Manual!
up manu version

04049 webgloss

note: sacred-texts

04049001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

स शत्रुसेनां तरसा प्रणुद्य गास् ता विजित्याथ धनुर्धराग्र्यः en fr

स शत्रुसेनां तरसा प्रणुद्य गास् ता विजित्याथ धनुर्धराग्र्यः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa zatrusenAM tarasA = quickly, directly

स शत्रुसेनां तरसा प्रणुद्य = pushed on and, hit and

स शत्रुसेनां तरसा प्रणुद्य गाः = cows (@blue); (do not) go (@red)

स शत्रुसेनां तरसा प्रणुद्य gAs tA = -ness, -ship, -hood (affix, used only after a)

दुर्योधनायाभिमुखं प्रयातो भूयो ऽर्जुनः प्रियम् आजौ चिकीर्षन् en fr

दुर्योधनायाभिमुखं प्रयातो भूयो ऽर्जुनः प्रियम् आजौ चिकीर्षन् en fr

duryodhanAyAbhimukhaM prayAto bhUyaH = more, even more; again

दुर्योधनायाभिमुखं प्रयातो भूयो अर्जुनः = pn (of a kind of tree, of a pANDava prince)

दुर्योधनायाभिमुखं प्रयातो भूयो ऽर्जुनः priyam = dear, pleasant, kindness; a favour, a service

दुर्योधनायाभिमुखं प्रयातो भूयो ऽर्जुनः priyam Ajau = in combat (Aji-)

दुर्योधनायाभिमुखं प्रयातो भूयो ऽर्जुनः प्रियम् आजौ चिकीर्षन् = that wanted to do

04049002

गोषु प्रयातासु जवेन मत्स्यान् किरीटिनं कृतकार्यं च मत्वा en fr

गोषु प्रयातासु जवेन मत्स्यान् किरीटिनं कृतकार्यं च मत्वा en fr

गोषु = cow

goSu prayAtAsu javena = speed

गोषु प्रयातासु जवेन मत्स्यान् = pn

गोषु प्रयातासु जवेन मत्स्यान् किरीटिनम् = crowned

गोषु प्रयातासु जवेन मत्स्यान् किरीटिनं कृतकार्यं ca = and

गोषु प्रयातासु जवेन मत्स्यान् किरीटिनं कृतकार्यं च मत्वा = thought and

दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाभिपेतुः en fr

दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाभिपेतुः en fr

duryodhanAyAbhimukhaM prayAntam = (that were) going

04049003

तेषाम् अनीकानि बहूनि गाढं व्यूढानि दृष्ट्वा बहुलध्वजानि en fr

तेषाम् अनीकानि बहूनि गाढं व्यूढानि दृष्ट्वा बहुलध्वजानि en fr

teSAm = of them, among them

teSAm anIkAni = army

तेषाम् अनीकानि बहूनि = मन्य्

तेषाम् अनीकानि बहूनि गाढम् = thick, deep (colour)

तेषाम् अनीकानि बहूनि गाढं व्यूढानि = arrayed

तेषाम् अनीकानि बहूनि गाढं व्यूढानि दृष्ट्वा = saw and

मत्स्यस्य पुत्रं द्विषतां निहन्ता वैराटिम् आमन्त्र्य ततो ऽभ्युवाच en fr

मत्स्यस्य पुत्रं द्विषतां निहन्ता वैराटिम् आमन्त्र्य ततो ऽभ्युवाच en fr

matsyasya = fish

matsyasya putram = son

matsyasya putraM dviSatAm = enemy (zatR)

मत्स्यस्य पुत्रं द्विषतां निहन्ता vairATim = pn (son of virATa)

मत्स्यस्य पुत्रं द्विषतां निहन्ता vairATim Amantrya = saluted and, greeted and, took leave and

मत्स्यस्य पुत्रं द्विषतां निहन्ता वैराटिम् आमन्त्र्य ततः = and then; from it; and from there; then; from then on

