight prayers,

अकृत्वा पादयोः शौचं तत्रैनं kalir Avizat en fr

अकृत्वा पादयोः शौचं तत्र्' .ऐनं kalir Avizat en fr

akRtvA = without doing

अकृत्वा पादयोः = foot

akRtvA pAdayoH zaucam = cleanliness

akRtvA pAdayoH zaucaM tatra = there, in that, on it, about that subject

akRtvA pAdayoH zaucaM tatr' enam = this one, him, it

अकृत्वा पादयोः शौचं तत्र्' .ऐनं कलिः = pn (god of the kali age and of gambling); bad turn of luck

अकृत्वा पादयोः शौचं तत्र्' .ऐनं kalir Avizat = went in

without having previously washed his feet. And it was through this (omission) that kali entered his person.

03056004

स समाविश्य तु नलं समीपं पुष्करस्य ha en fr

स समाविश्य तु नलं समीपं पुष्करस्य ha en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa samAvizya = enter and

sa samAvizya tu = but, (ignore), and

sa samAvizya tu nalam = pn (of a king)

स समाविश्य तु नलं समीपम् = near

स समाविश्य तु नलं समीपं पुष्करस्य = pn

स समाविश्य तु नलं समीपं पुष्करस्य ह = (@ignore)

And having possessed nala, he appeared before Pushkara,

गत्वा पुष्करम् आहेदम् एहि दीव्य nalena vai en fr

गत्वा पुष्करम् आः' .एदम् एहि दीव्य nalena vai en fr

gatvA = went and

gatvA puSkaram = pn (of the brother of nala)

gatvA puSkaram Aha = says; said

gatvA puSkaram Ah' idam = this

gatvA puSkaram Ah' .edam ehi = come!

गत्वा पुष्करम् आः' .एदम् एहि दीव्य nalena = pn (of a king)

गत्वा पुष्करम् आः' .एदम् एहि दीव्य नलेन वै = (@ignore)

and addressed him, saying, 'Come and play at dice with nala.

03056005

अक्षद्यूते नलं जेता भवान् हि सहितो मया en fr

अक्ष-द्यूते नलं जेता भवान् हि सहितो मया en fr

akSa- = dice; eye

akSa-dyUte = game of dice, gamble

akSa-dyUte nalam = pn (of a king)

अक्ष-द्यूते नलं जेता = he will win, he will defeat

अक्ष-द्यूते नलं जेता भवान् = your honor, you

अक्ष-द्यूते नलं जेता भवान् hi = because; (@ignore)

अक्ष-द्यूते नलं जेता भवान् हि सहितः = together

अक्ष-द्यूते नलं जेता भवान् हि सहितो मया = by me

Through my assistance thou wilt surely win at the play.

निषधान् प्रतिपद्यस्व जित्वा राजन् नलं नृपम् en fr

निषधान् प्रतिपद्यस्व जित्वा राजन् नलं नृपम् en fr

niSadhAn = the (country of the) niSadhas

niSadhAn pratipadyasva = learn! (from me)

niSadhAn pratipadyasva jitvA = wins and

निषधान् प्रतिपद्यस्व जित्वा राजन् = hey king

निषधान् प्रतिपद्यस्व जित्वा राजन् nalam = pn (of a king)

निषधान् प्रतिपद्यस्व जित्वा राजन् नलं नृपम् = king

And defeating king nala and acquiring his kingdom, do thou rule the Nishadhas.'

03056006

एवम् उक्तस् तु कलिना पुष्करो नलम् अभ्ययात् en fr

एवम् उक्तस् तु कलिना पुष्करो नलम् अभ्ययात् en fr

evam = thus, this way

evam uktaH = told, said, addressed

evam uktas tu = but, (ignore), and

एवम् उक्तस् तु कलिना = pn (god of the kali age and of gambling)

एवम् उक्तस् तु कलिना पुष्करः = pn (of the brother of nala)

एवम् उक्तस् तु कलिना पुष्करो nalam = pn (of a king)

एवम् उक्तस् तु कलिना पुष्करो नलम् अभ्ययात् = went near (root yA)

Thus exhorted by kali, Pushkara went to nala.

