Manual!

manu version

03058 webgloss

03058001

bRhadazva uvAca en fr

bRhadazva uvAca en fr

bRhadazvaH = pn (of a sage)

bRhadazva uvAca = said

ततस् तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः en fr

ततस् तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः en fr

tataH = and then; from it; and from there; then; from then on

tatas tu = but, (ignore), and

ततस् तु याते = गोने

tatas tu yAte vArSNeye = pn

ततस् तु याते वार्ष्णेये पुण्यश्लोकस्य = (one that has) good fame, reputation

ततस् तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः = that was gambling

"bRhadazva said, 'After Varshneya had gone away, Pushkara won from the righteous nala

पुष्करेण हृतं राज्यं यच् चान्यद् वसु किं cana en fr

पुष्करेण हृतं राज्यं यच् c' .आन्यद् वसु किं cana en fr

puSkareNa = pn

puSkareNa hRtam = (was) taken away, stolen

puSkareNa hRtaM rAjyam = kingness, sovereignty, state of being king; a kingdom

puSkareNa hRtaM rAjyaM yat = the one which; because, as

puSkareNa hRtaM rAjyaM yac ca = and

puSkareNa hRtaM rAjyaM yac c' anyat = another one, something else

puSkareNa hRtaM rAjyaM yac c' .Anyad vasu = wealth; valuable item, treasure

puSkareNa hRtaM rAjyaM yac c' .Anyad vasu kim = what?, which one?; why? ; (shows that question starts)

पुष्करेण हृतं राज्यं यच् c' .आन्यद् वसु किं cana = any-, some- (turns who into someone etc.)

that latter's kingdom and what else of wealth he had.

03058002

हृतराज्यं नलं राजन् प्रहसन् पुष्करो ऽब्रवीत् en fr

हृत-राज्यं नलं राजन् प्रहसन् पुष्करो ऽब्रवीत् en fr

hRta- = taken away, stolen

hRta-rAjyam = kingness, sovereignty, state of being king; a kingdom

hRta-rAjyaM nalam = pn (of a king)

हृत-राज्यं नलं राजन् = hey king

हृत-राज्यं नलं राजन् prahasan = smiling

हृत-राज्यं नलं राजन् प्रहसन् पुष्करः = pn (of the brother of nala)

हृत-राज्यं नलं राजन् प्रहसन् पुष्करो अब्रवीत् = said

And unto nala, O king, who had lost his kingdom, Pushkara laughingly said,

द्यूतं प्रवर्ततां भूयः प्रतिपाणो 'sti kas tava en fr

द्यूतं प्रवर्ततां भूयः प्रतिपाणो 'sti kas tava en fr

dyUtam = gambling

dyUtaM pravartatAm = let it happen, let it begin

dyUtaM pravartatAM bhUyaH = more, even more; again

द्यूतं प्रवर्ततां भूयः प्रतिपाणः = स्तके

द्यूतं प्रवर्ततां भूयः प्रतिपाणो asti = there is

द्यूतं प्रवर्ततां भूयः प्रतिपाणो ऽस्ति कः = who? which one?

द्यूतं प्रवर्ततां भूयः प्रतिपाणो 'sti kas tava = your

'Let the play go on. But what stake hast thou now?

03058003

शिष्टा ते दमयन्त्य् एका सर्वम् अन्यद् धृतं मया en fr

शिष्टा ते दमयन्त्य्.. एका सर्वम् अन्यद् @धृतं मया en fr

ziSTA = she is left

ziSTA te = they; your (enclitic); to you (enclitic)

ziSTA te damayantI = pn (of Damayanti

शिष्टा ते दमयन्त्य्.. एका = one; lone, alone (@f)

शिष्टा ते दमयन्त्य्.. एका sarvam = whole, entire, all

शिष्टा ते दमयन्त्य्.. एका sarvam anyat = another one, something else

शिष्टा ते दमयन्त्य्.. एका सर्वम् अन्यद् हृतम् = (was) taken away, stolen

शिष्टा ते दमयन्त्य्.. एका सर्वम् अन्यद् @धृतं मया = by me

Damayanti only remaineth; all else of thine hath been won by me.

दमयन्त्याः पणः साधु वर्ततां yadi manyase en fr

दमयन्त्याः पणः साधु वर्ततां yadi manyase en fr

damayantyAH = pn

damayantyAH paNaH = agreement

damayantyAH paNaH sAdhu = well; good (person); sage; bravo!

दमयन्त्याः पणः साधु वर्तताम् = may she turn into

दमयन्त्याः पणः साधु वर्ततां यदि = if

दमयन्त्याः पणः साधु वर्ततां yadi manyase = you think

Well, if thou likest, that Damayanti be our stake now.'

03058004

पुष्करेणैवम् उक्तस्य पुण्यश्लोकस्य मन्युना en fr

पुष्करें' .ऐवम् उक्तस्य पुण्यश्लोकस्य मन्युना en fr

puSkareNa = pn

puSkareN' evam = thus, this way

puSkareN' .aivam uktasya = told, said, addressed

पुष्करें' .ऐवम् उक्तस्य पुण्यश्लोकस्य = (one that has) good fame, reputation

पुष्करें' .ऐवम् उक्तस्य पुण्यश्लोकस्य मन्युना = anger

Hearing these words of Pushkara the virtuous king

व्यदीर्यतेव हृदयं न चैनं किं चिद् अब्रवीत् en fr

व्यदीर्यत्' .एव हृदयं न c' .ऐनं किं चिद् अब्रवीत् en fr

vyadIryata = was torn asunder

व्यदीर्यत्' इव = लिके (@enclitic)

vyadIryat' .eva hRdayam = heart, mind; core, essence, gist

vyadIryat' .eva hRdayaM na = no, not, doesn't

vyadIryat' .eva hRdayaM na ca = and

vyadIryat' .eva hRdayaM na c' enam = this one, him, it

व्यदीर्यत्' .एव हृदयं न c' .ऐनं kim = what?, which one?; why? ; (shows that question starts)

व्यदीर्यत्' .एव हृदयं न c' .ऐनं किं cit = any-, some- (turns who into someone etc.)

