Manual!

manu version

03073 webgloss

note: sukhanakhar 3 73 9

03073001

bRhadazva uvAca en fr

bRhadazva uvAca en fr

bRhadazvaH = pn (of a sage)

bRhadazva uvAca = said

"bRhadazva said,

दमयन्ती तु तच् छ्रुत्वा भृशं शोकपरायणा en fr

दमयन्ती तु तच् छ्रुत्वा भृशं शोक-परायणा en fr

damayantI = pn (of Damayanti

damayantI tu = but, (ignore), and

damayantI tu tat = that, he, them, she, it; and then, so, therefore

दमयन्ती तु तच् श्रुत्वा = heard and

दमयन्ती तु तच् छ्रुत्वा भृशम् = strongly, very, violently

दमयन्ती तु तच् छ्रुत्वा भृशं zoka- = sadness, grief

दमयन्ती तु तच् छ्रुत्वा भृशं शोक-परायणा = obsessed

'Hearing everything, Damayanti became oppressed with grief,

शङ्कमाना नलं तं वै केशिनीम् इदम् अब्रवीत् en fr

शङ्कमाना नलं तं वै केशिनीम् इदम् अब्रवीत् en fr

zaGkamAnA = (that was) suspecting

zaGkamAnA nalam = pn (of a king)

zaGkamAnA nalaM tam = him; it; that

शङ्कमाना नलं तं वै = (@ignore)

शङ्कमाना नलं तं वै केशिनीम् = pn (of a maid of damayantI)

शङ्कमाना नलं तं वै केशिनीम् idam = this

शङ्कमाना नलं तं वै केशिनीम् इदम् अब्रवीत् = said

and suspecting the person to be nala, said unto kezinI,

03073002

गच्छ केशिनि भूयस् त्वं परीक्षां कुरु बाहुके en fr

गच्छ केशिनि भूयस् त्वं परीक्षां कुरु बाहुके en fr

gaccha = go!

gaccha kezini = pn (of a maid of damayantI)

gaccha kezini bhUyaH = more, even more; again

gaccha kezini bhUyas tvam = you (has su); -ness, -hood, -ship (affix)

गच्छ केशिनि भूयस् त्वं परीक्षाम् = inspection

गच्छ केशिनि भूयस् त्वं परीक्षां kuru = do!, make!; pn (of a country and royal family)

गच्छ केशिनि भूयस् त्वं परीक्षां कुरु बाहुके = pn

'O kezinI, go thou again, and examine bAhuka,

अब्रुवाणा समीपस्था चरितान्य् अस्य लक्षय en fr

a-ब्रुवाणा समीप-स्था चरितान्य् अस्य लक्षय en fr

a- = non-, a-, an-

a-bruvANA = @f (that is) saying

a-bruvANA samIpa- = vicinity, nearness

a-bruvANA samIpa-sthA = (only @latter) that is at

a-ब्रुवाणा समीप-स्था चरितानि = story, adventures; action, deed, behaviour; (act of) going; went

a-ब्रुवाणा समीप-स्था चरितान्य् asya = this one's, to this, of this

a-ब्रुवाणा समीप-स्था चरितान्य् अस्य लक्षय = notice! (pay attention to)

and staying in silence at his side mark thou his conduct.

03073003

यदा च किं चित् कुर्यात् स कारणं तत्र भामिनि en fr

यदा च किं चित् कुर्यात् स कारणं तत्र भामिनि en fr

यदा = when

yadA ca = and

yadA ca kim = what?, which one?; why? ; (shows that question starts)

yadA ca kiM cit = any-, some- (turns who into someone etc.)

यदा च किं चित् कुर्यात् = would दो

यदा च किं चित् कुर्यात् sa = that one, he, it (only used before consonant); with (when @former)

यदा च किं चित् कुर्यात् स कारणम् = reason, motive, cause; a means

यदा च किं चित् कुर्यात् स कारणं tatra = there, in that, on it, about that subject

यदा च किं चित् कुर्यात् स कारणं तत्र भामिनि = hey cutie

And, O beauteous one, whenever he happens to do anything skilful,

तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् en fr

तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् en fr

tatra = there, in that, on it, about that subject

tatra saMceSTamAnasya = (while he is) doing

tatra saMceSTamAnasya saMlakSyam = observing carefully

tatra saMceSTamAnasya saMlakSyaM te = they; your (enclitic); to you (enclitic)

तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् = done

do thou observe well his act while accomplishing it.

03073004

न चास्य प्रतिबन्धेन देयो ऽग्निर् अपि भामिनि en fr

na c' .Asya pratibandhena deyo 'gnir api bhAmini en fr

na = no, not, doesn't

na ca = and

na c' asya = this one's, to this, of this

na c' .Asya pratibandhena = obstacle

न c' .आस्य प्रतिबन्धेन देयः = should be given

न c' .आस्य प्रतिबन्धेन देयो अग्निः = fire

na c' .Asya pratibandhena deyo 'gnir api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

na c' .Asya pratibandhena deyo 'gnir api bhAmini = hey cutie

And, O kezinI, whenever he may ask water or fire, with the view of offering him obstruction,

याचते न जलं देयं सम्यग् अत्वरमाणया en fr

याचते न जलं देयं सम्यग् a-त्वरमाणया en fr

yAcate = he asks for

yAcate na = no, not, doesn't

याचते न जलम् = water

yAcate na jalaM deyam = that should be given

याचते न जलं देयं samyak = well, completely

याचते न जलं देयं samyag a- = non-, a-, an-

याचते न जलं देयं सम्यग् a-त्वरमाणया = hurrying (zAnac)

thou shalt be in no hurry to give it.