04049004

एतेन तूर्णं प्रतिपादयेमाञ् श्वेतान् हयान् काञ्चनरश्मियोक्त्रान् en fr

एतेन तूर्णं प्रतिपादयेमाञ् श्वेतान् हयान् काञ्चनरश्मियोक्त्रान् en fr

etena = this

एतेन तूर्णम् = quickly

एतेन तूर्णं प्रतिपादयेमाञ् श्वेतान् हयान् = horses

जवेन सर्वेण कुरु प्रयत्नम् आसादयैतद् रथसिंहवृन्दम् en fr

जवेन सर्वेण कुरु प्रयत्नम् आसादयैतद् रथसिंहवृन्दम् en fr

javena = speed

javena sarveNa kuru = do!, make!; pn (of a country and royal family)

04049005

गजो गजेनेव मया दुरात्मा यो योद्धुम् आकाङ्क्षति सूतपुत्रः en fr

गजो गजेनेव मया दुरात्मा यो योद्धुम् आकाङ्क्षति सूतपुत्रः en fr

gajaH = elephant

gajo gajeneva mayA = by me

गजो गजेनेव मया दुरात्मा = stupid; evil

गजो गजेनेव मया दुरात्मा यः = the one that

गजो गजेनेव मया दुरात्मा yo yoddhum = to fight

गजो गजेनेव मया दुरात्मा यो योद्धुम् आकाङ्क्षति सूतपुत्रः = pn (of karNa, k)

तम् एव मां प्रापय राजपुत्र दुर्योधनापाश्रयजातदर्पम् en fr

तम् एव मां प्रापय राजपुत्र दुर्योधनापाश्रयजातदर्पम् en fr

tam = him; it; that

tam eva = only; indeed; (@ignore)

तम् एव माम् = (हस् अम्) मे

04049006

स तैर् हयैर् वातजवैर् बृहद्भिः पुत्रो विराटस्य सुवर्णकक्ष्यैः en fr

स तैर् हयैर् वातजवैर् बृहद्भिः पुत्रो विराटस्य सुवर्णकक्ष्यैः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa taiH = by those, with those, by them

sa tair hayaiH = horses

स तैर् हयैर् वातजवैर् बृहद्भिः पुत्रः = son

स तैर् हयैर् वातजवैर् बृहद्भिः पुत्रो विराटस्य = pn

विध्वंसयंस् तद्रथिनाम् अनीकं ततो ऽवहत् पाण्डवम् Ajimadhye en fr

विध्वंसयंस् तद्रथिनाम् अनीकं ततो ऽवहत् पाण्डवम् Ajimadhye en fr

vidhvaMsayaMs tadrathinAm anIkam = army

विध्वंसयंस् तद्रथिनाम् अनीकं ततः = and then; from it; and from there; then; from then on

vidhvaMsayaMs tadrathinAm anIkaM tato avahat = he carried

विध्वंसयंस् तद्रथिनाम् अनीकं ततो ऽवहत् पाण्डवम् = pn

04049007

तं चित्रसेनो विशिखैर् विपाठैः संग्रामजिच् chatrusaho jayaz ca en fr

तं चित्रसेनो विशिखैर् विपाठैः संग्रामजिच् chatrusaho jayaz ca en fr

tam = him; it; that

taM citrasenaH = pn

taM citraseno vizikhaiH = arrow, javelin

तं चित्रसेनो विशिखैर् विपाठैः संग्रामजिच् छत्रुसहो जयः = pn

तं चित्रसेनो विशिखैर् विपाठैः संग्रामजिच् chatrusaho jayaz ca = and

प्रत्युद्ययुर् भारतम् आपतन्तं महारथाः कर्णम् अभीप्समानाः en fr

प्रत्युद्ययुर् भारतम् आपतन्तं महारथाः कर्णम् अभीप्समानाः en fr

pratyudyayuH = they charged towards

pratyudyayur bhAratam = descendant of bharata; relating to bharata

pratyudyayur bhAratam Apatantam = falling and coming

प्रत्युद्ययुर् भारतम् आपतन्तं महारथाः = great car-warrior

प्रत्युद्ययुर् भारतम् आपतन्तं महारथाः कर्णम् = pn

04049008

ततः स तेषां पुरुषप्रवीरः शरासनार्चिः शरवेगतापः en fr

ततः स तेषां पुरुषप्रवीरः शरासनार्चिः शरवेगतापः en fr

tataH = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa teSAm = of them, among them