व्यदीर्यत्' .एव हृदयं न c' .ऐनं किं चिद् अब्रवीत् = said

felt as if his heart would burst in rage, but he spake not a word.

03058005

ततः पुष्करम् आलोक्य नलः परममन्युमान् en fr

ततः पुष्करम् आलोक्य नलः parama-manyu-mAn en fr

tataH = and then; from it; and from there; then; from then on

tataH puSkaram = pn (of the brother of nala)

tataH puSkaram Alokya = saw and, looked and

ततः पुष्करम् आलोक्य नलः = pn (of a king)

ततः पुष्करम् आलोक्य नलः parama- = highest, high, extreme

ततः पुष्करम् आलोक्य नलः parama-manyu- = anger

ततः पुष्करम् आलोक्य नलः parama-manyu-mAn = that has (affix matup with su)

And gazing at Pushkara in anguish, king nala

उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः en fr

उत्सृज्य सर्व-गात्रेभ्यो भूषणानि महा-यशाः en fr

utsRjya = took off and, threw out and, abandoned and

utsRjya sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

utsRjya sarva-gAtrebhyaH = limbs; arms and legs

उत्सृज्य सर्व-गात्रेभ्यो भूषणानि = decorations, jewelry

उत्सृज्य सर्व-गात्रेभ्यो भूषणानि महा- = big, great (@former)

उत्सृज्य सर्व-गात्रेभ्यो भूषणानि महा-यशाः = fame (@cyan)

of great fame took all the ornaments off every part of his body.

03058006

ekavAsA asaMvItaH suhRcchokavivardhanaH en fr

एक-वासा$ a-संवीतः सुहृच्-छोक-विवर्धनः en fr

eka- = one; lone, alone

eka-vAsAH = (@cyan) cloth

eka-vAsA$ a- = non-, a-, an-

eka-vAsA$ a-saMvItaH = covered

एक-वासा$ a-संवीतः सुहृत्- = friend (सुहृद्-)

एक-वासा$ a-संवीतः सुहृच्-zoka- = sadness, grief

एक-वासा$ a-संवीतः सुहृच्-छोक-विवर्धनः = increaser

And attired in a single piece of cloth, his body uncovered, and enhancing the grief of friends,

निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां zriyam en fr

निश्चक्राम तदा राजा त्यक्त्वा सु-विपुलां zriyam en fr

निश्चक्राम = walked औत्

निश्चक्राम तदा = थेन्

nizcakrAma tadA rAjA = king

निश्चक्राम तदा राजा त्यक्त्वा = throw away and

निश्चक्राम तदा राजा त्यक्त्वा su- = good (@former); very (@former)

निश्चक्राम तदा राजा त्यक्त्वा सु-विपुलाम् = wide, large, huge

निश्चक्राम तदा राजा त्यक्त्वा सु-विपुलां zriyam = glow, brilliance, shine, glory

the king set out, renouncing all his wealth.

03058007

दमयन्त्य् एकवस्त्रा तं गच्छन्तं पृष्ठतो ऽन्वियात् en fr

दमयन्त्य्.. एक-वस्त्रा तं गच्छन्तं पृष्ठतो ऽन्वियात् en fr

damayantI = pn (of Damayanti

damayanty.. eka- = one; lone, alone

damayanty.. eka-vastrA = garment

damayanty.. eka-vastrA tam = him; it; that

दमयन्त्य्.. एक-वस्त्रा तं gacchantam = that is going

दमयन्त्य्.. एक-वस्त्रा तं गच्छन्तं पृष्ठतः = behind, from behind (adv)

दमयन्त्य्.. एक-वस्त्रा तं गच्छन्तं पृष्ठतो अन्वियात् = she followed

And Damayanti, clad in one piece of cloth, followed him behind as he was leaving the city.

स तया बाह्यतः सार्धं त्रिरात्रं नैषधो 'vasat en fr

स तया बाह्यतः सार्धं त्रि-रात्रं नैषधो 'vasat en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tayA = by her, with her

स तया बाह्यतः = outwards, औत्सिदे

स तया बाह्यतः सार्धम् = together with

स तया बाह्यतः सार्धं tri- = three

स तया बाह्यतः सार्धं त्रि-रात्रम् = by night

स तया बाह्यतः सार्धं त्रि-रात्रं नैषधः = pn

स तया बाह्यतः सार्धं त्रि-रात्रं नैषधो avasat = lived (in a place)

And coming to the outskirts of the city, nala stayed there for three nights with his wife.

03058008

पुष्करस् तु महाराज घोषयामास vai pure en fr

पुष्करस् तु महा-राज घोषयामास vai pure en fr

puSkaraH = pn (of the brother of nala)

puSkaras tu = but, (ignore), and

puSkaras tu mahA- = big, great (@former)

पुष्करस् तु महा-राज = king

पुष्करस् तु महा-राज घोषयामास = he proclaimed aloud, issued a decree

पुष्करस् तु महा-राज घोषयामास वै = (@ignore)

पुष्करस् तु महा-राज घोषयामास vai pure = city

But Pushkara, O king, proclaimed through the city

नले यः सम्यग् आतिष्ठेत् स गच्छेद् वध्यतां mama en fr

नले यः सम्यग् आतिष्ठेत् स गच्छेद् वध्य-तां mama en fr

nale = pn (of a king)

nale yaH = the one that

nale yaH samyak = well, completely

नले यः सम्यग् आतिष्ठेत् = he would approach, he would follow

नले यः सम्यग् आतिष्ठेत् sa = that one, he, it (only used before consonant); with (when @former)

नले यः सम्यग् आतिष्ठेत् sa gacchet = would go, should go, might go, must go

नले यः सम्यग् आतिष्ठेत् sa gacched vadhya- = a killing

नले यः सम्यग् आतिष्ठेत् स गच्छेद् वध्य-ताम् = her; -ness, -hood (when affix)

नले यः सम्यग् आतिष्ठेत् स गच्छेद् वध्य-तां mama = my, mine, of me, to me, I have

that he that should show any attention to nala, would be doomed to death.