kaliz caiva वृषो भूत्वा गवां पुष्करम् अभ्ययात् en fr

kaliz c' .aiva वृषो भूत्वा गवां पुष्करम् अभ्ययात् en fr

kaliH = pn (god of the kali age and of gambling); bad turn of luck

kaliz ca = and

kaliz c' eva = only; indeed; (@ignore)

kaliz c' .aiva vRSaH = rain

kaliz c' .aiva vRSo bhUtvA = became and

kaliz c' .aiva vRSo bhUtvA gavAm = of cows

kaliz c' .aiva वृषो भूत्वा गवां पुष्करम् = pn (of the brother of nala)

kaliz c' .aiva वृषो भूत्वा गवां पुष्करम् अभ्ययात् = went near (root yA)

And Dwapara also approached Pushkara, becoming the principal die called Vrisha.

03056007

आसाद्य तु नलं वीरं पुष्करः परवीरहा en fr

आसाद्य तु नलं वीरं पुष्करः परवीरहा en fr

AsAdya = go and ; overtake and

AsAdya tu = but, (ignore), and

AsAdya tu nalam = pn (of a king)

आसाद्य तु नलं वीरम् = hero, valiant, courageous

आसाद्य तु नलं वीरं पुष्करः = pn (of the brother of nala)

आसाद्य तु नलं वीरं पुष्करः परवीरहा = killer of enemy heroes

And appearing before the warlike nala, that slayer of hostile heroes, Pushkara,

दीव्यावेत्य् अब्रवीद् भ्राता वृषेणेति मुहुर् मुहुः en fr

dIvyAv' .ety abravId भ्राता वृषें' .एति मुहुर् मुहुः en fr

dIvyAva = let's play (dice)

dIvyAv' iti = (close quote); saying, thinking

dIvyAv' .ety abravIt = said

dIvyAv' .ety abravId bhrAtA = brother

dIvyAv' .ety abravId bhrAtA vRSeN' iti = (close quote); saying, thinking

dIvyAv' .ety abravId भ्राता वृषें' .एति मुहुः = all the time, nonstop

dIvyAv' .ety abravId भ्राता वृषें' .एति मुहुर् मुहुः = all the time, nonstop

repeatedly said, 'Let us play together with dice.'

03056008

न चक्षमे ततो राजा समाह्वानं महामनाः en fr

न चक्षमे ततो राजा समाह्वानं महा-मनाः en fr

na = no, not, doesn't

na cakSame = he forgave, endured, allowed

na cakSame tataH = and then; from it; and from there; then; from then on

न चक्षमे ततो राजा = king

न चक्षमे ततो राजा समाह्वानम् = calling, summoning

न चक्षमे ततो राजा समाह्वानं महा- = big, great (@former)

न चक्षमे ततो राजा समाह्वानं महा-मनाः = mind (@cyan)

Thus challenged in the presence of Damayanti, the lofty-minded king could not long decline it.

vaidarbhyAH prekSamANAyAH paNakAlam amanyata en fr

वैदर्भ्याः प्रेक्षमाणायाः पण-कालम् amanyata en fr

vaidarbhyAH = pn

vaidarbhyAH prekSamANAyAH = (when she was) looking, in front of

vaidarbhyAH prekSamANAyAH paNa- = bet, stake, gambling

वैदर्भ्याः प्रेक्षमाणायाः पण-कालम् = तिमे

वैदर्भ्याः प्रेक्षमाणायाः पण-कालम् amanyata = thought

And he accordingly fixed the time for the play.

03056009

हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् en fr

हिरण्यस्य सुवर्णस्य यान-युग्यस्य वाससाम् en fr

hiraNyasya = gold

hiraNyasya suvarNasya = gold; of good color

hiraNyasya suvarNasya yAna- = chariot, vehicle

हिरण्यस्य सुवर्णस्य यान-युग्यस्य वाससाम् = clothes

आविष्टः कलिना द्यूते जीयते स्म नलस् तदा en fr

आविष्टः कलिना द्यूते जीयते स्म नलस् तदा en fr

AviSTaH = (has been) entered

AviSTaH kalinA = pn (god of the kali age and of gambling)

AviSTaH kalinA dyUte = game of dice, gamble

आविष्टः कलिना द्यूते जीयते = he is defeated, he loses

आविष्टः कलिना द्यूते जीयते sma = (turns present into past)

आविष्टः कलिना द्यूते जीयते स्म नलः = pn (of a king)

आविष्टः कलिना द्यूते जीयते स्म नलस् तदा = then

And possessed by kali, nala began to lose, in the game, his stakes in gold, and silver, and cars with the teams thereof, and robes.

