Manual!

manu version

04064 webgloss

04064001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana said,

ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवींजयः en fr

ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवींजयः en fr

tataH = and then; from it; and from there; then; from then on

tato rAjJaH = king

tato rAjJaH sutaH = son

ततो राज्ञः सुतो ज्येष्ठः = eldest

ततो राज्ञः सुतो ज्येष्ठः प्राविशत् = went in

ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवींजयः = pn

'Then bhumiMjaya, the eldest son of the king, entered,

सो ऽभिवाद्य पितुः पादौ धर्मराजम् apazyata en fr

सो ऽभिवाद्य पितुः पादौ धर्मराजम् apazyata en fr

saH = he, that one, it (never used before consonant)

so abhivAdya = saluted and

so 'bhivAdya pituH = of father

सो ऽभिवाद्य पितुः पादौ = two feet

सो ऽभिवाद्य पितुः पादौ धर्मराजम् = pn (of yudhiSThira)

सो ऽभिवाद्य पितुः पादौ धर्मराजम् apazyata = he saw

and having worshipped the feet of his father approached Kanka.

04064002

स तं रुधिरसंसिक्तम् अनेकाग्रम् अनागसम् en fr

स तं रुधिर-संसिक्तम् अनेकाग्रम् an-Agasam en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tam = him; it; that

sa taM rudhira- = blood

स तं रुधिर-संसिक्तम् = besmeared, covered, sprinkled

स तं रुधिर-संसिक्तम् अनेकाग्रम् an- = non-, a-, an-

And he beheld Kanka covered with blood,

भूमाव् आसीनम् एकान्ते सैरन्ध्र्या samupasthitam en fr

भूमाव् आसीनम् एकान्ते सैरन्ध्र्या samupasthitam en fr

bhUmau = earth, ground, land

bhUmAv AsInam = seated, that was sitting

bhUmAv AsInam ekAnte = privately

भूमाव् आसीनम् एकान्ते सैरन्ध्र्या = pn

भूमाव् आसीनम् एकान्ते सैरन्ध्र्या samupasthitam = is near; has come upon, has happened (by chance)

seated on the ground, at one end of the court, and waited upon by sairandhrI.

04064003

ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः en fr

ततः पप्रच्छ पितरं त्वरमाण इव्' .ओत्तरः en fr

tataH = and then; from it; and from there; then; from then on

tataH papraccha = asked

ततः पप्रच्छ पितरम् = father

ततः पप्रच्छ पितरं त्वरमाणः = hurrying (zAnac)

ततः पप्रच्छ पितरं त्वरमाण इव = लिके (@enclitic)

ततः पप्रच्छ पितरं त्वरमाण इव्' उत्तरः = answer

And seeing this, Uttara asked his father in a hurry, saying,

केनायं ताडितो राजन् केन पापम् इदं कृतम् en fr

ken' .आयं ताडितो राजन् केन पापम् इदं कृतम् en fr

kena = by who?, with what?

ken' ayam = this (m. su)

ken' .AyaM tADitaH = was hit

ken' .AyaM tADito rAjan = hey king

ken' .AyaM tADito rAjan kena = by who?, with what?

ken' .आयं ताडितो राजन् केन पापम् = anything evil; crime; sin

ken' .आयं ताडितो राजन् केन पापम् idam = this

ken' .आयं ताडितो राजन् केन पापम् इदं कृतम् = done, made

'By whom, O king, hath this one been struck? By whom hath this sinful act been perpetrated?'

04064004

virATa uvAca en fr

virATa uvAca en fr

virATaH = pn

virATa uvAca = said

"virATa said,

मयायं ताडितो जिह्मो न चाप्य् एतावद् arhati en fr

मया 'यं ताडितो जिह्मो न c' .आप्य् एतावद् arhati en fr

mayA = by me

mayA ayam = this (m. su)

mayA 'yaM tADitaH = was hit

मया 'यं ताडितो जिह्मः = crooked

mayA 'yaM tADito jihmo na = no, not, doesn't

mayA 'yaM tADito jihmo na ca = and

mayA 'yaM tADito jihmo na c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

मया 'यं ताडितो जिह्मो न c' .आप्य् एतावत् = this much

मया 'यं ताडितो जिह्मो न c' .आप्य् एतावद् arhati = he should

'This crooked Brahmana hath been struck by me. He deserveth even more than this.

