Manual!
up manu

04034 webgloss

note: sacred-texts

04034001

uttara uvAca en fr

uttara uvAca en fr

उत्तरः = answer

uttara uvAca = said

"Uttara said,

अद्याहम् अनुगच्छेयं दृढधन्वा गवां padam en fr

ady' .Aham अनुगच्छेयं दृढ-धन्वा गवां padam en fr

adya = today; now

ady' aham = (has su) I, I am

ady' .Aham anugaccheyam = I would follow

ady' .Aham anugaccheyaM dRDha- = firm

अद्य्' .आहम् अनुगच्छेयं दृढ-धन्वा = bow (@cyan; धन्वन्- n2m)

अद्य्' .आहम् अनुगच्छेयं दृढ-धन्वा गवाम् = of cows

ady' .Aham अनुगच्छेयं दृढ-धन्वा गवां padam = step; word

'Firm as I am in the use of the bow, I would set out this very day in the track of the kine

यदि मे सारथिः कश् चिद् भवेद् अश्वेषु कोविदः en fr

यदि मे सारथिः कश् चिद् भवेद् अश्वेषु कोविदः en fr

yadi = if

yadi me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

yadi me sArathiH = driver

यदि मे सारथिः कः = who? which one?

yadi me sArathiH kaz cit = any-, some- (turns who into someone etc.)

yadi me sArathiH kaz cid bhavet = would be, may be, should be

यदि मे सारथिः कश् चिद् भवेद् अश्वेषु = horses

यदि मे सारथिः कश् चिद् भवेद् अश्वेषु कोविदः = expert on, conversant with

if only some one skilled in the management of horses becomes my charioteer.

04034002

तम् एव नाधिगच्छामि यो मे यन्ता भवेन् नरः en fr

तम् एव n' .आधिगच्छामि यो मे यन्ता भवेन्@ नरः en fr

tam = him; it; that

tam eva = only; indeed; (@ignore)

tam eva na = no, not, doesn't

तम् एव n' .आधिगच्छामि यः = the one that

tam eva n' .AdhigacchAmi yo me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

तम् एव n' .आधिगच्छामि यो मे यन्ता = charioteer (yantR- + su, the one that holds up the horses)

तम् एव n' .आधिगच्छामि यो मे यन्ता bhavet = would be, may be, should be

तम् एव n' .आधिगच्छामि यो मे यन्ता भवेन्@ नरः = man; anyone

I do not, however, know the man who may be my charioteer.

पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः en fr

पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः en fr

pazyadhvam = look!

pazyadhvaM sArathim = charioteer

pazyadhvaM sArathiM kSipram = quickly, inmediately

pazyadhvaM sArathiM kSipraM mama = my, mine, of me, to me, I have

pazyadhvaM sArathiM kSipraM mama yuktam = it is proper, it behoves; joined, yoked, connected; furnished with

Look ye, therefore, without delay, for a charioteer for me that am prepared for starting.

04034003

अष्टाविंशतिरात्रं वा मासं वा नूनम् अन्ततः en fr

अष्टाविंशति-रात्रं वा मासं वा नूनम् अन्ततः en fr

aSTAviMzati-rAtram = by night

aSTAviMzati-rAtraM vA = or; maybe

अष्टाविंशति-रात्रं वा मासम् = month

अष्टाविंशति-रात्रं वा मासं vA = or; maybe

अष्टाविंशति-रात्रं वा मासं वा नूनम् = now

यत् तदासीन् महद् युद्धं तत्र मे सारथिर् हतः en fr

यत् तदासीन्@ महद् युद्धं तत्र मे सारथिर् हतः en fr

yat = the one which; because, as

yat tadAsIn@ mahat = big, great

yat tadAsIn@ mahad yuddham = fight, battle, war

यत् तदासीन्@ महद् युद्धं tatra = there, in that, on it, about that subject

यत् तदासीन्@ महद् युद्धं tatra me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

यत् तदासीन्@ महद् युद्धं तत्र मे सारथिः = driver

यत् तदासीन्@ महद् युद्धं तत्र मे सारथिर् हतः = killed, attacked

My own charioteer was slain in the great battle that was fought from day to day for a whole month or at least for eight and twenty nights.

