Manual!
up manu

04035 webgloss

note: sacred-texts at mid page, "Vaisampayana continued, 'Beholding, O king, his friend

04035001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा en fr

स तां दृष्ट्वा विशालाक्षीं राज-पुत्रीं सखीं सखा en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tAm = her; -ness, -hood (when affix)

sa tAM dRSTvA = saw and

स तां दृष्ट्वा विशालाक्षीं राज- = king

स तां दृष्ट्वा विशालाक्षीं राज-पुत्रीम् = daughter

स तां दृष्ट्वा विशालाक्षीं राज-पुत्रीं सखीम् = friend

स तां दृष्ट्वा विशालाक्षीं राज-पुत्रीं सखीं सखा = friend (nounbase sakhi-)

प्रहसन्न् अब्रवीद् राजन् कुत्रागमनम् ity uta en fr

prahasann abravId rAjan kutr' Agamanam ity uta en fr

prahasan = smiling

prahasann abravIt = said

prahasann abravId rAjan = hey king

prahasann abravId rAjan kutra = where? (tral)

prahasann abravId rAjan kutr' Agamanam = coming

prahasann abravId rAjan kutr' Agamanam iti = (close quote); saying, thinking

प्रहसन्न् अब्रवीद् राजन् कुत्र्' आगमनम् इत्य् उत = (@ignore)

04035002

तम् अब्रवीद् राजपुत्री समुपेत्य नरर्षभम् en fr

तम् अब्रवीद् राज-पुत्री samupetya nara-@rSabham en fr

tam = him; it; that

tam abravIt = said

tam abravId rAja- = king

तम् अब्रवीद् राज-पुत्री = daughter

तम् अब्रवीद् राज-पुत्री समुपेत्य नर- = मन्

तम् अब्रवीद् राज-पुत्री समुपेत्य नर-ऋषभम् = bull

प्रणयं भावयन्ती स्म सखीमध्य इदं वचः en fr

प्रणयं भावयन्ती स्म सखी-मध्य इदं वचः en fr

praNayaM bhAvayantI sma = (turns present into past)

प्रणयं भावयन्ती स्म सखी- = female friend

प्रणयं भावयन्ती स्म सखी-madhya idam = this

प्रणयं भावयन्ती स्म सखी-मध्य इदं वचः = speech, words (vacas- @n)

04035003

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नले en fr

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नले en fr

गावः = cows

gAvo rASTrasya = country

gAvo rASTrasya kurubhiH = pn

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नः = us, to us

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नले = pn

तान् विजेतुं मम भ्राता प्रयास्यति धनुर्धरः en fr

तान् विजेतुं मम भ्राता प्रयास्यति धनुर्-धरः en fr

tAn = them (m.), those

tAn vijetum = to conquer, to win back

tAn vijetuM mama = my, mine, of me, to me, I have

तान् विजेतुं मम भ्राता = brother

तान् विजेतुं मम भ्राता प्रयास्यति धनुः- = bow

तान् विजेतुं मम भ्राता प्रयास्यति धनुर्-धरः = holder, carrier, wearer, bearer

04035004

नचिरं च हतस् तस्य संग्रामे रथसारथिः en fr

नचिरं च हतस् तस्य संग्रामे रथ-सारथिः en fr

naciraM ca = and

naciraM ca hataH = killed, attacked

naciraM ca hatas tasya = his, its

नचिरं च हतस् तस्य संग्रामे = battle, battlefield

नचिरं च हतस् तस्य संग्रामे ratha- = chariot

नचिरं च हतस् तस्य संग्रामे रथ-सारथिः = driver

तेन नास्ति समः सूतो यो ऽस्य सारथ्यम् Acaret en fr

तेन n' .आस्ति समः सूतो यो ऽस्य सारथ्यम् Acaret en fr

tena = by him, by it; that's why

tena na = no, not, doesn't

tena n' asti = there is

tena n' .Asti samaH = same; equal; peer; equanimous

तेन n' .आस्ति समः सूतः = charioteer

तेन n' .आस्ति समः सूतो यः = the one that

तेन n' .आस्ति समः सूतो yo asya = this one's, to this, of this

तेन n' .आस्ति समः सूतो यो ऽस्य सारथ्यम् Acaret = would be done

04035005

तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नले en fr

तस्मै प्रयतमानाय सारथ्य्-अर्थं बृहन्नले en fr

tasmai = to him

tasmai prayatamAnAya sArathi- = charioteer

tasmai prayatamAnAya sArathy-artham = purpose, meaning; (@latter) in order to, for; wealth