03073005

एतत् सर्वं समीक्ष्य त्वं चरितं me nivedaya en fr

एतत् सर्वं समीक्ष्य त्वं चरितं me nivedaya en fr

etat = this

etat sarvam = whole, entire, all

etat sarvaM samIkSya = saw and

etat sarvaM samIkSya tvam = you (has su); -ness, -hood, -ship (affix)

एतत् सर्वं समीक्ष्य त्वं caritam = story, adventures; action, deed, behaviour; (act of) going; went

एतत् सर्वं समीक्ष्य त्वं चरितं me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

एतत् सर्वं समीक्ष्य त्वं चरितं me nivedaya = tell!

And marking everything about his behaviour, come thou and tell me.

यच् चान्यद् अपि पश्येथास् तच् चाख्येयं त्वया mama en fr

यच् c' .आन्यद् अपि पश्येथास् तच् c' आख्येयं त्वया mama en fr

yat = the one which; because, as

yac ca = and

yac c' anyat = another one, something else

yac c' .Anyad api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

यच् c' .आन्यद् अपि पश्येथाः = you might see (bad grammar for pazyeH)

यच् c' .आन्यद् अपि पश्येथास् tat = that, he, them, she, it; and then, so, therefore

यच् c' .आन्यद् अपि पश्येथास् tac ca = and

यच् c' .आन्यद् अपि पश्येथास् tac c' Akhyeyam = it must be told

यच् c' .आन्यद् अपि पश्येथास् तच् c' आख्येयं त्वया = by you

यच् c' .आन्यद् अपि पश्येथास् तच् c' आख्येयं त्वया mama = my, mine, of me, to me, I have

And whatever human or super-human thou seest in bAhuka, together with anything else, should all be reported unto me.'

03073006

दमयन्त्यैवम् उक्ता सा जगामाथाशु केशिनी en fr

दमयन्त्य्'' .ऐवम् उक्ता सा जगाम्' .आथ्' आशु केशिनी en fr

damayantyA = pn

damayanty'' evam = thus, this way

damayanty'' .aivam uktA = told, said, addressed

damayanty'' .aivam uktA sA = that one, she, it (@f)

दमयन्त्य्'' .ऐवम् उक्ता सा जगाम = went

दमयन्त्य्'' .ऐवम् उक्ता सा जगाम्' atha = then, and then

दमयन्त्य्'' .ऐवम् उक्ता सा जगाम्' .आथ्' आशु = quickly

दमयन्त्य्'' .ऐवम् उक्ता सा जगाम्' .आथ्' आशु केशिनी = pn (of a maid of damayantI)

And thus addressed by Damayanti, kezinI went away,

निशाम्य च हयज्ञस्य लिङ्गानि punar Agamat en fr

निशाम्य च हय-ज्ञस्य लिङ्गानि punar Agamat en fr

nizAmya = noticed and

nizAmya ca = and

निशाम्य च हय- = होर्से

निशाम्य च हय-ज्ञस्य = knower (@latter)

निशाम्य च हय-ज्ञस्य लिङ्गानि = signs, marks

निशाम्य च हय-ज्ञस्य लिङ्गानि punar = again

निशाम्य च हय-ज्ञस्य लिङ्गानि पुनर् आगमत् = चमे

and having marked the conduct of that person versed in horse-lore,

03073007

सा तत् सर्वं यथावृत्तं damayantyai nyavedayat en fr

सा तत् सर्वं यथा-वृत्तं damayantyai nyavedayat en fr

sA = that one, she, it (@f)

sA tat = that, he, them, she, it; and then, so, therefore

sA tat sarvam = whole, entire, all

सा तत् सर्वं यथा- = like, the same way as, according to, so that (correlative of tathA)

सा तत् सर्वं यथा-वृत्तम् = event, what happens, vicissitude; behaviour

सा तत् सर्वं यथा-वृत्तं damayantyai = pn

सा तत् सर्वं यथा-वृत्तं damayantyai nyavedayat = informed, reported

she came back and related unto Damayanti all that had happened,

निमित्तं यत् तदा दृष्टं बाहुके दिव्यमानुषम् en fr

निमित्तं यत् तदा दृष्टं बाहुके दिव्य-मानुषम् en fr

nimittam = omen

nimittaM yat = the one which; because, as

निमित्तं यत् तदा = थेन्

निमित्तं यत् तदा दृष्टम् = (was) seen

निमित्तं यत् तदा दृष्टं बाहुके = pn

निमित्तं यत् तदा दृष्टं बाहुके divya- = celestial, heavenly, divine

निमित्तं यत् तदा दृष्टं बाहुके दिव्य-मानुषम् = human, human being

indeed, everything of human and superhuman that she had witnessed in bAhuka.