04034004

स लभेयं यदि त्व् अन्यं हययानविदं naram en fr

स लभेयं यदि त्व् अन्यं हय-यान-विदं naram en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa labheyam = i would get (same as labheya)

स लभेयं यदि = if

sa labheyaM yadi tu = but, (ignore), and

sa labheyaM yadi tv anyam = another one, someone else

स लभेयं यदि त्व् अन्यं हय- = होर्से

स लभेयं यदि त्व् अन्यं हय-यान- = chariot, vehicle

स लभेयं यदि त्व् अन्यं हय-यान-विदम् = knower

स लभेयं यदि त्व् अन्यं हय-यान-विदं naram = pn

As soon as I get another person conversant with the management of the steeds,

त्वरावान् अद्य यात्वाहं समुच्छ्रितमहाध्वजम् en fr

त्वरावान् अद्य यात्वाहं समुच्छ्रित-महा-dhvajam en fr

tvarAvAn adya = today; now

त्वरावान् अद्य यात्वाहं समुच्छ्रित- = रैसेद्

त्वरावान् अद्य यात्वाहं समुच्छ्रित-महा- = big, great (@former)

त्वरावान् अद्य यात्वाहं समुच्छ्रित-महा-ध्वजम् = flag

I will immediately set out, hoisting high my own standard.

04034005

विगाह्य तत् परानीकं गजवाजिरथाकुलम् en fr

विगाह्य तत् परानीकं गज-वाजि-रथाकुलम् en fr

vigAhya tat = that, he, them, she, it; and then, so, therefore

vigAhya tat parAnIkaM gaja- = elephant

विगाह्य तत् परानीकं गज-वाजि- = होर्से (वाजिन्-)

Penetrating into the midst of the hostile army abounding with elephants and horses and chariots,

शस्त्रप्रतापनिर्वीर्यान् कुरूञ् जित्वानये पशून् en fr

शस्त्र-प्रताप-निर्वीर्यान् कुरूञ् जित्वानये पशून् en fr

zastra- = weapon

शस्त्र-प्रताप-निर्वीर्यान् = weak

शस्त्र-प्रताप-निर्वीर्यान् कुरून् = pn (of the bad guys)

शस्त्र-प्रताप-निर्वीर्यान् कुरूञ् जित्वानये पशून् = cattle

I will bring back the kine, having vanquished the Kurus who are feeble in strength and weak in weapons.

04034006

दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम् en fr

दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम् en fr

duryodhanam = pn

duryodhanaM zAMtanavam = pn (of bhISma)

duryodhanaM zAMtanavaM karNam = pn

दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम् = pn

द्रोणं च सह पुत्रेण महेष्वासान् समागतान् en fr

द्रोणं च सह पुत्रेण महेष्वासान् समागतान् en fr

droNam = pn (of arjuna's teacher)

droNaM ca = and

droNaM ca saha = with (usually with @third, or @former)

द्रोणं च सह पुत्रेण = son

द्रोणं च सह पुत्रेण महेष्वासान् समागतान् = (that have) met, joined

Duryodhana and Bhishma and Karna and Kripa and Drona with his son, and other mighty bowmen assembled for fight ...

04034007

वित्रासयित्वा संग्रामे दानवान् इव वज्रभृत् en fr

वित्रासयित्वा संग्रामे दानवान् इव वज्र-भृत् en fr

vitrAsayitvA saMgrAme = battle, battlefield

vitrAsayitvA saMgrAme dAnavAn = pn (the asura)

वित्रासयित्वा संग्रामे दानवान् इव = लिके (@enclitic)

vitrAsayitvA saMgrAme dAnavAn iva vajra- = diamond

वित्रासयित्वा संग्रामे दानवान् इव वज्र-भृत् = carrier

... affrighting them in battle , like a second wielder of the thunderbolt terrifying the Danavas,

अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् en fr

अनेनैव मुहूर्तेन पुनः@ प्रत्यानये पशून् en fr

anenaiva muhUrtena = in a while

anenaiva muhUrtena punar = again

अनेनैव मुहूर्तेन पुनः@ प्रत्यानये पशून् = cattle

I will bring back the kine this very moment.