व्रातान् रथानाम् अदहत् स मन्युर् वनं यथाग्निः कुरुपुंगवानाम् en fr

व्रातान् रथानाम् अदहत् स मन्युर् वनं यथाग्निः कुरुपुंगवानाम् en fr

vrAtAn = swarms, masses

vrAtAn rathAnAm = chariot

vrAtAn rathAnAm adahat sa = that one, he, it (only used before consonant); with (when @former)

व्रातान् रथानाम् अदहत् स मन्युः = grief, sorrow, distress, affliction ; rage, fury, wrath, anger, indignation

vrAtAn rathAnAm adahat sa manyur vanam = forest, jungle; park, garden

04049009

तस्मिंस् तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णो ऽतिरथं rathena en fr

तस्मिंस् तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णो ऽतिरथं rathena en fr

tasmin = there, in that; when he

tasmiMs tu = but, (ignore), and

tasmiMs tu yuddhe = fight, battle, war

tasmiMs tu yuddhe tumule = tumult, confusion; noise

तस्मिंस् तु युद्धे तुमुले प्रवृत्ते = about to begin

तस्मिंस् तु युद्धे तुमुले प्रवृत्ते पार्थम् = pn (of the three sons of kuntI)

तस्मिंस् तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णः = pn

तस्मिंस् तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णो ऽतिरथं rathena = chariot

विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजम् आससाद en fr

विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजम् आससाद en fr

vipAThavarSeNa kurupravIro bhImena = pn

विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजम् आससाद = approached, went near, came to

04049010

ततो विकर्णस्य धनुर् विकृष्य जाम्बूनदाग्र्योपचितं दृढज्यम् en fr

ततो विकर्णस्य धनुर् विकृष्य जाम्बूनदाग्र्योपचितं दृढज्यम् en fr

tataH = and then; from it; and from there; then; from then on

ततो विकर्णस्य धनुः = bow

अपातयद् ध्वजम् अस्य प्रमथ्य छिन्नध्वजः सो ऽप्य् अपयाज् javena en fr

अपातयद् ध्वजम् अस्य प्रमथ्य छिन्नध्वजः सो ऽप्य् अपयाज् javena en fr

apAtayat = made (them) fall

अपातयद् ध्वजम् = flag

apAtayad dhvajam asya = this one's, to this, of this

अपातयद् ध्वजम् अस्य प्रमथ्य छिन्नध्वजः सः = he, that one, it (never used before consonant)

अपातयद् ध्वजम् अस्य प्रमथ्य छिन्नध्वजः so api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

अपातयद् ध्वजम् अस्य प्रमथ्य छिन्नध्वजः सो ऽप्य् अपयाज् javena = speed

04049011

तं शात्रवाणां गणबाधितारं कर्माणि कुर्वाणम् अमानुषाणि en fr

तं शात्रवाणां गणबाधितारं कर्माणि कुर्वाणम् अमानुषाणि en fr

tam = him; it; that

तं शात्रवाणां गणबाधितारं कर्माणि = works

तं शात्रवाणां गणबाधितारं कर्माणि कुर्वाणम् = that was making (zAnac)

शत्रुंतपः कोपम् अमृष्यमाणः समर्पयत् कूर्मनखेन पार्थम् en fr

शत्रुंतपः कोपम् अमृष्यमाणः समर्पयत् कूर्मनखेन पार्थम् en fr

zatruMtapaH kopam = anger

शत्रुंतपः कोपम् अमृष्यमाणः समर्पयत् कूर्मनखेन पार्थम् = pn (of the three sons of kuntI)