तस्मै प्रयतमानाय सारथ्य्-अर्थं बृहन्नले = pn

आचचक्षे हयज्ञाने सैरन्ध्री कौशलं tava en fr

आचचक्षे हय-ज्ञाने सैरन्ध्री कौशलं tava en fr

AcacakSe = told

आचचक्षे हय- = होर्से

आचचक्षे हय-ज्ञाने = knowledge

आचचक्षे हय-ज्ञाने सैरन्ध्री = maidservant

आचचक्षे हय-ज्ञाने सैरन्ध्री kauzalam = skill, perfection

आचचक्षे हय-ज्ञाने सैरन्ध्री कौशलं tava = your

04035006

सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नले en fr

सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नले en fr

sA = that one, she, it (@f)

sA sArathyaM mama = my, mine, of me, to me, I have

सा सारथ्यं मम भ्रातुः = brother

सा सारथ्यं मम भ्रातुः kuru = do!, make!; pn (of a country and royal family)

सा सारथ्यं मम भ्रातुः कुरु साधु = well; good (person); sage; bravo!

सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नले = pn

पुरा दूरतरं गावो ह्रियन्ते कुरुभिर् हि नः en fr

पुरा दूरतरं गावो ह्रियन्ते कुरुभिर् हि नः en fr

purA = anciently

पुरा दूरतरं गावः = cows

पुरा दूरतरं गावो ह्रियन्ते कुरुभिः = pn

purA dUrataraM gAvo hriyante kurubhir hi = because; (@ignore)

पुरा दूरतरं गावो ह्रियन्ते कुरुभिर् हि नः = us, to us

04035007

अथैतद् वचनं मे ऽद्य नियुक्ता न करिष्यसि en fr

ath' .aitad वचनं मे ऽद्य नियुक्ता न करिष्यसि en fr

atha = then, and then

ath' etat = this

ath' .aitad vacanam = speech, words

ath' .aitad vacanaM me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

ath' .aitad vacanaM me adya = today; now

ath' .aitad वचनं मे ऽद्य नियुक्ता = commanded, appointed

ath' .aitad वचनं मे ऽद्य नियुक्ता na = no, not, doesn't

ath' .aitad वचनं मे ऽद्य नियुक्ता न करिष्यसि = you'll do

प्रणयाद् उच्यमाना त्वं परित्यक्ष्यामि जीवितम् en fr

प्रणयाद् उच्यमाना त्वं परित्यक्ष्यामि जीवितम् en fr

praNayAd ucyamAnA tvam = you (has su); -ness, -hood, -ship (affix)

प्रणयाद् उच्यमाना त्वं परित्यक्ष्यामि = i will throw away

प्रणयाद् उच्यमाना त्वं परित्यक्ष्यामि जीवितम् = life; alive

"Vaisampayana continued, 'Beholding, O king, his friend, the princess of large-eyes (in that plight), her friend (Arjuna) cheerfully enquired of her (in these words) the cause of her arrival there and then. And having approached that bull among men, the princess, standing in the midst of her female attendants, the displaying proper modesty 4, addressed him, saying, 'The kine of this realm, O bRhannalA, are being driven away by the Kurus, and it is to conquer them that my brother will set out bow in hand. Not long ago his own charioteer was slain in battle, and there is none equal unto the one slain that can act as my brother's charioteer. And unto him striving to obtain a charioteer, Sairindhri,