04034008

शून्यम् आसाद्य कुरवः प्रयान्त्य् आदाय godhanam en fr

शून्यम् आसाद्य कुरवः प्रयान्त्य् आदाय go-dhanam en fr

zUnyam = empty

zUnyam AsAdya = go and ; overtake and

zUnyam AsAdya kuravaH = pn

शून्यम् आसाद्य कुरवः प्रयान्त्य् आदाय = took and

शून्यम् आसाद्य कुरवः प्रयान्त्य् आदाय गः- = goer

शून्यम् आसाद्य कुरवः प्रयान्त्य् आदाय गो-धनम् = wealth

Finding none (to oppose), the Kurus are taking away the kine.

किं नु शक्यं मया कर्तुं यद् अहं तत्र नाभवम् en fr

किं नु शक्यं मया कर्तुं यद् अहं tatra n' .Abhavam en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM nu = now, then, (ignore)

kiM nu zakyam = can be done

किं नु शक्यं मया = by me

किं नु शक्यं मया kartum = to do

किं नु शक्यं मया कर्तुं yat = the one which; because, as

किं नु शक्यं मया कर्तुं यद् अहम् = (हस् सु) I, I अम्

किं नु शक्यं मया कर्तुं यद् अहं tatra = there, in that, on it, about that subject

किं नु शक्यं मया कर्तुं यद् अहं tatra na = no, not, doesn't

किं नु शक्यं मया कर्तुं यद् अहं tatra n' abhavam = i was

What can I do when I am not there?

04034009

पश्येयुर् अद्य मे वीर्यं कुरवस् ते समागताः en fr

पश्येयुर् अद्य मे वीर्यं कुरवस् ते समागताः en fr

pazyeyuH = they would see

pazyeyur adya = today; now

pazyeyur adya me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

पश्येयुर् अद्य मे वीर्यम् = चौरगे

पश्येयुर् अद्य मे वीर्यं कुरवः = pn

पश्येयुर् अद्य मे वीर्यं kuravas te = they; your (enclitic); to you (enclitic)

पश्येयुर् अद्य मे वीर्यं कुरवस् ते समागताः = (that have) met, joined

The assembled Kurus shall witness my prowess today.

किं नु पार्थो ऽर्जुनः साक्षाद् अयम् अस्मान् प्रबाधते en fr

किं नु पार्थो ऽर्जुनः साक्षाद् अयम् अस्मान् प्रबाधते en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM nu = now, then, (ignore)

kiM nu pArthaH = pn (of the three sons of kuntI)

किं नु पार्थो अर्जुनः = pn (of a kind of tree, of a pANDava prince)

किं नु पार्थो ऽर्जुनः साक्षात् = before the eyes

किं नु पार्थो ऽर्जुनः साक्षाद् ayam = this (m. su)

किं नु पार्थो ऽर्जुनः साक्षाद् अयम् अस्मान् = us (asmad-)

And they shall say unto one another, 'Is it Arjuna himself who is opposing us?'

04034010

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

तस्य तद् वचनं स्त्रीषु भाषतः स्म पुनः पुनः en fr

तस्य तद् वचनं स्त्रीषु भाषतः स्म पुनः@ पुनः@ en fr

tasya = his, its

tasya tat = that, he, them, she, it; and then, so, therefore

tasya tad vacanam = speech, words

तस्य तद् वचनं स्त्रीषु = women

तस्य तद् वचनं स्त्रीषु भाषतः = (that is) speaking

तस्य तद् वचनं स्त्रीषु भाषतः sma = (turns present into past)

तस्य तद् वचनं स्त्रीषु भाषतः sma punar = again

तस्य तद् वचनं स्त्रीषु भाषतः स्म पुनः@ punar = again

नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् en fr

नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् en fr

nAmarSayata pAJcAlI = pn (of draupadI)

nAmarSayata pAJcAlI bIbhatsoH = pn (of arjuna)

04034011

अथैनम् उपसंगम्य स्त्रीमध्यात् सा तपस्विनी en fr

ath' .ainam उपसंगम्य स्त्री-मध्यात् सा तपस्विनी en fr

atha = then, and then

ath' enam = this one, him, it

ath' .ainam upasaMgamya = went near

ath' .ainam upasaMgamya strI- = woman

अथ्' .ऐनम् उपसंगम्य स्त्री-मध्यात् sA = that one, she, it (@f)

ath' .ainam उपसंगम्य स्त्री-मध्यात् सा तपस्विनी = poor little girl; ascetic (@f)