04049012

स तेन राज्ञातिरथेन विद्धो विगाहमानो ध्वजिनीं कुरूणाम् en fr

स तेन राज्ञातिरथेन विद्धो विगाहमानो ध्वजिनीं कुरूणाम् en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tena = by him, by it; that's why

स तेन राज्ञातिरथेन विद्धः = struck, pierced, killed

स तेन राज्ञातिरथेन विद्धो विगाहमानो ध्वजिनीं कुरूणाम् = pn (of the kuru s)

शत्रुंतपं पञ्चभिर् आशु विद्ध्वा ततो ऽस्य सूतं दशभिर् जघान en fr

शत्रुंतपं पञ्चभिर् आशु विद्ध्वा ततो ऽस्य सूतं दशभिर् जघान en fr

शत्रुंतपं पञ्चभिः = five

शत्रुंतपं पञ्चभिर् आशु = quickly

शत्रुंतपं पञ्चभिर् आशु विद्ध्वा = pierced and (vyadh)

शत्रुंतपं पञ्चभिर् आशु विद्ध्वा ततः = and then; from it; and from there; then; from then on

शत्रुंतपं पञ्चभिर् आशु विद्ध्वा tato asya = this one's, to this, of this

शत्रुंतपं पञ्चभिर् आशु विद्ध्वा ततो ऽस्य सूतम् = charioteer

शत्रुंतपं पञ्चभिर् आशु विद्ध्वा ततो ऽस्य सूतं दशभिः = with ten

शत्रुंतपं पञ्चभिर् आशु विद्ध्वा ततो ऽस्य सूतं दशभिर् जघान = killed

04049013

ततः स विद्धो भरतर्षभेण बाणेन गात्रावरणातिगेन en fr

ततः स विद्धो भरतर्षभेण बाणेन गात्रावरणातिगेन en fr

tataH = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa viddhaH = struck, pierced, killed

ततः स विद्धो भरतर्षभेण बाणेन = arrow

गतासुर् आजौ निपपात भूमौ नगो नगाग्राद् इव वातरुग्णः en fr

गतासुर् आजौ निपपात भूमौ नगो नगाग्राद् इव वातरुग्णः en fr

gatAsuH = dead person

gatAsur Ajau = in combat (Aji-)

गतासुर् आजौ निपपात = fell down

गतासुर् आजौ निपपात भूमौ = earth, ground, land

गतासुर् आजौ निपपात भूमौ नगो नगाग्राद् इव = लिके (@enclitic)

04049014

रथर्षभास् ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः en fr

रथर्षभास् ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः en fr

ratharSabhAs te = they; your (enclitic); to you (enclitic)

ratharSabhAs te tu = but, (ignore), and

रथर्षभास् ते तु रथर्षभेण वीरा रणे = battlefield, battle

रथर्षभास् ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः = broken down, shattered

चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि en fr

चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि en fr

cakampire = they trembled

cakampire vAtavazena kAle = in time; at the hour

04049015

हतास् तु पार्थेन नरप्रवीरा भूमौ युवानः सुषुपुः सुवेषाः en fr

हतास् तु पार्थेन नरप्रवीरा भूमौ युवानः सुषुपुः सुवेषाः en fr

hatAH = killed

hatAs tu = but, (ignore), and

hatAs tu pArthena = pn (of arjuna)

हतास् तु पार्थेन नरप्रवीरा भूमौ = earth, ground, land

हतास् तु पार्थेन नरप्रवीरा भूमौ युवानः = young

वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन संख्ये en fr

वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन संख्ये en fr

वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन संख्ये = battlefield

सुवर्णकार्ष्णायसवर्मनद्धा नागा यथा हैमवताः प्रवृद्धाः en fr

सुवर्णकार्ष्णायसवर्मनद्धा नागा यथा हैमवताः प्रवृद्धाः en fr

suvarNakArSNAyasavarmanaddhA nAgA yathA = like, the same way as, according to, so that (correlative of tathA)