04035008

एवम् उक्तस् तु सुश्रोण्या तया सख्या परंतपः en fr

एवम् उक्तस् तु सुश्रोण्या तया सख्या परंतपः en fr

evam = thus, this way

evam uktaH = told, said, addressed

evam uktas tu = but, (ignore), and

एवम् उक्तस् तु सुश्रोण्या तया = by her, with her

एवम् उक्तस् तु सुश्रोण्या तया सख्या = friend

एवम् उक्तस् तु सुश्रोण्या तया सख्या परंतपः = enemy-tormentor

जगाम राजपुत्रस्य सकाशम् अमितौजसः en fr

जगाम राज-पुत्रस्य सकाशम् अमित्'-.औजसः en fr

जगाम = went

jagAma rAja- = king

jagAma rAja-putrasya = son

जगाम राज-पुत्रस्य सकाशम् = vicinity, neighbourhood (same as samIpa-, not same as saMkAza- "alike")

जगाम राज-पुत्रस्य सकाशम् amita- = inmeasurable

जगाम राज-पुत्रस्य सकाशम् अमित्'-ओजसः = vital power, energy (ojas- @n)

04035009

तं सा व्रजन्तं त्वरितं प्रभिन्नम् इव कुञ्जरम् en fr

तं सा व्रजन्तं त्वरितं प्रभिन्नम् इव कुञ्जरम् en fr

tam = him; it; that

taM sA = that one, she, it (@f)

taM sA vrajantaM tvaritam = hurried, hurriedly, quickly

तं सा व्रजन्तं त्वरितं प्रभिन्नम् इव = लिके (@enclitic)

तं सा व्रजन्तं त्वरितं प्रभिन्नम् इव कुञ्जरम् = elephant

अन्वगच्छद् विशालाक्षी शिशुर् गजवधूर् iva en fr

अन्वगच्छद् विशालाक्षी शिशुर् गज-वधूर् iva en fr

anvagacchat = followed

anvagacchad vizAlAkSI = wide-eyed

anvagacchad vizAlAkSI zizur gaja- = elephant

अन्वगच्छद् विशालाक्षी शिशुर् गज-वधूः = young woman

अन्वगच्छद् विशालाक्षी शिशुर् गज-वधूर् इव = लिके (@enclitic)

04035010

दूराद् एव तु तं प्रेक्ष्य राजपुत्रो ऽभ्यभाषत en fr

दूराद् एव तु तं प्रेक्ष्य राज-पुत्रो ऽभ्यभाषत en fr

dUrAt = from afar

dUrAd eva = only; indeed; (@ignore)

dUrAd eva tu = but, (ignore), and

dUrAd eva tu tam = him; it; that

दूराद् एव तु तं प्रेक्ष्य = saw and

दूराद् एव तु तं प्रेक्ष्य राज- = king

दूराद् एव तु तं प्रेक्ष्य राज-पुत्रः = son

दूराद् एव तु तं प्रेक्ष्य राज-पुत्रो अभ्यभाषत = said

त्वया सारथिना पार्थः खाण्डवे 'gnim atarpayat en fr

त्वया सारथिना पार्थः खाण्डवे 'gnim atarpayat en fr

tvayA = by you

tvayA sArathinA = with charioteer

tvayA sArathinA pArthaH = pn (of the three sons of kuntI)

त्वया सारथिना पार्थः खाण्डवे = त्प्

त्वया सारथिना पार्थः खाण्डवे अग्निम् = fire

04035011

पृथिवीम् अजयत् कृत्स्नां कुन्तीपुत्रो धनंजयः en fr

पृथिवीम् अजयत् कृत्स्नां कुन्ती-पुत्रो धनंजयः en fr

pRthivIm = earth

पृथिवीम् अजयत् = conquered

pRthivIm ajayat kRtsnAm = whole, entire

pRthivIm ajayat kRtsnAM kuntI- = pn (mother of yudhiSThira, bhImasena and arjuna)