03073008

keziny uvAca en fr

keziny uvAca en fr

kezini = pn (of a maid of damayantI)

keziny uvAca = said

And kezinI said,

दृढं शुच्युपचारो ऽसौ न मया मानुषः kva cit en fr

दृढं शुच्य्-उपचारो ऽसौ न मया मानुषः kva cit en fr

दृढम् = firm

dRDhaM zuci- = clean

dRDhaM zucy-upacAraH = practice, way of doing; service

dRDhaM zucy-upacAro asau = that, he, it

dRDhaM zucy-upacAro 'sau na = no, not, doesn't

दृढं शुच्य्-उपचारो ऽसौ न मया = by me

दृढं शुच्य्-उपचारो ऽसौ न मया मानुषः = human, human being

दृढं शुच्य्-उपचारो ऽसौ न मया मानुषः क्व = where?

दृढं शुच्य्-उपचारो ऽसौ न मया मानुषः kva cit = any-, some- (turns who into someone etc.)

'O Damayanti, a person of such control over the elements

दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः en fr

दृष्ट-पूर्वः श्रुतो वा 'पि दमयन्ति तथाविधः en fr

dRSTa- = (was) seen

dRSTa-pUrvaH = previous; eastern

dRSTa-pUrvaH zrutaH = (was) heard

dRSTa-pUrvaH zruto vA = or; maybe

dRSTa-pUrvaH zruto vA api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

dRSTa-pUrvaH zruto vA 'pi damayanti = pn

दृष्ट-पूर्वः श्रुतो वा 'पि दमयन्ति तथाविधः = (adj) of such a sort

I have never before seen or heard of.

note: 3 73 9

03073009

ह्रस्वम् आसाद्य संचारं नासौ vinamate kva cit en fr

hrasvam AsAdya saMcAraM n' .Asau vinamate kva cit en fr

hrasvam = short

hrasvam AsAdya = go and ; overtake and

hrasvam AsAdya saMcAram = door

hrasvam AsAdya saMcAraM na = no, not, doesn't

hrasvam AsAdya saMcAraM n' asau = that, he, it

hrasvam AsAdya saMcAraM n' .Asau vinamate = he bends down

ह्रस्वम् आसाद्य संचारं n' .आसौ विनमते क्व = where?

hrasvam AsAdya saMcAraM n' .Asau vinamate kva cit = any-, some- (turns who into someone etc.)

Whenever he cometh to low passage, he never stoopeth down,

तं तु दृष्ट्वा यथासङ्गम् उत्सर्पति यथासुखम् en fr

तं तु दृष्ट्वा यथासङ्गम् उत्सर्पति यथासुखम् en fr

tam = him; it; that

taM tu = but, (ignore), and

taM tu dRSTvA = saw and

तं तु दृष्ट्वा यथासङ्गम् = ind. according to need or exigency, suitably, opportunely

तं तु दृष्ट्वा यथासङ्गम् उत्सर्पति = grows उप्

तं तु दृष्ट्वा यथासङ्गम् उत्सर्पति यथासुखम् = to ease or pleasure, at ease, at will or pleasure, comfortably, agreeably

but seeing him, the passage itself groweth in height so that he may pass through it easily.

note: sukhanakhar 3 73 9

संकटे ऽप्य् अस्य सुमहद् विवरं जायते 'dhikam en fr

संकटे ऽप्य् अस्य सु-महद् विवरं जायते 'dhikam en fr

saMkaTe = narrow passage, strait, defile, pass ; a strait, difficulty, critical condition, danger to or from

saMkaTe api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

saMkaTe 'py asya = this one's, to this, of this

saMkaTe 'py asya su- = good (@former); very (@former)

saMkaTe 'py asya su-mahat = big, great

संकटे ऽप्य् अस्य सु-महद् विवरम् = होले, fissure

संकटे ऽप्य् अस्य सु-महद् विवरं जायते = is born

संकटे ऽप्य् अस्य सु-महद् विवरं जायते adhikam = additional one

And at his approach, impassable narrow holes open wide.

03073010

ऋतुपर्णस्य चार्थाय भोजनीयम् अनेकशः en fr

ऋतुपर्णस्य c' .आर्थाय भोजनीयम् अनेकशः en fr

RtuparNasya = pn (of a king)

RtuparNasya ca = and

RtuparNasya c' arthAya = in order to, for the sake of

ऋतुपर्णस्य c' .आर्थाय भोजनीयम् = food

ऋतुपर्णस्य c' .आर्थाय भोजनीयम् अनेकशः = many times

प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् en fr

प्रेषितं तत्र राज्ञा च मांसं सु-बहु पाशवम् en fr

preSitam = sent

preSitaM tatra = there, in that, on it, about that subject

preSitaM tatra rAjJA = king

preSitaM tatra rAjJA ca = and

प्रेषितं तत्र राज्ञा च मांसम् = meat

प्रेषितं तत्र राज्ञा च मांसं su- = good (@former); very (@former)

प्रेषितं तत्र राज्ञा च मांसं सु-बहु = मन्य्

प्रेषितं तत्र राज्ञा च मांसं सु-बहु पाशवम् = cattle (adj.)