प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति en fr

प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति en fr

prazasyamAne yaH = the one that

prazasyamAne yaH zUre tvayi = in you, about you

प्रशस्यमाने यः शूरे त्वयि षण्ढम् = eunuch, hermaphrodite, LGBTQIA

प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति = praises (says good things about it)

When I was praising thee, he praised that person of the third sex.'

04064005

uttara uvAca en fr

uttara uvAca en fr

उत्तरः = answer

uttara uvAca = said

"Uttara said,

अकार्यं ते कृतं राजन् क्षिप्रम् एव प्रसाद्यताम् en fr

a-कार्यं ते कृतं राजन् क्षिप्रम् एव प्रसाद्यताम् en fr

a- = non-, a-, an-

a-kAryam = task; (that) should be done

a-kAryaM te = they; your (enclitic); to you (enclitic)

a-कार्यं ते कृतम् = दोने, मदे

a-कार्यं ते कृतं राजन् = hey king

a-कार्यं ते कृतं राजन् क्षिप्रम् = quickly, inmediately

a-कार्यं ते कृतं राजन् क्षिप्रम् eva = only; indeed; (@ignore)

a-कार्यं ते कृतं राजन् क्षिप्रम् एव प्रसाद्यताम् = he should be appeased

'Thou hast, O king, committed an improper act. Do thou speedily propitiate him

मा त्वा ब्रह्मविषं घोरं समूलम् api nirdahet en fr

मा त्वा ब्रह्म-विषं घोरं समूलम् api nirdahet en fr

mA = don't (with inj.); me (same as mAm, rare)

mA tvA = (has am) you, thou (rare for tvAm)

mA tvA brahma- = pn

मा त्वा ब्रह्म-विषम् = venom; poison

मा त्वा ब्रह्म-विषं ghoram = horrible, fearsome, terrible

मा त्वा ब्रह्म-विषं घोरं समूलम् = entirely (to the root)

मा त्वा ब्रह्म-विषं घोरं समूलम् api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

मा त्वा ब्रह्म-विषं घोरं समूलम् api nirdahet = would burn

so that the virulent poison of a Brahmana's curse may not consume thee to thy roots!'

04064006

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana continued,

स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः en fr

स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्र-वर्धनः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa putrasya = son

sa putrasya vacaH = speech, words (vacas- @n)

स पुत्रस्य वचः श्रुत्वा = heard and

स पुत्रस्य वचः श्रुत्वा विराटः = pn

स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्र- = country

स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्र-वर्धनः = increaser

'Having heard the words of his son, virATa, that enhancer of the limits of his kingdom,

क्षमयामास कौन्तेयं भस्मच्छन्नम् इवानलम् en fr

kSamayAmAsa kaunteyaM bhasma-cchannam iv' .Analam en fr

kSamayAmAsa = asked for forgiveness

kSamayAmAsa kaunteyam = pn

kSamayAmAsa kaunteyaM bhasma- = ash (bhasman @n); devouring, consuming, pulverizing

kSamayAmAsa kaunteyaM bhasma-channam = disguised, covered, hidden

क्षमयामास कौन्तेयं भस्म-च्छन्नम् इव = लिके (@enclitic)

kSamayAmAsa kaunteyaM bhasma-cchannam iv' analam = fire

began to soothe Kunti's son, who was like unto a fire hid in ashes, for obtaining his forgiveness.