पृथिवीम् अजयत् कृत्स्नां कुन्ती-पुत्रः = son

पृथिवीम् अजयत् कृत्स्नां कुन्ती-पुत्रो धनंजयः = pn (of Arjuna

सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् en fr

सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् en fr

sairandhrI = maidservant

sairandhrI tvAm = (has am) you, thou

sairandhrI tvAM samAcaSTa sA = that one, she, it (@f)

sairandhrI tvAM samAcaSTa sA hi = because; (@ignore)

सैरन्ध्री त्वां समाचष्ट सा हि जानाति = knows

सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् = pn

04035012

संयच्छ मामकान् अश्वांस् तथैव त्वं बृहन्नले en fr

संयच्छ मामकान् अश्वांस् तथ्'' .ऐव त्वं बृहन्नले en fr

saMyaccha = restrain, hold

saMyaccha mAmakAn azvAn = horses

संयच्छ मामकान् अश्वांस् तथा = in that way; and then; okay, yes, gotcha, roger

saMyaccha mAmakAn azvAMs tath'' eva = only; indeed; (@ignore)

saMyaccha mAmakAn azvAMs tath'' .aiva tvam = you (has su); -ness, -hood, -ship (affix)

संयच्छ मामकान् अश्वांस् तथ्'' .ऐव त्वं बृहन्नले = pn

कुरुभिर् योत्स्यमानस्य गोधनानि परीप्सतः en fr

kurubhir yotsyamAnasya go@-dhanAni parIpsataH en fr

kurubhiH = pn

कुरुभिर् योत्स्यमानस्य गो- = cow

kurubhir yotsyamAnasya go@-dhanAni = riches

04035013

अर्जुनस्य किलासीस् त्वं सारथिर् दयितः पुरा en fr

arjunasya kil' AsIs त्वं सारथिर् दयितः पुरा en fr

arjunasya = pn (of a kind of tree, of a pANDava prince)

arjunasya kila = or so they say, it seems

arjunasya kil' AsIs tvam = you (has su); -ness, -hood, -ship (affix)

arjunasya kil' AsIs tvaM sArathiH = driver

arjunasya kil' AsIs tvaM sArathir dayitaH = beloved, dear

arjunasya kil' AsIs त्वं सारथिर् दयितः पुरा = anciently

त्वयाजयत् सहायेन पृथिवीं पाण्डवर्षभः en fr

त्वया 'जयत् सहायेन पृथिवीं pANDava-@rSabhaH en fr

tvayA = by you

त्वया अजयत् = conquered

tvayA 'jayat sahAyena = companion, friend, ally

त्वया 'जयत् सहायेन पृथिवीम् = earth

त्वया 'जयत् सहायेन पृथिवीं पाण्डव- = pn (of the five sons of pANDu)

त्वया 'जयत् सहायेन पृथिवीं पाण्डव-ऋषभः = bull

Thus addressed by this friend of graceful hips, that oppressor of foes, endued with immeasurable prowess, went into the prince's presence. And like unto a she-elephant running after her young one, the princess possessed of large eyes followed that hero advancing with hasty steps like unto an elephant with rent temples. And beholding him from a distance, the prince himself said, 'With thee as his charioteer, dhanaMjaya the son of Kunti had gratified Agni at the Khandava forest and subjugated the whole world! The Sairindhri hath spoken of thee to me. She knoweth the Pandavas. Do thou, therefore, O bRhannalA, hold, as thou didst, the reins of my steeds, desirous as I am of righting with the Kurus and rescuing my bovine wealth. Thou wert formerly the beloved charioteer of Arjuna and it was with thee that that bull among the sons of Pandu had alone subjugated the whole earth!'

04035014

एवम् उक्ता प्रत्युवाच राजपुत्रं बृहन्नला en fr

एवम् उक्ता प्रत्युवाच राजपुत्रं बृहन्नला en fr

evam = thus, this way

evam uktA = told, said, addressed

एवम् उक्ता प्रत्युवाच = answered

एवम् उक्ता प्रत्युवाच राजपुत्रं बृहन्नला = pn (of arjuna, in drag)

Thus addressed, bRhannalA replied unto the prince, saying,

का शक्तिर् मम सारथ्यं कर्तुं संग्राममूर्धनि en fr

का शक्तिर् मम सारथ्यं कर्तुं संग्राम-मूर्धनि en fr

kA = who?; which one?; affix kap (no meaning, added to some compounds)

का शक्तिः = power

kA zaktir mama = my, mine, of me, to me, I have

का शक्तिर् मम सारथ्यं kartum = to do

का शक्तिर् मम सारथ्यं कर्तुं संग्राम- = battle

का शक्तिर् मम सारथ्यं कर्तुं संग्राम-मूर्धनि = in the head

'What ability have I to act as a charioteer in the field of battle?