03058009

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन ca en fr

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन ca en fr

puSkarasya = pn

puSkarasya tu = but, (ignore), and

puSkarasya tu vAkyena = words, speech

puSkarasya tu vAkyena tasya = his, its

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन = hater, hating, hateful

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन ca = and

पौरा न तस्मिन् सत्कारं कृतवन्तो युधिष्ठिर en fr

पौरा$ न तस्मिन् सत्कारं कृतवन्तो युधिष्ठिर en fr

पौराः = चितिशेन्स्

paurA$ na = no, not, doesn't

paurA$ na tasmin = there, in that; when he

पौरा$ न तस्मिन् सत्कारम् = kind treatment, honour, favour, reverence

पौरा$ न तस्मिन् सत्कारं कृतवन्तः = (even when they) are doing

पौरा$ न तस्मिन् सत्कारं कृतवन्तो युधिष्ठिर = pn (of a king, pandava brother one)

And on account of these words of Pushkara and knowing his malice towards nala, the citizens, O Yudhishthira, no longer showed him hospitable regards.

03058010

स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः en fr

स तथा नगर्'-.आभ्याशे सत्कार्'-.आर्हो न सत्कृतः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tathA = in that way; and then; okay, yes, gotcha, roger

स तथा नगर- = चित्य्

स तथा नगर्'-अभ्याशे = nearby

स तथा नगर्'-.आभ्याशे सत्कार- = kind treatment, honour, favour, reverence

स तथा नगर्'-.आभ्याशे सत्कार्'-अर्हः = deserving, worthy, that should

स तथा नगर्'-.आभ्याशे सत्कार्'-.Arho na = no, not, doesn't

स तथा नगर्'-.आभ्याशे सत्कार्'-.आर्हो न सत्कृतः = होनोरेद्

त्रिरात्रम् उषितो राजा जलमात्रेण vartayan en fr

त्रि-रात्रम् उषितो राजा जल-मात्रेण vartayan en fr

tri- = three

tri-rAtram = by night

tri-rAtram uSitaH = (that has) passed (the night etc)

त्रि-रात्रम् उषितो राजा = king

त्रि-रात्रम् उषितो राजा जल- = water

त्रि-रात्रम् उषितो राजा जल-मात्रेण = only, just

त्रि-रात्रम् उषितो राजा जल-मात्रेण vartayan = living on

And unregarded though deserving of hospitable regards, nala passed three nights in the outskirts of the city, living on water alone.

03058011

kSudhA saMpIDyamAnas tu nalo bahutithe 'hani en fr

kSudhA saMpIDyamAnas tu nalo bahutithe 'hani en fr

kSudhA = by hunger

kSudhA saMpIDyamAnas tu = but, (ignore), and

क्षुधा संपीड्यमानस् तु नलः = pn (of a king)

kSudhA saMpIDyamAnas tu nalo bahutithe ahani = day

And afflicted with hunger, the king went away in search of fruit and roots, Damayanti following him behind. And in agony of famine, after many days,

अपश्यच् छकुनान् कांश् चिद् धिरण्यसदृशच्छदान् en fr

अपश्यच् छकुनान् कांश् चिद् @धिरण्य-सदृश-च्छदान् en fr

apazyat = saw

apazyac zakunAn = birds

apazyac chakunAn kAn = which ones?

apazyac chakunAn kAMz cit = any-, some- (turns who into someone etc.)

अपश्यच् छकुनान् कांश् चिद् हिरण्य- = gold

अपश्यच् छकुनान् कांश् चिद् @धिरण्य-सदृश- = such

nala saw some birds with plumage of golden hue.

03058012

स चिन्तयामास तदा निषधाधिपतिर् बली en fr

स चिन्तयामास तदा निषध्'-.आधिपतिर् बली en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa cintayAmAsa = thought

स चिन्तयामास तदा = थेन्

स चिन्तयामास तदा निषध- = pn (of a people and country)

स चिन्तयामास तदा निषध्'-अधिपतिः = king

स चिन्तयामास तदा निषध्'-.आधिपतिर् बली = strong

अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति en fr

अस्ति भक्षो मम्' .आद्य्' .आयं वसु c' .एदं भविष्यति en fr

asti = there is

अस्ति भक्षः = food

asti bhakSo mama = my, mine, of me, to me, I have

asti bhakSo mam' adya = today; now

asti bhakSo mam' .Ady' ayam = this (m. su)

अस्ति भक्षो मम्' .आद्य्' .आयं vasu = wealth; valuable item, treasure

अस्ति भक्षो मम्' .आद्य्' .आयं vasu ca = and

अस्ति भक्षो मम्' .आद्य्' .आयं vasu c' idam = this

अस्ति भक्षो मम्' .आद्य्' .आयं वसु c' .एदं भविष्यति = will be, will happen

And thereupon the mighty lord of the Nishadhas thought within himself, 'These will be my banquet today and also my wealth.'