King Bhima had sent various kinds of meat--of diverse animals, for RtuparNa's food.

03073011

तस्य प्रक्षालनार्थाय कुम्भस् तत्रोपकल्पितः en fr

तस्य प्रक्षालन्'-.आर्थाय कुम्भस् तत्र्' .ओपकल्पितः en fr

tasya = his, its

तस्य प्रक्षालन- = washing

tasya prakSAlan'-arthAya = in order to, for the sake of

तस्य प्रक्षालन्'-.आर्थाय कुम्भः = पोत्

tasya prakSAlan'-.ArthAya kumbhas tatra = there, in that, on it, about that subject

तस्य प्रक्षालन्'-.आर्थाय कुम्भस् तत्र्' उपकल्पितः = (it) had been prepared

And many vessels had been placed there for washing the meat.

स तेनावेक्षितः कुम्भः पूर्ण एवाभवत् तदा en fr

स तेन्' .आवेक्षितः कुम्भः पूर्ण एव्' .आभवत् तदा en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tena = by him, by it; that's why

sa ten' avekSitaH = it was looked at

स तेन्' .आवेक्षितः कुम्भः = पोत्

स तेन्' .आवेक्षितः कुम्भः पूर्णः = full

स तेन्' .आवेक्षितः कुम्भः पूर्ण eva = only; indeed; (@ignore)

स तेन्' .आवेक्षितः कुम्भः पूर्ण ev' abhavat = was, there was, became, appeared (laG)

स तेन्' .आवेक्षितः कुम्भः पूर्ण एव्' .आभवत् तदा = then

And as he looked upon them, those vessels became filled (with water).

03073012

ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः en fr

ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः en fr

tataH = and then; from it; and from there; then; from then on

ततः प्रक्षालनम् = washing

tataH prakSAlanaM kRtvA = did and

ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः = pn

And having washed the meat, as he set himself to cook,

note: 3 73 9

तृणमुष्टिं समादाय आविध्यैनं समादधत् en fr

तृण-मुष्टिं समादाय: आविध्य्' .ऐनं समादधत् en fr

tRNa- = grass

तृण-मुष्टिम् = fist, fistful

tRNa-muSTiM samAdAya = gathered and, took and

tRNa-muSTiM samAdAya: Avidhya = pierced and

tRNa-muSTiM samAdAya: Avidhy' enam = this one, him, it

तृण-मुष्टिं समादाय: आविध्य्' .ऐनं समादधत् = he placed

he took up a handful of grass and held it in the sun,

03073013

अथ प्रज्वलितस् तत्र सहसा हव्यवाहनः en fr

अथ प्रज्वलितस् तत्र सहसा हव्यवाहनः en fr

atha = then, and then

atha prajvalitaH = ablaze

atha prajvalitas tatra = there, in that, on it, about that subject

अथ प्रज्वलितस् तत्र सहसा = suddenly

अथ प्रज्वलितस् तत्र सहसा हव्यवाहनः = fire

when fire blazed up all on a sudden.

तद् अद्भुततमं दृष्ट्वा विस्मिताहम् इहागता en fr

तद् अद्भुत-तमं दृष्ट्वा विस्मिता 'हम् इः' आगता en fr

tat = that, he, them, she, it; and then, so, therefore

tad adbhuta- = marvelous, amazing, wonderful, awesome

tad adbhuta-tamam = -est (affix)

तद् अद्भुत-तमं दृष्ट्वा = saw and

तद् अद्भुत-तमं दृष्ट्वा विस्मिता = surprised, amazed

तद् अद्भुत-तमं दृष्ट्वा विस्मिता अहम् = (हस् सु) I, I अम्

तद् अद्भुत-तमं दृष्ट्वा विस्मिता 'ham iha = here; in this world

तद् अद्भुत-तमं दृष्ट्वा विस्मिता 'हम् इः' आगता = came (pp.)

Beholding this marvel, I have come hither amazed.

03073014

anyac ca tasmin sumahad AzcaryaM lakSitaM mayA en fr

anyac ca tasmin su-mahad AzcaryaM lakSitaM mayA en fr

anyat = another one, something else

anyac ca = and

anyac ca tasmin = there, in that; when he

anyac ca tasmin su- = good (@former); very (@former)

anyac ca tasmin su-mahat = big, great

anyac ca tasmin su-mahad Azcaryam = marvel, wonder, surprise, amazement

anyac ca tasmin su-mahad AzcaryaM lakSitam = it was noticed

anyac ca tasmin su-mahad AzcaryaM lakSitaM mayA = by me

Further, I have witnessed in him another great wonder.