04035015

गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् en fr

गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्-vidham en fr

gItam = sung

gItaM vA = or; maybe

गीतं वा यदि = if

gItaM vA yadi vA = or; maybe

गीतं वा यदि वा नृत्तं वादित्रम् = musical instrument

गीतं वा यदि वा नृत्तं वादित्रं vA = or; maybe

गीतं वा यदि वा नृत्तं वादित्रं वा पृथक्- = separately (each one its own way)

गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्-vidham = kind, sort, class, type

तत् करिष्यामि भद्रं ते सारथ्यं tu kuto mayi en fr

तत् करिष्यामि भद्रं ते सारथ्यं tu kuto mayi en fr

tat = that, he, them, she, it; and then, so, therefore

तत् करिष्यामि = इ will दो

tat kariSyAmi bhadram = blessings (with te to you)

tat kariSyAmi bhadraM te = they; your (enclitic); to you (enclitic)

तत् करिष्यामि भद्रं ते सारथ्यं tu = but, (ignore), and

तत् करिष्यामि भद्रं ते सारथ्यं तु कुतः = from where?, how come?, because of what? (kim- + Gasi)

तत् करिष्यामि भद्रं ते सारथ्यं tu kuto mayi = in me, about me

If it is song or dance of musical instruments or such other things,

I can entertain thee therewith, but where is my skill for becoming a charioteer?'

04035016

uttara uvAca en fr

uttara uvAca en fr

उत्तरः = answer

uttara uvAca = said

"uttara said,

bRhannale gAyano vA nartano vA punar bhava en fr

bRhannale gAyano vA nartano vA punar bhava en fr

bRhannale = pn

bRhannale gAyano vA = or; maybe

bRhannale gAyano vA nartano vA = or; maybe

bRhannale gAyano vA nartano vA punar = again

bRhannale gAyano vA nartano vA punar bhava = be!, become!

'O bRhannalA, be thou a singer or a dancer,

क्षिप्रं मे रथम् आस्थाय निगृह्णीष्व हयोत्तमान् en fr

क्षिप्रं मे रथम् आस्थाय निगृह्णीष्व हय्'-.ओत्तमान् en fr

kSipram = quickly, inmediately

kSipraM me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

kSipraM me ratham = chariot

क्षिप्रं मे रथम् आस्थाय = made (him) sit and

क्षिप्रं मे रथम् आस्थाय निगृह्णीष्व = hold (your horses)

क्षिप्रं मे रथम् आस्थाय निगृह्णीष्व हय- = होर्से

क्षिप्रं मे रथम् आस्थाय निगृह्णीष्व hay'-uttamAn = best

hold thou (for the present), without loss of time, the reins of my excellent steeds, mounting upon my car!'

04035017

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

स तत्र नर्मसंयुक्तम् अकरोत् पाण्डवो bahu en fr

स तत्र नर्म-संयुक्तम् अकरोत् पाण्डवो bahu en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tatra = there, in that, on it, about that subject

स तत्र नर्म-संयुक्तम् = soot

स तत्र नर्म-संयुक्तम् अकरोत् = दिद्, मदे

स तत्र नर्म-संयुक्तम् अकरोत् पाण्डवः = pn (son of pANDu)

स तत्र नर्म-संयुक्तम् अकरोत् पाण्डवो बहु = मन्य्

उत्तरायाः प्रमुखतः सर्वं जानन्न् अरिंदम en fr

उत्तरायाः प्रमुखतः सर्वं जानन्न् अरिंदम en fr

uttarAyAH pramukhataH = in front of, before

uttarAyAH pramukhataH sarvam = whole, entire, all

उत्तरायाः प्रमुखतः सर्वं जानन् = (that) knows

उत्तरायाः प्रमुखतः सर्वं जानन्न् अरिंदम = foe-conquering, victorious

"Vaisampayana continued, 'Although that oppressor of foes, the son of Pandu, was acquainted with everything, yet in the presence of uttara, he began to make many mistakes for the sake of fun.