03056010

tam akSamadasaMmattaM suhRdAM na tu kaz cana en fr

तम् अक्ष-मद-संमत्तं सुहृदां na tu kaz cana en fr

tam = him; it; that

tam akSa- = dice; eye

tam akSa-mada- = intoxication, drunkenness, excitement

तम् अक्ष-मद-संमत्तम् = completely mad, drunk, excited

तम् अक्ष-मद-संमत्तं सुहृदाम् = friend

तम् अक्ष-मद-संमत्तं सुहृदां na = no, not, doesn't

तम् अक्ष-मद-संमत्तं सुहृदां na tu = but, (ignore), and

तम् अक्ष-मद-संमत्तं सुहृदां न तु कः = who? which one?

तम् अक्ष-मद-संमत्तं सुहृदां na tu kaz cana = any-, some- (turns who into someone etc.)

And maddened at dice, no one amongst his friends

निवारणे ऽभवच् छक्तो दीव्यमानम् acetasam en fr

निवारणे ऽभवच् छक्तो दीव्यमानम् a-cetasam en fr

nivAraNe = prohibition, dissuasion

nivAraNe abhavat = was, there was, became, appeared (laG)

nivAraNe 'bhavac zaktaH = able

निवारणे ऽभवच् छक्तो दीव्यमानम् = (that was) gambling

निवारणे ऽभवच् छक्तो दीव्यमानम् a- = non-, a-, an-

निवारणे ऽभवच् छक्तो दीव्यमानम् a-cetasam = (@cyan) mind

could succeed in dissuading that represser of foes from the play that went on.

03056011

ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत en fr

ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत en fr

tataH = and then; from it; and from there; then; from then on

tataH paurajanAH = citizenry, citizens

tataH paurajanAH sarve = all

ततः पौरजनाः सर्वे मन्त्रिभिः = ministers, counselors

ततः पौरजनाः सर्वे मन्त्रिभिः saha = with (usually with @third, or @former)

ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत = hey descendant of bharata

And thereupon, O Bharata, the citizens in a body, with the chief councillors,

राजानं द्रष्टुम् आगच्छन् निवारयितुम् Aturam en fr

राजानं द्रष्टुम् आगच्छन् निवारयितुम् Aturam en fr

rAjAnam = king

rAjAnaM draSTum = to see

rAjAnaM draSTum Agacchan = they came

राजानं द्रष्टुम् आगच्छन् निवारयितुम् = to dissuade, to make (him) stop

राजानं द्रष्टुम् आगच्छन् निवारयितुम् Aturam = afflicted, sick, suffering

came thither to behold the distressed monarch and make him desist.

03056012

tataH sUta upAgamya damayantyai nyavedayat en fr

tataH sUta upAgamya damayantyai nyavedayat en fr

tataH = and then; from it; and from there; then; from then on

tataH sUtaH = charioteer

tataH sUta upAgamya = went near and

tataH sUta upAgamya damayantyai = pn

tataH sUta upAgamya damayantyai nyavedayat = informed, reported

And the charioteer coming to Damayanti spake to her of this, saying,

एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् en fr

एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् en fr

eSa = this one (m., su, only before consonants)

eSa paurajanaH = citizenry, citizens

eSa paurajanaH sarvaH = each, all, the whole of

एष पौरजनः सर्वो द्वारि = door

एष पौरजनः सर्वो द्वारि तिष्ठति = stands, stays, remains

एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् = busy

'O lady, the citizens and officers of the state wait at the gate.