यद् अग्निम् अपि संस्पृश्य naiva dahyaty asau zubhe en fr

यद् अग्निम् अपि संस्पृश्य naiva dahyaty asau zubhe en fr

yat = the one which; because, as

yad agnim = fire

yad agnim api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

यद् अग्निम् अपि संस्पृश्य = touched and

यद् अग्निम् अपि संस्पृश्य naiva = not (na + eva)

यद् अग्निम् अपि संस्पृश्य naiva dahyati = feels a burn (maybe bad grammar for dahyate)

यद् अग्निम् अपि संस्पृश्य naiva dahyaty asau = that, he, it

यद् अग्निम् अपि संस्पृश्य naiva dahyaty asau zubhe = o high lady

O beauteous one, he touched fire and was not burnt.

03073015

छन्देन चोदकं तस्य वहत्य् आवर्जितं drutam en fr

छन्देन c' .ओदकं तस्य वहत्य् आवर्जितं drutam en fr

chandena = at will, whenever (he) wants

chandena ca = and

chandena c' udakam = water

chandena c' .odakaM tasya = his, its

chandena c' .odakaM tasya vahati = carries, drives (a chariot)

chandena c' .odakaM tasya vahaty Avarjitam = inclined, bent down; poured out, made to flow downwards

छन्देन c' .ओदकं तस्य वहत्य् आवर्जितं drutam = running, ran, hurriedly

And at his will, water falling floweth in a stream.

अतीव चान्यत् सुमहद् आश्चर्यं दृष्टवत्य् aham en fr

अतीव c' .आन्यत् सु-महद् आश्चर्यं दृष्टवत्य्.. aham en fr

atIva = too much, very

atIva ca = and

atIva c' anyat = another one, something else

atIva c' .Anyat su- = good (@former); very (@former)

atIva c' .Anyat su-mahat = big, great

atIva c' .Anyat su-mahad Azcaryam = marvel, wonder, surprise, amazement

अतीव c' .आन्यत् सु-महद् आश्चर्यं दृष्टवती = she saw

अतीव c' .आन्यत् सु-महद् आश्चर्यं दृष्टवत्य्.. अहम् = (हस् सु) I, I अम्

And, I have witnessed another greater wonder still.

03073016

यत् स पुष्पाण्य् उपादाय हस्ताभ्यां ममृदे शनैः en fr

यत् स पुष्पाण्य् उपादाय हस्ताभ्यां ममृदे शनैः en fr

yat = the one which; because, as

yat sa = that one, he, it (only used before consonant); with (when @former)

यत् स पुष्पाणि = flowers

यत् स पुष्पाण्य् उपादाय = take (him) with (me) and

यत् स पुष्पाण्य् उपादाय हस्ताभ्याम् = hands

यत् स पुष्पाण्य् उपादाय हस्ताभ्यां ममृदे = he crushed, rubbed

यत् स पुष्पाण्य् उपादाय हस्ताभ्यां ममृदे शनैः = slowly, gradually

He took up some flowers, began to press them slowly with his hands.

मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्य् atha en fr

मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्य् atha en fr

mRdyamAnAni = (they were being) crushed, rubbed

mRdyamAnAni pANibhyAm = hand

mRdyamAnAni pANibhyAM tena = by him, by it; that's why

मृद्यमानानि पाणिभ्यां तेन पुष्पाणि = flowers

मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तानि = they (@neuter)

मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्य् atha = then, and then

And pressed by his hand, the flowers did not lose their original forms,

03073017

भूय एव सुगन्धीनि हृषितानि bhavanti ca en fr

भूय एव सु-गन्धीनि हृषितानि bhavanti ca en fr

bhUyaH = more, even more; again

bhUya eva = only; indeed; (@ignore)

bhUya eva su- = good (@former); very (@former)

भूय एव सु-गन्धीनि = smelling of

भूय एव सु-गन्धीनि हृषितानि = happy, joyful

भूय एव सु-गन्धीनि हृषितानि bhavanti = they are; there are; they become

भूय एव सु-गन्धीनि हृषितानि bhavanti ca = and

but, on the contrary, became gayer and more odorous than before.

एतान्य् अद्भुतकल्पानि दृष्ट्वाहं द्रुतम् आगता en fr

एतान्य् अद्भुत-कल्पानि दृष्ट्वा 'हं द्रुतम् आगता en fr

एतानि = थेसे

etAny adbhuta- = marvelous, amazing, wonderful, awesome

etAny adbhuta-kalpAni = nearly

एतान्य् अद्भुत-कल्पानि दृष्ट्वा = saw and

एतान्य् अद्भुत-कल्पानि दृष्ट्वा अहम् = (हस् सु) I, I अम्

एतान्य् अद्भुत-कल्पानि दृष्ट्वा 'हं drutam = running, ran, hurriedly

एतान्य् अद्भुत-कल्पानि दृष्ट्वा 'हं द्रुतम् आगता = came (pp.)

Having beheld wonderful things I have come hither with speed.'"