04035018

ऊर्ध्वम् उत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत en fr

ऊर्ध्वम् उत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत en fr

Urdhvam = above

Urdhvam utkSipya = threw upwards and; lifted and

Urdhvam utkSipya kavacam = armor, coat of mail, shield

ऊर्ध्वम् उत्क्षिप्य कवचं शरीरे = body

And when he sought to put the coat of mail on his body by raising it upwards,

कुमार्यस् तत्र तं दृष्ट्वा प्राहसन् पृथुलोचनाः en fr

कुमार्यस् तत्र तं दृष्ट्वा प्राहसन् पृथुलोचनाः en fr

kumAryas tatra = there, in that, on it, about that subject

kumAryas tatra tam = him; it; that

कुमार्यस् तत्र तं दृष्ट्वा = saw and

the large-eyed maidens, beholding it, burst out into a loud laughter.

04035019

स तु दृष्ट्वा विमुह्यन्तं स्वयम् एवोत्तरस् ततः en fr

स तु दृष्ट्वा विमुह्यन्तं स्वयम् एव्' .ओत्तरस् ततः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tu = but, (ignore), and

sa tu dRSTvA = saw and

स तु दृष्ट्वा विमुह्यन्तं svayam = by (him)self, in person, on (his) own

स तु दृष्ट्वा विमुह्यन्तं svayam eva = only; indeed; (@ignore)

स तु दृष्ट्वा विमुह्यन्तं स्वयम् एव्' उत्तरः = answer

स तु दृष्ट्वा विमुह्यन्तं स्वयम् एव्' .ओत्तरस् ततः = and then; from it; and from there; then; from then on

And seeing him quite ignorant of putting on armour, uttara himself

कवचेन महार्हेण समनह्यद् बृहन्नलाम् en fr

कवचेन महा-'र्हेण समनह्यद् बृहन्नलाम् en fr

kavacena mahA- = big, great (@former)

equipped bRhannalA with a costly coat of mail.

04035020

स बिभ्रत् कवचं चाग्र्यं स्वयम् अप्य् अंशुमत्प्रभम् en fr

स बिभ्रत् कवचं c' .आग्र्यं स्वयम् अप्य् अंशुमत्-prabham en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa bibhrat = (while) carrying

sa bibhrat kavacam = armor, coat of mail, shield

sa bibhrat kavacaM ca = and

sa bibhrat kavacaM c' agryam = best, principal, foremost

स बिभ्रत् कवचं c' .आग्र्यं svayam = by (him)self, in person, on (his) own

स बिभ्रत् कवचं c' .आग्र्यं svayam api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

स बिभ्रत् कवचं c' .आग्र्यं स्वयम् अप्य् अंशुमत्-prabham = lustre, shine, brightness (@cyan from prabhA)

And casing his own person in an excellent armour of solar effulgence,

ध्वजं च सिंहम् उच्छ्रित्य सारथ्ये samakalpayat en fr

ध्वजं च सिंहम् उच्छ्रित्य सारथ्ये samakalpayat en fr

dhvajam = flag

dhvajaM ca = and

dhvajaM ca siMham = lion

ध्वजं च सिंहम् उच्छ्रित्य सारथ्ये = into chauffeur-ness

ध्वजं च सिंहम् उच्छ्रित्य सारथ्ये samakalpayat = he assigned, alloted

and hoisting his standard bearing the figure of a lion, the prince caused bRhannalA to become his charioteer.