04064007

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत en fr

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत en fr

kSamayantam = that was asking for forgiveness

kSamayantaM tu = but, (ignore), and

kSamayantaM tu rAjAnam = king

क्षमयन्तं तु राजानं पाण्डवः = pn (son of pANDu)

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत = answered

And unto the king desirous of obtaining his pardon the Pandava replied,

चिरं क्षान्तम् इदं राजन् na manyur vidyate mama en fr

चिरं क्षान्तम् इदं राजन् na manyur vidyate mama en fr

ciram = for a long time

चिरं क्षान्तम् = forgiven

ciraM kSAntam idam = this

चिरं क्षान्तम् इदं राजन् = hey king

चिरं क्षान्तम् इदं राजन् na = no, not, doesn't

चिरं क्षान्तम् इदं राजन् न मन्युः = grief, sorrow, distress, affliction ; rage, fury, wrath, anger, indignation

चिरं क्षान्तम् इदं राजन् na manyur vidyate = there is; it is known

चिरं क्षान्तम् इदं राजन् na manyur vidyate mama = my, mine, of me, to me, I have

'O king, I have long ago forgiven it. Anger I have none.

04064008

yadi hy etat pated भूमौ रुधिरं मम नस्ततः en fr

yadi hy etat pated भूमौ रुधिरं मम नस्ततः en fr

yadi = if

yadi hi = because; (@ignore)

yadi hy etat = this

yadi hy etat patet = would fall

yadi hy etat pated bhUmau = earth, ground, land

yadi hy etat pated bhUmau rudhiram = blood

yadi hy etat pated bhUmau rudhiraM mama = my, mine, of me, to me, I have

yadi hy etat pated भूमौ रुधिरं मम नस्ततः = from the nose (same as nastas)

Had this blood from my nostrils fallen on the ground,

सराष्ट्रस् त्वं महाराज विनश्येथा न संशयः en fr

स-राष्ट्रस् त्वं महा-राज विनश्येथा$ न संशयः en fr

sa- = that one, he, it (only used before consonant); with (when @former)

sa-rASTraH = kingdom, country

sa-rASTras tvam = you (has su); -ness, -hood, -ship (affix)

स-राष्ट्रस् त्वं महा- = big, great (@former)

स-राष्ट्रस् त्वं महा-राज = king

स-राष्ट्रस् त्वं महा-राज विनश्येथाः = you would be destroyed (or would have been)

स-राष्ट्रस् त्वं महा-राज विनश्येथा$ na = no, not, doesn't

स-राष्ट्रस् त्वं महा-राज विनश्येथा$ न संशयः = doubt

then, without doubt, thou, O monarch, wouldst have been destroyed with thy kingdom.

04064009

न दूषयामि ते राजन् यच् च हन्याद् अदूषकम् en fr

न दूषयामि ते राजन् यच् च हन्याद् a-दूषकम् en fr

na = no, not, doesn't

na dUSayAmi te = they; your (enclitic); to you (enclitic)

न दूषयामि ते राजन् = hey king

न दूषयामि ते राजन् yat = the one which; because, as

न दूषयामि ते राजन् yac ca = and

न दूषयामि ते राजन् यच् च हन्यात् = would kill

न दूषयामि ते राजन् यच् च हन्याद् a- = non-, a-, an-

I do not, however, blame thee, O king, for having struck an innocent person.

बलवन्तं महाराज क्षिप्रं दारुणम् आप्नुयात् en fr

बलवन्तं महाराज क्षिप्रं दारुणम् आप्नुयात् en fr

balavantam = powerful man

balavantaM mahArAja = your majesty

balavantaM mahArAja kSipram = quickly, inmediately

बलवन्तं महाराज क्षिप्रं दारुणम् = harsh, rough, sharp, cruel, acute

बलवन्तं महाराज क्षिप्रं दारुणम् आप्नुयात् = would get, would get to

For, O king, they that are powerful generally act with unreasoning severity.'

04064010

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला en fr

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला en fr

zoNite = blood

zoNite tu = but, (ignore), and

zoNite tu vyatikrAnte = was over, had passed

zoNite tu vyatikrAnte praviveza = went in, entered

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला = pn (of arjuna, in drag)

"Vaisampayana continued, 'When the bleeding had stopped, Vrihannala entered (the council-room)

अभिवाद्य विराटं च कङ्कं चाप्य् उपतिष्ठत en fr

अभिवाद्य विराटं च कङ्कं c' .आप्य् उपतिष्ठत en fr

abhivAdya = saluted and

abhivAdya virATam = pn

abhivAdya virATaM ca = and

अभिवाद्य विराटं च कङ्कं ca = and

अभिवाद्य विराटं च कङ्कं c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

and having saluted both virATa and Kanka, stood silent.