03058013

ततस् तान् अन्तरीयेण वाससा समवास्तृणोत् en fr

ततस् तान् अन्तरीयेण वाससा समवास्तृणोत् en fr

tataH = and then; from it; and from there; then; from then on

tatas tAn = them (m.), those

tatas tAn antarIyeNa = an undergarment; a lower garment

ततस् तान् अन्तरीयेण वाससा = clothes

ततस् तान् अन्तरीयेण वाससा समवास्तृणोत् = he spread over

तस्यान्तरीयम् आदाय जग्मुः सर्वे विहायसा en fr

तस्य्'-.आन्तरीयम् आदाय जग्मुः सर्वे विहायसा en fr

tasya- = his, its

tasy'-.AntarIyam AdAya = took and

तस्य्'-.आन्तरीयम् आदाय जग्मुः = they went

तस्य्'-.आन्तरीयम् आदाय जग्मुः sarve = all

तस्य्'-.आन्तरीयम् आदाय जग्मुः सर्वे विहायसा = by air

And then he covered them with the cloth he had on--when bearing up that garment of his, the birds rose up to the sky.

03058014

उत्पतन्तः खगास् ते तु वाक्यम् आहुस् तदा nalam en fr

उत्पतन्तः ख-गास् ते तु वाक्यम् आहुस् तदा nalam en fr

utpatantaH = flying up, taking off

utpatantaH kha- = sky

utpatantaH kha-gAH = cows (@blue); (do not) go (@red)

utpatantaH kha-gAs te = they; your (enclitic); to you (enclitic)

utpatantaH kha-gAs te tu = but, (ignore), and

उत्पतन्तः ख-गास् ते तु वाक्यम् = words, speech

उत्पतन्तः ख-गास् ते तु वाक्यम् आहुः = they say; they said

उत्पतन्तः ख-गास् ते तु वाक्यम् आहुस् तदा = थेन्

उत्पतन्तः ख-गास् ते तु वाक्यम् आहुस् तदा nalam = pn (of a king)

दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनम् adhomukham en fr

दृष्ट्वा दिग्-वाससं भूमौ स्थितं दीनम् adhomukham en fr

dRSTvA = saw and

dRSTvA dik- = direction, point of the compass (diz- f. + su)

dRSTvA dig-vAsasam = dress, garments

दृष्ट्वा दिग्-वाससं भूमौ = earth, ground, land

दृष्ट्वा दिग्-वाससं भूमौ sthitam = waiting, standing, staying, that is at

दृष्ट्वा दिग्-वाससं भूमौ स्थितं दीनम् = depressed

दृष्ट्वा दिग्-वाससं भूमौ स्थितं दीनम् adhomukham = downfaced, frustrated

And beholding nala nude and melancholy, and standing with face turned towards the ground, those rangers of the sky addressed him, saying,

03058015

वयम् अक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः en fr

वयम् अक्षाः सु-दुर्बुद्धे तव वासो जिहीर्षवः en fr

vayam = we

वयम् अक्षाः = एये

vayam akSAH su- = good (@former); very (@former)

vayam akSAH su-durbuddhe = you idiot, you evil guy

vayam akSAH su-durbuddhe tava = your

वयम् अक्षाः सु-दुर्बुद्धे तव वासः = dwelling, place to live (vAsas- @n + su); living, inhabiting (vAsa- m. + su); garment

वयम् अक्षाः सु-दुर्बुद्धे तव वासो जिहीर्षवः = that want to take (away)

'O thou of small sense, we are even those dice. We had come hither wishing to take away thy cloth,

आगता न हि नः प्रीतिः सवाससि gate tvayi en fr

आगता$ न हि नः प्रीतिः स-वाससि gate tvayi en fr

AgatAH = (have) come

AgatA$ na = no, not, doesn't

AgatA$ na hi = because; (@ignore)

आगता$ न हि नः = us, to us

आगता$ न हि नः प्रीतिः = happiness, satisfaction, liking

आगता$ न हि नः प्रीतिः sa- = that one, he, it (only used before consonant); with (when @former)

आगता$ न हि नः प्रीतिः स-वाससि = dwelling, place to live (vAsas- @n + su); living, inhabiting (vAsa- m. + su); garment

आगता$ न हि नः प्रीतिः स-वाससि gate = (had / was / when / what is) gone; the past

आगता$ न हि नः प्रीतिः स-वाससि gate tvayi = in you, about you

for it pleased us not that thou shouldst depart even with thy cloth on.'

03058016

तान् समीक्ष्य गतान् अक्षान् आत्मानं च विवाससम् en fr

तान् समीक्ष्य गतान् अक्षान् आत्मानं च वि-वाससम् en fr

tAn = them (m.), those

tAn samIkSya = saw and

तान् समीक्ष्य गतान् = गोने

तान् समीक्ष्य गतान् अक्षान् = dice

तान् समीक्ष्य गतान् अक्षान् आत्मानम् = oneself; soul

तान् समीक्ष्य गतान् अक्षान् आत्मानं ca = and

तान् समीक्ष्य गतान् अक्षान् आत्मानं ca vi- = (@preverb) apart, away, badly; completely, very; deprived of

तान् समीक्ष्य गतान् अक्षान् आत्मानं च वि-वाससम् = dress, garments

And finding himself deprived of his attire, and knowing also that the dice were departing (with it),

पुण्यश्लोकस् ततो राजा दमयन्तीम् अथाब्रवीत् en fr

पुण्यश्लोकस् ततो राजा दमयन्तीम् ath' .AbravIt en fr

puNyazlokaH = virtuous

puNyazlokas tataH = and then; from it; and from there; then; from then on

puNyazlokas tato rAjA = king

पुण्यश्लोकस् ततो राजा दमयन्तीम् = pn

पुण्यश्लोकस् ततो राजा दमयन्तीम् atha = then, and then

पुण्यश्लोकस् ततो राजा दमयन्तीम् ath' abravIt = said

the virtuous king, thus spake unto Damayanti --

03058017

yeSAM prakopAd aizvaryAt pracyuto 'ham anindite en fr

yeSAM prakopAd aizvaryAt pracyuto 'ham anindite en fr

yeSAm = the ones that have, the ones whose; whose, and of them

yeSAM prakopAt = anger

yeSAM prakopAd aizvaryAt = lordness, kinghood, sovereignty

येषां प्रकोपाद् ऐश्वर्यात् प्रच्युतो अहम् = (हस् सु) I, I अम्

yeSAM prakopAd aizvaryAt pracyuto 'ham anindite = (address, @f) virtuous, irreproachable