04035021

धनूंषि च महार्हाणि बाणांश् च रुचिरान् बहून् en fr

धनूंषि च महार्हाणि बाणांश् च रुचिरान् बहून् en fr

धनूंषि = bows

dhanUMSi ca = and

धनूंषि च महार्हाणि बाणान् = arrows

धनूंषि च महार्हाणि बाणांश् ca = and

धनूंषि च महार्हाणि बाणांश् च रुचिरान् = beautiful, splendid

धनूंषि च महार्हाणि बाणांश् च रुचिरान् बहून् = many

And, taking with him many costly bows and a large number of beautiful arrows,

आदाय प्रययौ वीरः स बृहन्नलसारथिः en fr

आदाय प्रययौ वीरः स बृहन्नल-सारथिः en fr

AdAya = took and

AdAya prayayau = went on

AdAya prayayau vIraH = hero, valiant, courageous

AdAya prayayau vIraH sa = that one, he, it (only used before consonant); with (when @former)

आदाय प्रययौ वीरः स बृहन्नल-सारथिः = driver

the hero set out, with bRhannalA to hold his reins.

04035022

अथोत्तरा च कन्याश् च सख्यस् ताम् अब्रुवंस् तदा en fr

ath' .ओत्तरा च कन्याश् च सख्यस् ताम् अब्रुवंस् तदा en fr

atha = then, and then

ath' uttarA = pn (of the sister of uttara)

ath' .ottarA ca = and

ath' .ottarA ca kanyAH = girl, daughter

ath' .ottarA ca kanyAz ca = and

ath' .ओत्तरा च कन्याश् च सख्यः = female friends

अथ्' .ओत्तरा च कन्याश् च सख्यस् ताम् = her; -ness, -hood (when affix)

ath' .ओत्तरा च कन्याश् च सख्यस् ताम् abruvan = they said

ath' .ओत्तरा च कन्याश् च सख्यस् ताम् अब्रुवंस् तदा = then

And his friend, uttara and her maidens then said unto bRhannalA,

बृहन्नले आनयेथा वासांसि रुचिराणि नः en fr

बृहन्नले: आनयेथा$ वासांसि रुचिराणि नः en fr

bRhannale = pn

bRhannale: AnayethA$ vAsAMsi = garments, clothes

बृहन्नले: आनयेथा$ वासांसि रुचिराणि = beautiful, splendid

बृहन्नले: आनयेथा$ वासांसि रुचिराणि नः = us, to us

'Do thou, O bRhannalA, bring for our dolls (when thou comest back)

04035023

पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि ca en fr

पाञ्चालिका-'र्थं सूक्ष्माणि चित्राणि विविधानि ca en fr

pAJcAlikA-artham = purpose, meaning; (@latter) in order to, for; wealth

पाञ्चालिका-'र्थं सूक्ष्माणि चित्राणि = variegated, many-colored

पाञ्चालिका-'र्थं सूक्ष्माणि चित्राणि विविधानि = diverse, of several kinds

पाञ्चालिका-'र्थं सूक्ष्माणि चित्राणि विविधानि ca = and

various kinds of good and fine cloths

विजित्य संग्रामगतान् भीष्मद्रोणमुखान् कुरून् en fr

विजित्य संग्राम-गतान् भीष्म-द्रोण-मुखान् कुरून् en fr

vijitya = conquers and, wins (wars) and

vijitya saMgrAma- = battle

विजित्य संग्राम-गतान् = गोने

विजित्य संग्राम-गतान् भीष्म- = pn; terrible

विजित्य संग्राम-गतान् भीष्म-द्रोण- = pn (of arjuna's teacher)

विजित्य संग्राम-गतान् भीष्म-द्रोण-मुखान् = face, head (@cyan)

विजित्य संग्राम-गतान् भीष्म-द्रोण-मुखान् कुरून् = pn (of the bad guys)

after vanquishing the Kurus assembled for battle of whom bhISma and droNa are foremost!'