04064011

क्षमयित्वा तु कौरव्यं रणाद् uttaram Agatam en fr

क्षमयित्वा तु कौरव्यं रणाद् uttaram Agatam en fr

kSamayitvA tu = but, (ignore), and

kSamayitvA tu kauravyam = pn (descendant of kuru, chief of the kurus)

क्षमयित्वा तु कौरव्यं रणात् = battlefield

क्षमयित्वा तु कौरव्यं रणाद् uttaram = answer, reply; added, upper, more

क्षमयित्वा तु कौरव्यं रणाद् uttaram Agatam = (that) came

And the king, having appeased the chief of the Kurus,

प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः en fr

प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः en fr

prazazaMsa tataH = and then; from it; and from there; then; from then on

प्रशशंस ततो मत्स्यः = fish

प्रशशंस ततो मत्स्यः शृण्वतः = (that was) listening

प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः = pn (of arjuna)

began to praise, in Savyasachin's hearing, Uttara who had returned from the battle.

04064012

त्वया दायादवान् अस्मि कैकेयीनन्दिवर्धन en fr

त्वया दायादवान् अस्मि कैकेयी-nandi-vardhana en fr

tvayA = by you

tvayA dAyAdavAn asmi = I am (has mip), I, am

त्वया दायादवान् अस्मि कैकेयी- = pn

And the king said, 'O enhancer of the joys of Kekaya's princess, in thee have I truly a son!

त्वया मे सदृशः पुत्रो न भूतो न भविष्यति en fr

त्वया मे सदृशः पुत्रो न भूतो न भविष्यति en fr

tvayA = by you

tvayA me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

tvayA me sadRzaH = lookalike, similar, such a

त्वया मे सदृशः पुत्रः = son

tvayA me sadRzaH putro na = no, not, doesn't

त्वया मे सदृशः पुत्रो न भूतः = (that has) turned into, that is

त्वया मे सदृशः पुत्रो न भूतो na = no, not, doesn't

त्वया मे सदृशः पुत्रो न भूतो न भविष्यति = will be, will happen

I never had nor shall have, a son that is equal to thee!

04064013

पदं पदसहस्रेण यश् चरन् नापराध्नुयात् en fr

पदं पद-सहस्रेण यश् चरन् n' .आपराध्नुयात् en fr

padam = step; word

padaM pada- = step; word

padaM pada-sahasreNa = by thousand

पदं पद-सहस्रेण यः = the one that

padaM pada-sahasreNa yaz caran = (that is) moving, behaving

padaM pada-sahasreNa yaz caran na = no, not, doesn't

पदं पद-सहस्रेण यश् चरन् n' अपराध्नुयात् = he would miss the mark

तेन कर्णेन ते तात कथम् आसीत् समागमः en fr

तेन कर्णेन ते तात कथम् आसीत् समागमः en fr

tena = by him, by it; that's why

tena karNena = pn

tena karNena te = they; your (enclitic); to you (enclitic)

तेन कर्णेन ते तात = bro, dad, sonny

तेन कर्णेन ते तात कथम् = how?

तेन कर्णेन ते तात कथम् आसीत् = there was

How, indeed, couldst thou, O Child, encounter that Karna who leaveth not a single mark unhit amongst even a thousand that he may aim at all at once?

04064014

manuSyaloke sakale yasya tulyo na vidyate en fr

manuSya-loke sakale yasya tulyo na vidyate en fr

manuSya- = human being

manuSya-loke = world; everybody, citizens, people

manuSya-loke sakale yasya = he whose, the one whose, he who has, and he has

मनुष्य-लोके सकले यस्य तुल्यः = same, peer of

manuSya-loke sakale yasya tulyo na = no, not, doesn't

manuSya-loke sakale yasya tulyo na vidyate = there is; it is known

यः समुद्र इवाक्षोभ्यः कालाग्निर् इव दुःसहः en fr

यः समुद्र इव्' .आक्षोभ्यः काल्'-.आग्निर् इव दुःसहः en fr

yaH = the one that

यः समुद्रः = सेअ

यः समुद्र इव = लिके (@enclitic)