03073018

bRhadazva uvAca en fr

bRhadazva uvAca en fr

bRhadazvaH = pn (of a sage)

bRhadazva uvAca = said

"bRhadazva continued,

दमयन्ती तु तच् छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् en fr

दमयन्ती तु तच् छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् en fr

damayantI = pn (of Damayanti

damayantI tu = but, (ignore), and

damayantI tu tat = that, he, them, she, it; and then, so, therefore

दमयन्ती तु तच् श्रुत्वा = heard and

दमयन्ती तु तच् छ्रुत्वा पुण्यश्लोकस्य = (one that has) good fame, reputation

दमयन्ती तु तच् छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् = behaviour

'Hearing of these acts of the virtuous nala,

अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् en fr

अमन्यत नलं प्राप्तं कर्म-चेष्टा-'भिसूचितम् en fr

amanyata = thought

amanyata nalam = pn (of a king)

amanyata nalaM prAptam = reached, obtained, gotten

अमन्यत नलं प्राप्तं कर्म- = work

अमन्यत नलं प्राप्तं कर्म-चेष्टा- = behavior

अमन्यत नलं प्राप्तं कर्म-चेष्टा-अभिसूचितम् = pointed out

and discovering him from his behaviour, Damayanti considered him as already recovered.

03073019

सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् en fr

सा शङ्कमाना भर्तारं नलं बाहुक-रूपिणम् en fr

sA = that one, she, it (@f)

sA zaGkamAnA = (that was) suspecting

sA zaGkamAnA bhartAram = husband, boss, master

sA zaGkamAnA bhartAraM nalam = pn (of a king)

सा शङ्कमाना भर्तारं नलं बाहुक- = pn (of nala)

सा शङ्कमाना भर्तारं नलं बाहुक-रूपिणम् = that has form; beautiful

And from these indications suspecting that bAhuka was her husband,

केशिनीं श्लक्ष्णया वाचा रुदती पुनर् अब्रवीत् en fr

केशिनीं श्लक्ष्णया वाचा रुदती पुनर् अब्रवीत् en fr

kezinIm = pn (of a maid of damayantI)

kezinIM zlakSNayA = smooth, gentle

kezinIM zlakSNayA vAcA = by words, with speech

केशिनीं श्लक्ष्णया वाचा रुदती = crying

केशिनीं श्लक्ष्णया वाचा रुदती punar = again

केशिनीं श्लक्ष्णया वाचा रुदती पुनर् अब्रवीत् = said

Damayanti once more weepingly addressed kezinI in soft words, saying,

note: 3 73 28

03073020

पुनर् गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् en fr

पुनर् गच्छ प्रमत्तस्य बाहुकस्य्' .ओपसंस्कृतम् en fr

punar = again

punar gaccha = go!

punar gaccha pramattasya = inattentive, careless, heedless, negligent, forgetful of (ablative or compound)

पुनर् गच्छ प्रमत्तस्य बाहुकस्य = pn

पुनर् गच्छ प्रमत्तस्य बाहुकस्य्' उपसंस्कृतम् = carefully prepared (well-cooked, for instance)

'O beauteous one, go thou once more,

महानसाच् छृतं मांसं समादायैहि भामिनि en fr

महानसाच् छृतं मांसं समादाय्' .ऐहि भामिनि en fr

mahAnasAt = from the kitchen

mahAnasAc zRtam = cooked

mahAnasAc chRtaM mAMsam = meat

महानसाच् छृतं मांसं समादाय = gathered and, took and

महानसाच् छृतं मांसं समादाय्' ehi = come!

महानसाच् छृतं मांसं समादाय्' .ऐहि भामिनि = hey cutie

and bring from the kitchen without bAhuka's knowledge some meat that hath been boiled and dressed (by him).'

03073021

सा गत्वा बाहुके व्यग्रे तन् मांसम् अपकृष्य ca en fr

सा गत्वा बाहुके व्यग्रे तन्@ मांसम् अपकृष्य ca en fr

sA = that one, she, it (@f)

sA gatvA = went and

sA gatvA bAhuke = pn

sA gatvA bAhuke vyagre = distracted

sA gatvA bAhuke vyagre tat = that, he, them, she, it; and then, so, therefore

सा गत्वा बाहुके व्यग्रे तन्@ मांसम् = meat

सा गत्वा बाहुके व्यग्रे तन्@ मांसम् अपकृष्य = removed, stole

सा गत्वा बाहुके व्यग्रे तन्@ मांसम् अपकृष्य ca = and

Thus commanded, kezinI, ever bent on doing what was agreeable to Damayanti, went to bAhuka,

अत्युष्णम् एव त्वरिता तत्क्षणं प्रियकारिणी en fr

अत्य्-उष्णम् एव त्वरिता तत्क्षणं प्रिय-कारिणी en fr

ati- = too much; very

aty-uSNam = hot

aty-uSNam eva = only; indeed; (@ignore)

अत्य्-उष्णम् एव त्वरिता = hastening forward, hurrying, quick, fast

अत्य्-उष्णम् एव त्वरिता तत्क्षणम् = straight away

अत्य्-उष्णम् एव त्वरिता तत्क्षणं priya- = dear, pleasant, kindness; a favour, a service

अत्य्-उष्णम् एव त्वरिता तत्क्षणं प्रिय-कारिणी = doer

and taking some hot meat came back without loss of time.