व्रीडमानेव शनकैर् इदं वचनम् अब्रवीत् en fr

व्रीडमानेव शनकैर् इदं वचनम् अब्रवीत् en fr

vrIDamAneva zanakaiH = gently; slowly

vrIDamAneva zanakair idam = this

vrIDamAneva zanakair idaM vacanam = speech, words

व्रीडमानेव शनकैर् इदं वचनम् अब्रवीत् = said

"Vaisampayana continued, 'Having heard these words spoken by the prince, Arjuna fully acquainted with the import of everything, after a little while cheerfully spake in private unto his dear wife of faultless beauty, Krishna, the princess of Panchala, Drupada's daughter of slender make, sprung from the (sacrificial) fire and endued with the virtues of truthfulness and honesty and ever attentive to the good of her husbands.

04034012

यो ऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः en fr

यो ऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः en fr

yaH = the one that

yo asau = that, he, it

यो ऽसौ बृहद्वारणाभो युवा = young man

बृहन्नडेति विख्यातः पार्थस्यासीत् स सारथिः en fr

बृहन्नडेति विख्यातः पार्थस्यासीत् स सारथिः en fr

bRhannaDeti vikhyAtaH pArthasyAsIt sa = that one, he, it (only used before consonant); with (when @former)

बृहन्नडेति विख्यातः पार्थस्यासीत् स सारथिः = driver

And the hero said, 'Do thou, O beauteous one, at my request say unto Uttara without delay, 'This Vrihannala was formerly the accomplished resolute charioteer of Pandu's son (Arjuna).

04034013

धनुष्य् अनवरश् चासीत् तस्य शिष्यो महात्मनः en fr

धनुष्य् अनवरश् चासीत् तस्य शिष्यो महात्मनः en fr

धनुषि = bow

dhanuSy anavaraz cAsIt tasya = his, its

धनुष्य् अनवरश् चासीत् तस्य शिष्यः = disciple, student

धनुष्य् अनवरश् चासीत् तस्य शिष्यो महात्मनः = noble, magnanimous (having a great or noble nature)

दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान् prati en fr

दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान् prati en fr

dRSTapUrvo mayA = by me

dRSTapUrvo mayA vIra = hero, valiant, courageous

दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान् = pn

दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान् prati = towards, against; every, each (@former)

04034014

यदा तत् पावको दावम् अदहत् खाण्डवं mahat en fr

यदा तत् पावको दावम् अदहत् खाण्डवं mahat en fr

यदा = when

yadA tat = that, he, them, she, it; and then, so, therefore

यदा तत् पावकः = fire

यदा तत् पावको दावम् = forest fire; a forest on fire

यदा तत् पावको दावम् अदहत् खाण्डवं mahat = big, great

अर्जुनस्य तदानेन संगृहीता हयोत्तमाः en fr

अर्जुनस्य तदानेन संगृहीता हयोत्तमाः en fr

arjunasya = pn (of a kind of tree, of a pANDava prince)

04034015

तेन सारथिना पार्थः सर्वभूतानि सर्वशः en fr

तेन सारथिना पार्थः सर्वभूतानि सर्वशः en fr

tena = by him, by it; that's why

tena sArathinA = with charioteer

tena sArathinA pArthaH = pn (of the three sons of kuntI)

तेन सारथिना पार्थः सर्वभूतानि सर्वशः = from everywhere, in all directions

अजयत् खाण्डवप्रस्थे न हि यन्तास्ति तादृशः en fr

अजयत् खाण्डवप्रस्थे न हि यन्तास्ति तादृशः en fr

ajayat = conquered

ajayat khANDavaprasthe na = no, not, doesn't

ajayat khANDavaprasthe na hi = because; (@ignore)

04034016

येयं कुमारी सुश्रोणी भगिनी ते यवीयसी en fr

येयं कुमारी सुश्रोणी भगिनी ते यवीयसी en fr

yeyaM kumArI = girl; princess

yeyaM kumArI suzroNI = beautiful lady ("nicely-buttocked")

येयं कुमारी सुश्रोणी भगिनी = sister

येयं कुमारी सुश्रोणी भगिनी te = they; your (enclitic); to you (enclitic)