'O faultless one, they through whose anger I have been despoiled of my kingdom,

प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः en fr

प्राणयात्रां न विन्दे च दुःखितः क्षुधया 'र्दितः en fr

prANayAtrAM na = no, not, doesn't

प्राणयात्रां न विन्दे = I find

prANayAtrAM na vinde ca = and

प्राणयात्रां न विन्दे च दुःखितः = stricken with grief, sad

प्राणयात्रां न विन्दे च दुःखितः क्षुधया = by hunger

प्राणयात्रां न विन्दे च दुःखितः क्षुधया अर्दितः = tormented, harassed

they through whose influence distressed and afflicted with hunger,

03058018

येषां कृते न सत्कारम् अकुर्वन् मयि नैषधाः en fr

येषां कृते न सत्कारम् अकुर्वन् मयि नैषधाः en fr

yeSAm = the ones that have, the ones whose; whose, and of them

yeSAM kRte = done, made; for the sake of (@former); except (with @second); instead of

yeSAM kRte na = no, not, doesn't

येषां कृते न सत्कारम् = kind treatment, honour, favour, reverence

येषां कृते न सत्कारम् akurvan mayi = in me, about me

येषां कृते न सत्कारम् अकुर्वन् मयि नैषधाः = pn

त इमे शकुना भूत्वा वासो 'py apaharanti me en fr

त@ इमे शकुना$ भूत्वा वासो 'py apaharanti me en fr

te = they; your (enclitic); to you (enclitic)

ta@ ime = these

ta@ ime zakunAH = birds

त@ इमे शकुना$ भूत्वा = became and

त@ इमे शकुना$ भूत्वा वासः = dwelling, place to live (vAsas- @n + su); living, inhabiting (vAsa- m. + su); garment

त@ इमे शकुना$ भूत्वा वासो api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

त@ इमे शकुना$ भूत्वा वासो 'py apaharanti = they take away

त@ इमे शकुना$ भूत्वा वासो 'py apaharanti me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

I am unable to procure sustenance, they for whom the Nishadhas offered me not any hospitality, they, O timid one, are carrying off my cloth, assuming the form of birds.

03058019

वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः en fr

वैषम्यं परमं प्राप्तो दुःखितो गत-चेतनः en fr

vaiSamyam = disasterhood

vaiSamyaM paramam = highest, high, extreme

vaiSamyaM paramaM prAptaH = arrived, gotten, reached

वैषम्यं परमं प्राप्तो दुःखितः = stricken with grief, sad

वैषम्यं परमं प्राप्तो दुःखितो gata- = gone; the past

वैषम्यं परमं प्राप्तो दुःखितो गत-चेतनः = (@cyan) mind, thoughts, consciousness

Fallen into this dire disaster, I am afflicted with grief and deprived of my senses,

भर्ता ते ऽहं निबोधेदं वचनं हितम् आत्मनः en fr

भर्ता ते 'हं निबोध्' .एदं वचनं हितम् आत्मनः en fr

bhartA = husband, boss, master

bhartA te = they; your (enclitic); to you (enclitic)

भर्ता ते अहम् = (हस् सु) I, I अम्

bhartA te 'haM nibodha = know!, realize!

bhartA te 'haM nibodh' idam = this

भर्ता ते 'हं निबोध्' .एदं vacanam = speech, words

भर्ता ते 'हं निबोध्' .एदं वचनं hitam = good (for someone); wellbeing, welfare; suitable for

भर्ता ते 'हं निबोध्' .एदं वचनं हितम् आत्मनः = of oneself, from oneself, one's own

I am thy lord, do thou, therefore, listen to the words I speak for thy good.

03058020

एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् en fr

एते गच्छन्ति बहवः पन्थानो दक्षिणा-patham en fr

ete = these

ete gacchanti = they go

एते गच्छन्ति बहवः = मन्य्

एते गच्छन्ति बहवः पन्थानः = roads, ways

एते गच्छन्ति बहवः पन्थानो दक्षिणा- = gift, fee

एते गच्छन्ति बहवः पन्थानो दक्षिणा-पथम् = way

These many roads lead to the southern country,

avantIm RkSavantaM ca samatikramya parvatam en fr

avantIm RkSavantaM ca samatikramya parvatam en fr

avantIm RkSavantam = tp ("having bears", name of a mountain range)

avantIm RkSavantaM ca = and

avantIm RkSavantaM ca samatikramya = passed over and

avantIm RkSavantaM ca samatikramya parvatam = mountain

passing by (the city of) Avanti and the Rikshavat mountains.

03058021

एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा en fr

एष विन्ध्यो महा-शैलः पयोष्णी च समुद्रगा en fr

eSa = this one (m., su, only before consonants)

eSa vindhyaH = tp (a mountain range)

eSa vindhyo mahA- = big, great (@former)

एष विन्ध्यो महा-शैलः = mountain

एष विन्ध्यो महा-शैलः पयोष्णी ca = and

This is that mighty mountain called Vindhya; yon, the river Payasvini running sea-wards,

आश्रमाश् च महर्षीणाम् अमी पुष्पफलान्विताः en fr

आश्रमाश् च मह..-र्षीणाम् अमी पुष्प-फल्'-.आन्विताः en fr

AzramAH = hermitages

AzramAz ca = and

AzramAz ca mahA- = big, great (@former)

आश्रमाश् च मह..-ऋषीणाम् = seer

आश्रमाश् च मह..-र्षीणाम् अमी = थेसे

आश्रमाश् च मह..-र्षीणाम् अमी पुष्प- = flower, blossom

आश्रमाश् च मह..-र्षीणाम् अमी पुष्प-phala- = fruit, result

आश्रमाश् च मह..-र्षीणाम् अमी पुष्प-फल्'-अन्विताः = endowed with; following

and yonder are the asylums of the ascetics, furnished with various fruit and roots.