दमयन्त्यै ततः प्रादात् केशिनी kurunandana en fr

दमयन्त्यै ततः प्रादात् केशिनी kuru-nandana en fr

damayantyai = pn

damayantyai tataH = and then; from it; and from there; then; from then on

दमयन्त्यै ततः प्रादात् = गवे (लुङ्)

दमयन्त्यै ततः प्रादात् केशिनी = pn (of a maid of damayantI)

दमयन्त्यै ततः प्रादात् केशिनी kuru- = do!, make!; pn (of a country and royal family)

दमयन्त्यै ततः प्रादात् केशिनी kuru-nandana = son

And kezinI gave that meat, O son of the Kuru race, unto Damayanti.

03073022

सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा en fr

s'' .ओचिता नल-सिद्धस्य मांसस्य बहुशः पुरा en fr

sA = that one, she, it (@f)

s'' ucitA = used to

s'' .ocitA nala- = pn (of a king)

s'' .ocitA nala-siddhasya = achieved, won; made

s'' .ओचिता नल-सिद्धस्य मांसस्य = meat

s'' .ओचिता नल-सिद्धस्य मांसस्य बहुशः = many times

s'' .ओचिता नल-सिद्धस्य मांसस्य बहुशः पुरा = anciently

And Damayanti who had formerly often partaken of meat dressed by nala,

प्राश्य मत्वा नलं सूदं प्राक्रोशद् भृशदुःखिता en fr

प्राश्य मत्वा नलं सूदं प्राक्रोशद् भृश-दुःखिता en fr

prAzya = ate and (pra + az)

prAzya matvA = thought and

prAzya matvA nalam = pn (of a king)

प्राश्य मत्वा नलं सूदम् = a cook

प्राश्य मत्वा नलं सूदं प्राक्रोशत् = he cried

प्राश्य मत्वा नलं सूदं प्राक्रोशद् भृश- = strong, intense, hard, violent

प्राश्य मत्वा नलं सूदं प्राक्रोशद् भृश-दुःखिता = distressed, pained, suffering

tasted the meat that was brought by her hand-maid. And she thereupon decided bAhuka to be nala and wept aloud in grief of heart.

03073023

वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः en fr

वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः en fr

vaiklavyam = weakness, fear, anxiety

vaiklavyaM ca = and

vaiklavyaM ca param = highest, high; afterwards; the other one

वैक्लव्यं च परं गत्वा = went and

वैक्लव्यं च परं गत्वा प्रक्षाल्य = washed and

वैक्लव्यं च परं गत्वा प्रक्षाल्य ca = and

वैक्लव्यं च परं गत्वा प्रक्षाल्य ca mukham = face, mouth

वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः = and then; from it; and from there; then; from then on

And, O Bharata, overwhelmed with grief, and washing her face,

मिथुनं प्रेषयामास केशिन्या सह भारत en fr

मिथुनं प्रेषयामास केशिन्या सह भारत en fr

mithunam = couple

mithunaM preSayAmAsa = he sent

mithunaM preSayAmAsa kezinyA = pn (of a maid of damayantI)

mithunaM preSayAmAsa kezinyA saha = with (usually with @third, or @former)

मिथुनं प्रेषयामास केशिन्या सह भारत = hey descendant of bharata

she sent her two children with kezinI.

03073024

इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः en fr

इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः en fr

indrasenAm = pn

indrasenAM saha = with (usually with @third, or @former)

indrasenAM saha bhrAtrA = brother

इन्द्रसेनां सह भ्रात्रा समभिज्ञाय = recognised and

इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः = pn

And bAhuka, who was the king in disguise, recognising Indrasena with her brother,

अभिद्रुत्य ततो राजा परिष्वज्याङ्कम् Anayat en fr

अभिद्रुत्य ततो राजा परिष्वज्य्' .आङ्कम् Anayat en fr

abhidrutya = ran towards and

abhidrutya tataH = and then; from it; and from there; then; from then on

abhidrutya tato rAjA = king

अभिद्रुत्य ततो राजा परिष्वज्य = hugged and (pr. pariSvajate)

अभिद्रुत्य ततो राजा परिष्वज्य्' अङ्कम् = lap (taking someone on the lap or between the arms)

अभिद्रुत्य ततो राजा परिष्वज्य्' .आङ्कम् Anayat = he brought

advanced hastily, and embracing them, took them up on his lap.