सुवर्णकार्ष्णायसवर्मनद्धा नागा यथा हैमवताः प्रवृद्धाः = full grown, strong, arrogant

04049016

तथा स शत्रून् समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः en fr

तथा स शत्रून् समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः en fr

tathA = in that way; and then; okay, yes, gotcha, roger

tathA sa = that one, he, it (only used before consonant); with (when @former)

tathA sa zatrUn = enemy

tathA sa zatrUn samare = in combat

tathA sa zatrUn samare vinighnan = (while) slaughtering

चचार संख्ये प्रदिशो दिशश् च दहन्न् इवाग्निर् वनम् आतपान्ते en fr

चचार संख्ये प्रदिशो दिशश् च दहन्न् इवाग्निर् वनम् आतपान्ते en fr

cacAra = moved, wandered, walked

चचार संख्ये = battlefield

चचार संख्ये प्रदिशो दिशः = quarters of the sky, directions (such as east, north...)

cacAra saMkhye pradizo dizaz ca = and

cacAra saMkhye pradizo dizaz ca dahan = burning

चचार संख्ये प्रदिशो दिशश् च दहन्न् इवाग्निर् vanam = forest, jungle; park, garden

04049017

प्रकीर्णपर्णानि यथा वसन्ते विशातयित्वात्यनिलो nudan khe en fr

प्रकीर्णपर्णानि यथा वसन्ते विशातयित्वात्यनिलो nudan khe en fr

prakIrNaparNAni yathA = like, the same way as, according to, so that (correlative of tathA)

prakIrNaparNAni yathA vasante = in spring

प्रकीर्णपर्णानि यथा वसन्ते विशातयित्वात्यनिलो nudan khe = in the sky

तथा सपत्नान् विकिरन् किरीटी चचार संख्ये 'tiratho rathena en fr

तथा सपत्नान् विकिरन् किरीटी चचार संख्ये 'tiratho rathena en fr

tathA = in that way; and then; okay, yes, gotcha, roger

तथा सपत्नान् विकिरन् किरीटी = crowned

तथा सपत्नान् विकिरन् किरीटी चचार = moved, wandered, walked

तथा सपत्नान् विकिरन् किरीटी चचार संख्ये = battlefield

तथा सपत्नान् विकिरन् किरीटी चचार संख्ये अतिरथः = pn

तथा सपत्नान् विकिरन् किरीटी चचार संख्ये 'tiratho rathena = chariot

04049018

शोणाश्ववाहस्य हयान् निहत्य वैकर्तनभ्रातुर् अदीनसत्त्वः en fr

शोणाश्ववाहस्य हयान् निहत्य वैकर्तनभ्रातुर् अदीनसत्त्वः en fr

zoNAzvavAhasya hayAn = horses

zoNAzvavAhasya hayAn nihatya = killed and

एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली en fr

एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली en fr

एकेन = ओने

एकेन संग्रामजितः शरेण = arrow

एकेन संग्रामजितः शरेण शिरः = head (ziras-)

04049019

तस्मिन् हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यम् अथाददानः en fr

तस्मिन् हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यम् अथाददानः en fr

tasmin = there, in that; when he

tasmin hate = killed

tasmin hate bhrAtari = brother

तस्मिन् हते भ्रातरि सूतपुत्रः = pn (of karNa, k)

तस्मिन् हते भ्रातरि सूतपुत्रो वैकर्तनः = pn (of karNa)

तस्मिन् हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यम् = चौरगे

प्रगृह्य दन्ताव् इव नागराजो महर्षभं व्याघ्र इवाभ्यधावत् en fr

प्रगृह्य दन्ताव् इव नागराजो महर्षभं व्याघ्र इवाभ्यधावत् en fr

pragRhya = grabbed and

प्रगृह्य दन्ताव् इव = लिके (@enclitic)