04035024

अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः en fr

अथ ता ब्रुवतीः कन्याः सहिताः पाण्डु-नन्दनः en fr

atha = then, and then

atha tA = -ness, -ship, -hood (affix, used only after a)

अथ ता ब्रुवतीः कन्याः = girl, daughter

अथ ता ब्रुवतीः कन्याः सहिताः = together

अथ ता ब्रुवतीः कन्याः सहिताः पाण्डु- = pn

अथ ता ब्रुवतीः कन्याः सहिताः पाण्डु-नन्दनः = son

Thus addressed, Partha the son of Pandu, unto that bevy of fair maidens,

प्रत्युवाच हसन् पार्थो मेघदुन्दुभिनिःस्वनः en fr

प्रत्युवाच हसन् पार्थो मेघ-दुन्दुभि-निःस्वनः en fr

प्रत्युवाच = answered

pratyuvAca hasan = while smiling, while laughing

pratyuvAca hasan pArthaH = pn (of the three sons of kuntI)

pratyuvAca hasan pArtho megha- = cloud

प्रत्युवाच हसन् पार्थो मेघ-दुन्दुभि- = द्रुम्

प्रत्युवाच हसन् पार्थो मेघ-दुन्दुभि-निःस्वनः = sound; soundless

in a voice deep as the roar of the clouds, smilingly said --

04035025

yady uttaro ऽयं संग्रामे विजेष्यति महारथान् en fr

yady uttaro ऽयं संग्रामे विजेष्यति महारथान् en fr

यदि = if

यद्य् उत्तरः = answer

yady uttaro ayam = this (m. su)

yady uttaro 'yaM saMgrAme = battle, battlefield

yady uttaro ऽयं संग्रामे विजेष्यति महारथान् = great car-warrior

If, this uttara can vanquish those mighty warriors in battle,

अथाहरिष्ये वासांसि दिव्यानि रुचिराणि ca en fr

ath' आहरिष्ये वासांसि दिव्यानि रुचिराणि ca en fr

atha = then, and then

ath' AhariSye vAsAMsi = garments, clothes

ath' AhariSye vAsAMsi divyAni = divine (releting to the devas)

ath' आहरिष्ये वासांसि दिव्यानि रुचिराणि = beautiful, splendid

ath' आहरिष्ये वासांसि दिव्यानि रुचिराणि ca = and

I will certainly bring excellent and beautiful cloths.'

04035026

एवम् उक्त्वा तु बीभत्सुस् ततः प्राचोदयद् धयान् en fr

एवम् उक्त्वा तु बीभत्सुस् ततः प्राचोदयद् @धयान् en fr

evam = thus, this way

evam uktvA = said and

evam uktvA tu = but, (ignore), and

एवम् उक्त्वा तु बीभत्सुः = pn (of arjuna)

एवम् उक्त्वा तु बीभत्सुस् ततः = and then; from it; and from there; then; from then on

एवम् उक्त्वा तु बीभत्सुस् ततः प्राचोदयद् हयान् = horses

कुरून् अभिमुखाञ् शूरो नानाध्वजपताकिनः en fr

कुरून् अभिमुखाञ् शूरो नाना-ध्वज-पताकिनः en fr

kurUn = pn (of the bad guys)

kurUn abhimukhAJ zUraH = hero, great warrior

कुरून् अभिमुखाञ् शूरो नाना- = of many kinds, various kinds of, all sorts of (@former)

कुरून् अभिमुखाञ् शूरो नाना-dhvaja- = flag, standard

कुरून् अभिमुखाञ् शूरो नाना-ध्वज-पताकिनः = flagbearers, ensigns, standard-bearers; that carry flags

"Vaisampayana continued, 'Having said these words, the heroic Arjuna urged the steeds towards the Kuru army over which floated innumerable flags.

Just, however, as they were starting elderly dames and maidens, and Brahmanas of rigid vows, beholding uttara seated on his excellent car with bRhannalA as charioteer and under that great banner hoisted on high, walked round the car to bless the hero. And the women said, 'Let the victory that Arjuna treading like a bull had achieved of old on the occasion of burning the forest of Khandava, be thine, O bRhannalA, when thou encounterest the Kurus today with prince uttara.'"

up