03073025

bAhukas tu samAsAdya sutau surasutopamau en fr

bAhukas tu samAsAdya sutau sura-sut'-.opamau en fr

bAhukaH = pn

bAhukas tu = but, (ignore), and

bAhukas tu samAsAdya = (after) meeting, finding, getting to, obtaining, reaching, attaining

bAhukas tu samAsAdya sutau = son

bAhukas tu samAsAdya sutau sura- = a god

bAhukas tu samAsAdya sutau sura-suta- = son

bAhukas tu samAsAdya sutau sura-sut'-upamau = like unto

And taking up his children like unto the children of the celestials,

bhRzaM duHkhaparItAtmA sasvaraM praruroda ha en fr

भृशं दुःख-परीत्'-आत्मा स-स्वरं praruroda ha en fr

bhRzam = strongly, very, violently

bhRzaM duHkha- = pain

bhRzaM duHkha-parIta- = surrounded by, dominated by, overcome with

भृशं दुःख-परीत्'-आत्मा = oneself; soul

भृशं दुःख-परीत्'-आत्मा sa- = that one, he, it (only used before consonant); with (when @former)

भृशं दुःख-परीत्'-आत्मा sa-svaram = sound

भृशं दुःख-परीत्'-आत्मा स-स्वरं प्ररुरोद = weeped

भृशं दुःख-परीत्'-आत्मा स-स्वरं प्ररुरोद ह = (@ignore)

he began to weep aloud in sonorous accents, his heart oppressed with great sorrow.

03073026

नैषधो दर्शयित्वा तु विकारम् असकृत् तदा en fr

नैषधो दर्शयित्वा तु विकारम् असकृत् तदा en fr

naiSadhaH = pn

naiSadho darzayitvA = shows and

naiSadho darzayitvA tu = but, (ignore), and

नैषधो दर्शयित्वा तु विकारम् = transformation, change; dish (culinary preparation); anguish, emotion, agitation; wound, illness

नैषधो दर्शयित्वा तु विकारम् असकृत् = many times

नैषधो दर्शयित्वा तु विकारम् असकृत् तदा = then

And after having repeatedly betrayed his agitation, Naishadha suddenly

उत्सृज्य सहसा पुत्रौ केशिनीम् इदम् अब्रवीत् en fr

उत्सृज्य सहसा पुत्रौ केशिनीम् इदम् अब्रवीत् en fr

utsRjya = took off and, threw out and, abandoned and

utsRjya sahasA = suddenly

utsRjya sahasA putrau = son

उत्सृज्य सहसा पुत्रौ केशिनीम् = pn (of a maid of damayantI)

उत्सृज्य सहसा पुत्रौ केशिनीम् idam = this

उत्सृज्य सहसा पुत्रौ केशिनीम् इदम् अब्रवीत् = said

left children, and addressed kezinI, saying,

03073027

इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः en fr

इदं सु-सदृशं भद्रे मिथुनं मम पुत्रयोः en fr

idam = this

idaM su- = good (@former); very (@former)

idaM su-sadRzam = alike, such a

idaM su-sadRzaM bhadre = dear lady

idaM su-sadRzaM bhadre mithunam = couple

इदं सु-सदृशं भद्रे मिथुनं mama = my, mine, of me, to me, I have

इदं सु-सदृशं भद्रे मिथुनं मम पुत्रयोः = sons

'O fair damsel, these twins are very like my own children.

ततो दृष्ट्वैव सहसा बाष्पम् उत्सृष्टवान् aham en fr

ततो दृष्ट्व्'' .ऐव सहसा बाष्पम् उत्सृष्टवान् aham en fr

tataH = and then; from it; and from there; then; from then on

tato dRSTvA = saw and

tato dRSTv'' eva = only; indeed; (@ignore)

ततो दृष्ट्व्'' .ऐव सहसा = suddenly

ततो दृष्ट्व्'' .ऐव सहसा बाष्पम् = tears

ततो दृष्ट्व्'' .ऐव सहसा बाष्पम् उत्सृष्टवान् = I लेत् औत्

ततो दृष्ट्व्'' .ऐव सहसा बाष्पम् उत्सृष्टवान् अहम् = (हस् सु) I, I अम्

Beholding them unexpectedly, I shed tears.

03073028

बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः en fr

बहुशः संपतन्तीं त्वां जनः शङ्केत दोष-तः en fr

bahuzaH = many times

bahuzaH saMpatantIm = (that is) visiting

bahuzaH saMpatantIM tvAm = (has am) you, thou

बहुशः संपतन्तीं त्वां जनः = people (may have plural meaning)

बहुशः संपतन्तीं त्वां जनः शङ्केत = he might suspect

बहुशः संपतन्तीं त्वां जनः शङ्केत दोष- = fault , defect

बहुशः संपतन्तीं त्वां जनः शङ्केत दोष-तः = from (affix tasil, same as @fifth)

If thou comest to me frequently people may think evil,

vayaM ca dezAtithayo gaccha bhadre namo 'stu te en fr

vayaM ca dez'-.Atithayo gaccha bhadre namo 'stu te en fr

vayam = we

vayaM ca = and

vayaM ca deza- = place, country

वयं च देश्'-अतिथयः = guests

वयं च देश्'-.आतिथयो गच्छ = गो!

vayaM ca dez'-.Atithayo gaccha bhadre = dear lady

वयं च देश्'-.आतिथयो गच्छ भद्रे नमः = salutation

vayaM ca dez'-.Atithayo gaccha bhadre namo astu = may it be

vayaM ca dez'-.Atithayo gaccha bhadre namo 'stu te = they; your (enclitic); to you (enclitic)

for we are guests from another land. Therefore. O blessed one, go at thy ease.'"

index of webgloss files