03056013

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः en fr

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः en fr

nivedyatAm = let it be reported

nivedyatAM naiSadhAya = pn

nivedyatAM naiSadhAya sarvAH = all

निवेद्यतां नैषधाय सर्वाः प्रकृतयः = (@f) subjects (of a king)

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः = waiting, standing, staying, that is at

Do thou inform the king of the Nishadhas that the citizens have come here,

अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः en fr

a-मृष्यमाणा$ व्यसनं राज्ञो धर्म्'-.आर्थ-दर्शिनः en fr

a- = non-, a-, an-

a-mRSyamANAH = being able to stand

a-mRSyamANA$ vyasanam = misfortune; crime

a-mRSyamANA$ vyasanaM rAjJaH = king

a-mRSyamANA$ vyasanaM rAjJo dharma- = good (as opposed to evil), righteousness

a-mRSyamANA$ vyasanaM rAjJo dharm'-artha- = purpose, meaning; (@latter) in order to, for; wealth

a-मृष्यमाणा$ व्यसनं राज्ञो धर्म्'-.आर्थ-दर्शिनः = those that see, seers

unable to bear the calamity that hath befallen their king conversant with virtue and wealth.'

03056014

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता en fr

ततः सा बाष्प-कलया वाचा दुःखेन कर्शिता en fr

tataH = and then; from it; and from there; then; from then on

tataH sA = that one, she, it (@f)

tataH sA bASpa- = (@sg) tears

ततः सा बाष्प-कलया वाचा = by words, with speech

ततः सा बाष्प-कलया वाचा दुःखेन = by suffering, with suffering

ततः सा बाष्प-कलया वाचा दुःखेन कर्शिता = afflicted, pained, distressed, harassed

Thereupon Bhima's daughter, overwhelmed with grief

उवाच नैषधं भैमी शोकोपहतचेतना en fr

उवाच नैषधं भैमी शोक्'-.ओपहत-चेतना en fr

uvAca = said

uvAca naiSadham = pn

uvAca naiSadhaM bhaimI = daughter of bhIma

uvAca naiSadhaM bhaimI zoka- = sadness, grief

uvAca naiSadhaM bhaimI zok'-upahata- = damaged, injured, stricken, afflicted

उवाच नैषधं भैमी शोक्'-.ओपहत-चेतना = mind, thoughts, consciousness

and almost deprived of reason by it, spake unto nala in choked accents,

03056015

राजन् पौरजनो द्वारि त्वां दिदृक्षुर् अवस्थितः en fr

राजन् पौरजनो द्वारि त्वां दिदृक्षुर् अवस्थितः en fr

rAjan = hey king

rAjan paurajanaH = citizenry, citizens

rAjan paurajano dvAri = door

राजन् पौरजनो द्वारि त्वाम् = (has am) you, thou

राजन् पौरजनो द्वारि त्वां दिदृक्षुः = (that) wants to see

राजन् पौरजनो द्वारि त्वां दिदृक्षुर् अवस्थितः = are waiting

'O king, the citizens stay at the gate desirous of beholding thee.

मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः en fr

मन्त्रिभिः सहितः सर्वै @राज-भक्ति-पुरस्कृतः en fr

mantribhiH = ministers, counselors

mantribhiH sahitaH = together

mantribhiH sahitaH sarvaiH = all

मन्त्रिभिः सहितः सर्वै राज- = king

मन्त्रिभिः सहितः सर्वै @राज-bhakti- = devotion

मन्त्रिभिः सहितः सर्वै @राज-भक्ति-पुरस्कृतः = put in front

urged by loyalty, with the councillors of state.

तं द्रष्टुम् अर्हसीत्य् एवं पुनः पुनर् अभाषत en fr

taM draSTum arhas' .Ity एवं पुनः@ पुनर् अभाषत en fr

tam = him; it; that

taM draSTum = to see

taM draSTum arhasi = you should

taM draSTum arhas' iti = (close quote); saying, thinking

taM draSTum arhas' .Ity evam = thus, this way

taM draSTum arhas' .Ity evaM punar = again

taM draSTum arhas' .Ity evaM punaH@ punar = again

taM draSTum arhas' .Ity एवं पुनः@ पुनर् अभाषत = said

It behoveth thee to grant them an interview.'