प्रगृह्य दन्ताव् इव नागराजो महर्षभं व्याघ्रः = तिगेर्

04049020

स पाण्डवं द्वादशभिः पृषत्कैर् वैकर्तनः शीघ्रम् उपाजघान en fr

स पाण्डवं द्वादशभिः पृषत्कैर् वैकर्तनः शीघ्रम् उपाजघान en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa pANDavam = pn

स पाण्डवं द्वादशभिः = twelve

स पाण्डवं द्वादशभिः पृषत्कैर् वैकर्तनः = pn (of karNa)

स पाण्डवं द्वादशभिः पृषत्कैर् वैकर्तनः शीघ्रम् = quickly

विव्याध गात्रेषु हयांश् च सर्वान् विराटपुत्रं ca zarair nijaghne en fr

विव्याध गात्रेषु हयांश् च सर्वान् विराटपुत्रं ca zarair nijaghne en fr

vivyAdha = pierced

विव्याध गात्रेषु = लिम्ब्

vivyAdha gAtreSu hayAn = horses

vivyAdha gAtreSu hayAMz ca = and

विव्याध गात्रेषु हयांश् च सर्वान् = all

विव्याध गात्रेषु हयांश् च सर्वान् विराटपुत्रं ca = and

विव्याध गात्रेषु हयांश् च सर्वान् विराटपुत्रं च शरैः = arrow

04049021

स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान् निशितान् निषङ्गात् en fr

स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान् निशितान् निषङ्गात् en fr

sa = that one, he, it (only used before consonant); with (when @former)

स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य = grabbed and

स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान् निशितान् = sharp

आकर्णपूर्णं च धनुर् विकृष्य विव्याध बाणैर् अथ सूतपुत्रम् en fr

आकर्णपूर्णं च धनुर् विकृष्य विव्याध बाणैर् अथ सूतपुत्रम् en fr

AkarNapUrNaM ca = and

आकर्णपूर्णं च धनुः = bow

आकर्णपूर्णं च धनुर् विकृष्य विव्याध = pierced

आकर्णपूर्णं च धनुर् विकृष्य विव्याध बाणैः = with arrows

आकर्णपूर्णं च धनुर् विकृष्य विव्याध बाणैर् atha = then, and then

आकर्णपूर्णं च धनुर् विकृष्य विव्याध बाणैर् अथ सूतपुत्रम् = pn (of karNa)

04049022

अथास्य बाहूरुशिरोललाटं ग्रीवां रथाङ्गानि परावमर्दी en fr

अथास्य बाहूरुशिरोललाटं ग्रीवां रथाङ्गानि परावमर्दी en fr

स्थितस्य बाणैर् युधि निर्बिभेद गाण्डीवमुक्तैर् अशनिप्रकाशैः en fr

स्थितस्य बाणैर् युधि निर्बिभेद गाण्डीवमुक्तैर् अशनिप्रकाशैः en fr

sthitasya = waiting, standing, staying

sthitasya bANaiH = with arrows

स्थितस्य बाणैर् युधि = fight (युध्-)

04049023

स पार्थमुक्तैर् विशिखैः प्रणुन्नो गजो गजेनेव जितस् तरस्वी en fr

स पार्थमुक्तैर् विशिखैः प्रणुन्नो गजो गजेनेव जितस् तरस्वी en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa pArthamuktair vizikhaiH = arrow, javelin

स पार्थमुक्तैर् विशिखैः प्रणुन्नो गजः = elephant

स पार्थमुक्तैर् विशिखैः प्रणुन्नो गजो गजेनेव जितः = (was) defeated

विहाय संग्रामशिरः प्रयातो वैकर्तनः पाण्डवबाणतप्तः en fr

विहाय संग्रामशिरः प्रयातो वैकर्तनः पाण्डवबाणतप्तः en fr

vihAya = after abandoning

विहाय संग्रामशिरः प्रयातो वैकर्तनः = pn (of karNa)

up