03058022

एष पन्था विदर्भाणाम् अयं गच्छति कोसलान् en fr

एष पन्था$ विदर्भाणाम् अयं गच्छति कोसलान् en fr

eSa = this one (m., su, only before consonants)

eSa panthAH = road

एष पन्था$ विदर्भाणाम् = त्प्

eSa panthA$ vidarbhANAm ayam = this (m. su)

एष पन्था$ विदर्भाणाम् अयं gacchati = goes

This road leadeth to the country of the Vidarbhas--and that, to the country of the Kosalas.

अतः परं च देशो ऽयं दक्षिणे दक्षिणापथः en fr

अतः परं च देशो ऽयं दक्षिणे दक्षिणा-पथः en fr

ataH = from this, from here, from now; therefore, that's why

ataH param = highest, high; afterwards; the other one

ataH paraM ca = and

अतः परं च देशः = place, country

ataH paraM ca dezo ayam = this (m. su)

अतः परं च देशो ऽयं दक्षिणे = south

अतः परं च देशो ऽयं दक्षिणे दक्षिणा- = gift, fee

अतः परं च देशो ऽयं दक्षिणे दक्षिणा-पथः = from the way, of the way (pathin-)

Beyond these roads to the south is the southern country.'

Addressing Bhima's daughter, O Bharata, he distressed king nala spake those words unto Damayanti over and over again.

03058023

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता en fr

ततः सा बाष्प-कलया वाचा दुःखेन कर्शिता en fr

tataH = and then; from it; and from there; then; from then on

tataH sA = that one, she, it (@f)

tataH sA bASpa- = (@sg) tears

ततः सा बाष्प-कलया वाचा = by words, with speech

ततः सा बाष्प-कलया वाचा दुःखेन = by suffering, with suffering

ततः सा बाष्प-कलया वाचा दुःखेन कर्शिता = afflicted, pained, distressed, harassed

Thereupon afflicted with grief, in a voice choked with tears,

उवाच दमयन्ती तं नैषधं करुणं वचः en fr

उवाच दमयन्ती तं नैषधं करुणं वचः en fr

uvAca = said

uvAca damayantI = pn (of Damayanti

uvAca damayantI tam = him; it; that

उवाच दमयन्ती तं नैषधम् = pn

उवाच दमयन्ती तं नैषधं करुणम् = pathetic, pitiable, causing compassion

उवाच दमयन्ती तं नैषधं करुणं वचः = speech, words (vacas- @n)

Damayanti spake unto Naishadha these piteous words,

03058024

उद्वेपते मे हृदयं सीदन्त्य् अङ्गानि सर्वशः en fr

उद्वेपते मे हृदयं सीदन्त्य् अङ्गानि सर्वशः en fr

udvepate me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

udvepate me hRdayam = heart, mind; core, essence, gist

उद्वेपते मे हृदयं सीदन्ति = they sit

उद्वेपते मे हृदयं सीदन्त्य् अङ्गानि = limbs (arms and legs)

उद्वेपते मे हृदयं सीदन्त्य् अङ्गानि सर्वशः = from everywhere, in all directions

My heart trembleth, and all my limbs become faint,

तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः en fr

तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः@ पुनः@ en fr

tava = your

tava pArthiva = king

तव पार्थिव संकल्पं चिन्तयन्त्याः = (that was) thinking

तव पार्थिव संकल्पं चिन्तयन्त्याः punar = again

तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः@ punar = again

O king, thinking of thy purpose.

03058025

हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् en fr

हृत-राज्यं हृत-धनं वि-वस्त्रं क्षुच्-chram'-.Anvitam en fr

hRta- = taken away, stolen

hRta-rAjyam = kingness, sovereignty, state of being king; a kingdom

hRta-rAjyaM hRta- = taken away, stolen

हृत-राज्यं हृत-धनम् = wealth

हृत-राज्यं हृत-धनं vi- = (@preverb) apart, away, badly; completely, very; deprived of

हृत-राज्यं हृत-धनं vi-vastram = clothes

हृत-राज्यं हृत-धनं वि-वस्त्रं क्षुत्- = hunger (kSudh-)

हृत-राज्यं हृत-धनं वि-वस्त्रं क्षुच्-zrama- = exertion, labour, toil, exercise, effort

हृत-राज्यं हृत-धनं वि-वस्त्रं क्षुच्-chram'-anvitam = followed with, accompanied by

Despoiled of thy kingdom and deprived of thy wealth, naked, and worn with hunger and toil,

कथम् उत्सृज्य गच्छेयम् अहं त्वां vijane vane en fr

कथम् उत्सृज्य गच्छेयम् अहं त्वां vijane vane en fr

katham = how?

katham utsRjya = took off and, threw out and, abandoned and

katham utsRjya gaccheyam = may I go, I'd go

कथम् उत्सृज्य गच्छेयम् अहम् = (हस् सु) I, I अम्

कथम् उत्सृज्य गच्छेयम् अहं त्वाम् = (has am) you, thou

कथम् उत्सृज्य गच्छेयम् अहं त्वां vijane = in private (in a peopleless place)

कथम् उत्सृज्य गच्छेयम् अहं त्वां vijane vane = forest, jungle, park, garden

how can I go, leaving thee in the lone woods?