03056016

तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् en fr

तां तथा रुचिर्'-.आपाङ्गीं विलपन्तीं सुमध्यमाम् en fr

tAm = her; -ness, -hood (when affix)

tAM tathA = in that way; and then; okay, yes, gotcha, roger

tAM tathA rucira- = beautiful, pleasant, nice

तां तथा रुचिर्'-अपाङ्गीम् = (@cyan) the outer corner of the eye (apAGga-)

तां तथा रुचिर्'-.आपाङ्गीं विलपन्तीम् = (that was) lamenting

तां तथा रुचिर्'-.आपाङ्गीं विलपन्तीं सुमध्यमाम् = cutie

But unto his queen of graceful glances, uttering thus her lamentations,

आविष्टः कलिना राजा नाभ्यभाषत किं cana en fr

आविष्टः कलिना राजा n' .आभ्यभाषत किं cana en fr

AviSTaH = (has been) entered

AviSTaH kalinA = pn (god of the kali age and of gambling)

AviSTaH kalinA rAjA = king

AviSTaH kalinA rAjA na = no, not, doesn't

आविष्टः कलिना राजा n' अभ्यभाषत = said

आविष्टः कलिना राजा n' .आभ्यभाषत kim = what?, which one?; why? ; (shows that question starts)

आविष्टः कलिना राजा n' .आभ्यभाषत किं cana = any-, some- (turns who into someone etc.)

the king, possessed by kali, uttered not a word in reply.

03056017

ततस् ते मन्त्रिणः सर्वे ते चैव पुरवासिनः en fr

ततस् ते मन्त्रिणः सर्वे ते c' .ऐव पुर-वासिनः en fr

tataH = and then; from it; and from there; then; from then on

tatas te = they; your (enclitic); to you (enclitic)

tatas te mantriNaH = minister

tatas te mantriNaH sarve = all

tatas te mantriNaH sarve te = they; your (enclitic); to you (enclitic)

tatas te mantriNaH sarve te ca = and

tatas te mantriNaH sarve te c' eva = only; indeed; (@ignore)

ततस् ते मन्त्रिणः सर्वे ते c' .ऐव पुर- = चित्य्

ततस् ते मन्त्रिणः सर्वे ते c' .ऐव पुर-वासिनः = living at

And at this, those councillors of state as also the citizens,

नायम् अस्तीति दुःखार्ता व्रीडिता जग्मुर् आलयान् en fr

n' .Ayam ast' .Iti दुःख्'-आर्ता$ व्रीडिता$ जग्मुर् आलयान् en fr

na = no, not, doesn't

n' ayam = this (m. su)

n' .Ayam asti = there is

n' .Ayam ast' iti = (close quote); saying, thinking

n' .Ayam ast' .Iti duHkha- = pain

n' .Ayam ast' .Iti duHkh'-ArtAH = pained, distressed, wretched

n' .Ayam ast' .Iti दुःख्'-आर्ता$ व्रीडिताः = ashamed

n' .आयम् अस्त्' .ईति दुःख्'-आर्ता$ व्रीडिता$ जग्मुः = they went

n' .Ayam ast' .Iti दुःख्'-आर्ता$ व्रीडिता$ जग्मुर् आलयान् = homes

afflicted with grief and shame, returned to their homes, saying, 'He liveth not.'

03056018

तथा तद् अभवद् द्यूतं पुष्करस्य nalasya ca en fr

तथा तद् अभवद् द्यूतं पुष्करस्य nalasya ca en fr

tathA = in that way; and then; okay, yes, gotcha, roger

tathA tat = that, he, them, she, it; and then, so, therefore

tathA tad abhavat = was, there was, became, appeared (laG)

तथा तद् अभवद् द्यूतम् = gambling

तथा तद् अभवद् द्यूतं पुष्करस्य = pn

तथा तद् अभवद् द्यूतं पुष्करस्य nalasya = pn (of a king)

तथा तद् अभवद् द्यूतं पुष्करस्य nalasya ca = and

And, it was thus that nala and Pushkara gambled together,

युधिष्ठिर बहून् मासान् पुण्यश्लोकस् त्व् अजीयत en fr

युधिष्ठिर बहून् मासान् पुण्यश्लोकस् त्व् अजीयत en fr

yudhiSThira = pn (of a king, pandava brother one)

युधिष्ठिर बहून् = मन्य्

yudhiSThira bahUn mAsAn = months

युधिष्ठिर बहून् मासान् पुण्यश्लोकः = virtuous

युधिष्ठिर बहून् मासान् पुण्यश्लोकस् tu = but, (ignore), and

युधिष्ठिर बहून् मासान् पुण्यश्लोकस् त्व् अजीयत = was defeated, lost

O Yudhishthira, for many months, the virtuous nala being always worsted.'"

index of webgloss files