अस्याः स वचनं वीर करिष्यति न संशयः en fr

अस्याः स वचनं वीर करिष्यति न संशयः en fr

asyAH = of this, of her

asyAH sa = that one, he, it (only used before consonant); with (when @former)

asyAH sa vacanam = speech, words

अस्याः स वचनं वीर = hero, valiant, courageous

अस्याः स वचनं वीर करिष्यति = will do, will make

अस्याः स वचनं वीर करिष्यति na = no, not, doesn't

अस्याः स वचनं वीर करिष्यति न संशयः = doubt

04034017

यदि वै सारथिः स स्यात् कुरून् सर्वान् असंशयम् en fr

यदि वै सारथिः स स्यात् कुरून् सर्वान् असंशयम् en fr

yadi = if

yadi vai = (@ignore)

yadi vai sArathiH = driver

yadi vai sArathiH sa = that one, he, it (only used before consonant); with (when @former)

यदि वै सारथिः स स्यात् = would be

यदि वै सारथिः स स्यात् कुरून् = pn (of the bad guys)

यदि वै सारथिः स स्यात् कुरून् सर्वान् = all

यदि वै सारथिः स स्यात् कुरून् सर्वान् असंशयम् = no doubt

जित्वा गाश् च समादाय ध्रुवम् आगमनं bhavet en fr

जित्वा गाश् च समादाय ध्रुवम् आगमनं bhavet en fr

jitvA = wins and

jitvA gAH = cows (@blue); (do not) go (@red)

jitvA gAz ca = and

जित्वा गाश् च समादाय = gathered and, took and

जित्वा गाश् च समादाय dhruvam = fixed, necessary; for sure, no doubt, necessarily

जित्वा गाश् च समादाय dhruvam Agamanam = coming

जित्वा गाश् च समादाय ध्रुवम् आगमनं bhavet = would be, may be, should be

04034018

एवम् उक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत en fr

एवम् उक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत en fr

evam = thus, this way

evam uktaH = told, said, addressed

evam uktaH sa = that one, he, it (only used before consonant); with (when @former)

एवम् उक्तः स सैरन्ध्र्या = pn

एवम् उक्तः स सैरन्ध्र्या भगिनीम् = sister

एवम् उक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत = answered

गच्छ त्वम् अनवद्याङ्गि ताम् आनय बृहन्नडाम् en fr

गच्छ त्वम् अनवद्याङ्गि ताम् आनय बृहन्नडाम् en fr

gaccha = go!

gaccha tvam = you (has su); -ness, -hood, -ship (affix)

गच्छ त्वम् अनवद्याङ्गि ताम् = her; -ness, -hood (when affix)

गच्छ त्वम् अनवद्याङ्गि ताम् Anaya = bring

"Vaisampayana continued, 'Hearing these words uttered by the prince over and over again in the midst of the women, Panchali could not quietly bear those allusions to Vibhatsu. And bashfully stepping out from among the women, the poor princess of Panchala gently spake unto him these words, 'The handsome youth, looking like a mighty elephant and known by the name of Vrihannala, was formerly the charioteer of Arjuna. A disciple of that illustrious warrior, and inferior to none in use of the bow, he was known to me while I was living with the Pandavas. It was by him that the reins were held of Arjuna's excellent steeds when Agni consumed the forest of Khandava. It was with him as charioteer that Partha conquered all creatures at Khandava-prastha. In fact, there is no charioteer equal unto him.'

04034019

सा भ्रात्रा प्रेषिता शीघ्रम् अगच्छन् नर्तनागृहम् en fr

सा भ्रात्रा प्रेषिता शीघ्रम् अगच्छन्@ नर्तनागृहम् en fr

sA = that one, she, it (@f)

sA bhrAtrA = brother

sA bhrAtrA preSitA = was sent

सा भ्रात्रा प्रेषिता शीघ्रम् = quickly

सा भ्रात्रा प्रेषिता शीघ्रम् agacchat = he went

And despatched by her brother, she hastily repaired to the dancing-hall

यत्रास्ते स महाबाहुश् छन्नः सत्रेण पाण्डवः en fr

यत्र्' आस्ते स महाबाहुश् छन्नः सत्रेण पाण्डवः en fr

yatra = wherever, the one in whom, the one in which, the place in which

yatr' Aste = sits

yatr' Aste sa = that one, he, it (only used before consonant); with (when @former)

यत्र्' आस्ते स महाबाहुः = strong-armed guy

यत्र्' आस्ते स महाबाहुश् छन्नः सत्रेण पाण्डवः = pn (son of pANDu)

where that strong-armed son of Pandu was staying in disguise.'"

up