03058026

श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य tat sukham en fr

श्रान्तस्य ते क्षुध्'-आर्तस्य चिन्तयानस्य tat sukham en fr

zrAntasya te = they; your (enclitic); to you (enclitic)

zrAntasya te kSudha- = hunger

zrAntasya te kSudh'-Artasya = pained, distressed, wretched

श्रान्तस्य ते क्षुध्'-आर्तस्य चिन्तयानस्य = (that was) thinking

श्रान्तस्य ते क्षुध्'-आर्तस्य चिन्तयानस्य tat = that, he, them, she, it; and then, so, therefore

श्रान्तस्य ते क्षुध्'-आर्तस्य चिन्तयानस्य tat sukham = happiness, ease, pleasure, comfort

You being fatigued and afflicted with hunger, thinking of thy former bliss,

वने घोरे महाराज नाशयिष्यामि te klamam en fr

वने घोरे महा-राज नाशयिष्यामि te klamam en fr

vane = forest, jungle, park, garden

vane ghore = horrible, fearsome, terrible

vane ghore mahA- = big, great (@former)

वने घोरे महा-राज = king

वने घोरे महा-राज नाशयिष्यामि = I will destroy

वने घोरे महा-राज नाशयिष्यामि te = they; your (enclitic); to you (enclitic)

वने घोरे महा-राज नाशयिष्यामि te klamam = (m.) tiredness, fatigue

in the deep woods, I will, O great monarch, soothe thy weariness.

03058027

न च भार्यासमं किं चिद् विद्यते भिषजां matam en fr

न च भार्या-समं किं चिद् विद्यते भिषजां matam en fr

na = no, not, doesn't

na ca = and

न च भार्या- = wife

न च भार्या-समम् = समे; equanimous

न च भार्या-समं kim = what?, which one?; why? ; (shows that question starts)

न च भार्या-समं किं cit = any-, some- (turns who into someone etc.)

न च भार्या-समं किं cid vidyate = there is; it is known

न च भार्या-समं किं चिद् विद्यते भिषजां matam = thought (my thought means what I think)

There is no medicine equal unto the wife, say the physicians,

औषधं सर्वदुःखेषु सत्यम् एतद् ब्रवीमि te en fr

औषधं सर्व-दुःखेषु सत्यम् एतद् ब्रवीमि te en fr

auSadham = herb, medicine

auSadhaM sarva- = all (when @pl); each, every, the whole of, all of it (when @sg)

auSadhaM sarva-duHkheSu = pain, unhappiness, grief

auSadhaM sarva-duHkheSu satyam = truly; truth; true

auSadhaM sarva-duHkheSu satyam etat = this

औषधं सर्व-दुःखेषु सत्यम् एतद् ब्रवीमि = i say

औषधं सर्व-दुःखेषु सत्यम् एतद् ब्रवीमि te = they; your (enclitic); to you (enclitic)

for every sorrow. It is the truth, O nala, that I speak unto thee.'

03058028

nala uvAca en fr

nala uvAca en fr

nalaH = pn (of a king)

nala uvAca = said

Hearing those words of his queen, nala replied,

एवम् एतद् यथात्थ त्वं damayanti sumadhyame en fr

एवम् एतद् यथा 'त्थ त्वं damayanti sumadhyame en fr

evam = thus, this way

evam etat = this

evam etad yathA = like, the same way as, according to, so that (correlative of tathA)

evam etad yathA 'ttha tvam = you (has su); -ness, -hood, -ship (affix)

एवम् एतद् यथा 'त्थ त्वं damayanti = pn

एवम् एतद् यथा 'त्थ त्वं damayanti sumadhyame = hey woman with beautiful hips

'O slender-waisted Damayanti, it is even as thou hast said.

नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् en fr

n' .आस्ति भार्या-समं मित्रं नरस्य्' आर्तस्य भेषजम् en fr

na = no, not, doesn't

n' asti = there is

n' .आस्ति भार्या- = wife

n' .आस्ति भार्या-समम् = समे; equanimous

n' .आस्ति भार्या-समं मित्रम् = friend

n' .आस्ति भार्या-समं मित्रं narasy' Artasya = pained, distressed, wretched

To a man in distress, there is no friend or medicine that is equal unto a wife.

03058029

न चाहं त्यक्तुकामस् त्वां किमर्थं भीरु शङ्कसे en fr

न c' .आहं त्यक्तुकामस् त्वां किमर्थं भीरु शङ्कसे en fr

na = no, not, doesn't

na ca = and

na c' aham = (has su) I, I am

na c' .AhaM tyaktukAmaH = that wants to leave, that is about to leave

न c' .आहं त्यक्तुकामस् त्वाम् = (has am) you, thou

न c' .आहं त्यक्तुकामस् त्वां kimartham = what for?

न c' .आहं त्यक्तुकामस् त्वां किमर्थं भीरु = hey shy girl

But I do not seek to renounce thee, wherefore, O timid one, dost thou dread this?

त्यजेयम् अहम् आत्मानं न त्व् एव त्वाम् anindite en fr

त्यजेयम् अहम् आत्मानं न त्व् एव त्वाम् anindite en fr

tyajeyam = I would abandon

tyajeyam aham = (has su) I, I am

tyajeyam aham AtmAnam = oneself; soul

tyajeyam aham AtmAnaM na = no, not, doesn't

tyajeyam aham AtmAnaM na tu = but, (ignore), and

tyajeyam aham AtmAnaM na tv eva = only; indeed; (@ignore)

त्यजेयम् अहम् आत्मानं न त्व् एव त्वाम् = (has am) you, thou

त्यजेयम् अहम् आत्मानं न त्व् एव त्वाम् anindite = (address, @f) virtuous, irreproachable

O faultless one, I can forsake myself but thee I cannot forsake.'

03058030

damayanty uvAca en fr

damayanty.. uvAca en fr

damayantI = pn (of Damayanti

damayanty.. uvAca = said

Damayanti then said,

यदि मां त्वं महाराज न विहातुम् ihecchasi en fr

यदि मां त्वं महा-राज न विहातुम् ih'-.ecchasi en fr

यदि = if

यदि माम् = (हस् अम्) मे

yadi mAM tvam = you (has su); -ness, -hood, -ship (affix)

यदि मां त्वं महा- = big, great (@former)

यदि मां त्वं महा-राज = king

यदि मां त्वं महा-राज na = no, not, doesn't

यदि मां त्वं महा-राज न विहातुम् = to abandon

यदि मां त्वं महा-राज न विहातुम् iha- = here; in this world

यदि मां त्वं महा-राज न विहातुम् ih'-icchasi = you want

'If thou dost not, O mighty king, intend to forsake me,

तत् किमर्थं विदर्भाणां पन्थाः samupadizyate en fr

तत् किमर्थं विदर्भाणां पन्थाः samupadizyate en fr

tat = that, he, them, she, it; and then, so, therefore

tat kimartham = what for?

तत् किमर्थं विदर्भाणाम् = त्प्

तत् किमर्थं विदर्भाणां पन्थाः = road

why then dost thou point out to me the way to the country of the Vidarbhas?

03058031

अवैमि चाहं नृपते न त्वं मां tyaktum arhasi en fr

अवैमि c' .आहं नृ-पते न त्वं मां tyaktum arhasi en fr

avaimi ca = and

avaimi c' aham = (has su) I, I am

अवैमि c' .आहं नृ- = मन्

avaimi c' .AhaM nR-pate = hey lord

avaimi c' .AhaM nR-pate na = no, not, doesn't

avaimi c' .AhaM nR-pate na tvam = you (has su); -ness, -hood, -ship (affix)

अवैमि c' .आहं नृ-पते न त्वं माम् = (हस् अम्) मे

अवैमि c' .आहं नृ-पते न त्वं मां tyaktum = to abandon

अवैमि c' .आहं नृ-पते न त्वं मां tyaktum arhasi = you should

I know, O king, that thou wouldst not desert me.

चेतसा त्व् अपकृष्टेन मां त्यजेथा महापते en fr

चेतसा त्व् अपकृष्टेन मां त्यजेथा$ महापते en fr

cetasA = mind

cetasA tu = but, (ignore), and

चेतसा त्व् अपकृष्टेन माम् = (हस् अम्) मे

चेतसा त्व् अपकृष्टेन मां त्यजेथाः = you would leave

But, O lord of the earth, considering that thy mind is distracted, thou mayst desert me.

03058032

पन्थानं हि ममाभीक्ष्णम् आख्यासि narasattama en fr

पन्थानं हि मम्' .आभीक्ष्णम् आख्यासि nara-sattama en fr

panthAnam = road, way

panthAnaM hi = because; (@ignore)

panthAnaM hi mama = my, mine, of me, to me, I have

पन्थानं हि मम्' अभीक्ष्णम् = often

पन्थानं हि मम्' .आभीक्ष्णम् आख्यासि = you say

पन्थानं हि मम्' .आभीक्ष्णम् आख्यासि नर- = मन्

पन्थानं हि मम्' .आभीक्ष्णम् आख्यासि nara-sattama = best (of, @latter)

O best of men, thou repeatedly pointest out to me the way

atonimittaM zokaM me vardhayasy amaraprabha en fr

atonimittaM zokaM me vardhayasy amara-prabha en fr

atonimittaM zokam = sadness, grief

atonimittaM zokaM me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

atonimittaM zokaM me vardhayasy amara- = inmortal; a god (deva-)

and it is by this, O god-like one, that thou enhancest my grief.

03058033

यदि चायम् अभिप्रायस् तव राजन् vrajed iti en fr

यदि c' .आयम् अभिप्रायस् तव राजन् vrajed iti en fr

yadi = if

yadi ca = and

yadi c' ayam = this (m. su)

yadi c' .Ayam abhiprAyas tava = your

यदि c' .आयम् अभिप्रायस् तव राजन् = hey king

यदि c' .आयम् अभिप्रायस् तव राजन् vrajet = (would, may it) go

यदि c' .आयम् अभिप्रायस् तव राजन् vrajed iti = (close quote); saying, thinking

If it is thy intention that I should go to my relatives,

सहिताव् एव गच्छावो विदर्भान् yadi manyase en fr

सहिताव् एव गच्छावो विदर्भान् yadi manyase en fr

sahitau = together

sahitAv eva = only; indeed; (@ignore)

sahitAv eva gacchAvaH = we two go, let's go

सहिताव् एव गच्छावो विदर्भान् = the vidarbhas (a country; it is plural)

सहिताव् एव गच्छावो विदर्भान् यदि = if

सहिताव् एव गच्छावो विदर्भान् yadi manyase = you think

then if it pleaseth thee, both of us will wend to the country of the Vidarbhas.

03058034

विदर्भराजस् तत्र त्वां पूजयिष्यति मानद en fr

विदर्भ-राजस् तत्र त्वां पूजयिष्यति मानद en fr

vidarbha- = (name of a country, always @pl)

vidarbha-rAjaH = king (@cyan)

vidarbha-rAjas tatra = there, in that, on it, about that subject

विदर्भ-राजस् तत्र त्वाम् = (has am) you, thou

तेन त्वं पूजितो राजन् सुखं वत्स्यसि नो गृहे en fr

तेन त्वं पूजितो राजन् सुखं वत्स्यसि नो गृहे en fr

tena = by him, by it; that's why

tena tvam = you (has su); -ness, -hood, -ship (affix)

tena tvaM pUjitaH = worshipped, honored

तेन त्वं पूजितो राजन् = hey king

तेन त्वं पूजितो राजन् sukham = happiness, ease, pleasure, comfort

तेन त्वं पूजितो राजन् सुखं vatsyasi = you will live at

तेन त्वं पूजितो राजन् सुखं वत्स्यसि नः = us, to us

तेन त्वं पूजितो राजन् सुखं वत्स्यसि नो गृहे = at home, in a house

O giver of honours, there the king of the Vidarbhas will receive thee with respect. And honoured by him, O king, thou shall live happily in our home.'"

index of webgloss files