यः समुद्र इव्' अक्षोभ्यः = imperturbable

यः समुद्र इव्' .आक्षोभ्यः काल- = time; destiny

यः समुद्र इव्' .आक्षोभ्यः काल्'-अग्निः = fire

यः समुद्र इव्' .आक्षोभ्यः काल्'-.आग्निर् इव = लिके (@enclitic)

यः समुद्र इव्' .आक्षोभ्यः काल्'-.आग्निर् इव दुःसहः = pn

तेन भीष्मेण ते तात कथम् आसीत् समागमः en fr

तेन भीष्मेण ते तात कथम् आसीत् समागमः en fr

tena = by him, by it; that's why

tena bhISmeNa = pn; terrible

tena bhISmeNa te = they; your (enclitic); to you (enclitic)

तेन भीष्मेण ते तात = bro, dad, sonny

तेन भीष्मेण ते तात कथम् = how?

तेन भीष्मेण ते तात कथम् आसीत् = there was

How couldst thou, O child, encounter that Bhishma who hath no equal in the whole world of men?

04064015

आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः en fr

आचार्यो वृष्णि-वीराणां पाण्डवानां च यो द्विजः en fr

AcAryaH = teacher

AcAryo vRSNi- = pn

AcAryo vRSNi-vIrANAm = hero, valiant, courageous

आचार्यो वृष्णि-वीराणां पाण्डवानाम् = pn

आचार्यो वृष्णि-वीराणां पाण्डवानां ca = and

आचार्यो वृष्णि-वीराणां पाण्डवानां च यः = the one that

आचार्यो वृष्णि-वीराणां पाण्डवानां च यो द्विजः = brahmin; bird

सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः en fr

सर्व-क्षत्रस्य c' आचार्यः सर्व-शस्त्र-भृतां वरः en fr

sarva- = all; all of it (when sg.)

sarva-kSatrasya ca = and

sarva-kSatrasya c' AcAryaH = teacher

sarva-kSatrasya c' AcAryaH sarva- = all; all of it (when sg.)

सर्व-क्षत्रस्य c' आचार्यः सर्व-शस्त्र- = weapon

सर्व-क्षत्रस्य c' आचार्यः सर्व-शस्त्र-भृताम् = carrier, supporter

सर्व-क्षत्रस्य c' आचार्यः सर्व-शस्त्र-भृतां वरः = best; bridegroom, husband

तेन द्रोणेन ते तात कथम् आसीत् समागमः en fr

तेन द्रोणेन ते तात कथम् आसीत् समागमः en fr

tena = by him, by it; that's why

tena droNena = pn

tena droNena te = they; your (enclitic); to you (enclitic)

तेन द्रोणेन ते तात = bro, dad, sonny

तेन द्रोणेन ते तात कथम् = how?

तेन द्रोणेन ते तात कथम् आसीत् = there was

How also couldst thou, O child, encounter Drona, that foremost of all wielders of weapons, that preceptor of the Vrishnis and Kauravas, twice-born one who may be regarded as the preceptor of all the Kshatriyas?

04064016

आचार्यपुत्रो यः शूरः सर्वशस्त्रभृताम् api en fr

आचार्य-पुत्रो यः शूरः सर्व-शस्त्र-भृताम् api en fr

AcArya- = teacher

AcArya-putraH = son

AcArya-putro yaH = the one that

आचार्य-पुत्रो यः शूरः = hero, great warrior

आचार्य-पुत्रो यः शूरः sarva- = all; all of it (when sg.)

आचार्य-पुत्रो यः शूरः सर्व-शस्त्र- = weapon

आचार्य-पुत्रो यः शूरः सर्व-शस्त्र-भृताम् = carrier, supporter

आचार्य-पुत्रो यः शूरः सर्व-शस्त्र-भृताम् api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

अश्वत्थामेति विख्यातः कथं तेन समागमः en fr

अश्वत्थाम्'' .एति विख्यातः कथं तेन समागमः en fr

azvatthAmA = pn (of droNa's son)

azvatthAm'' iti = (close quote); saying, thinking

अश्वत्थाम्'' .एति विख्यातः कथम् = how?

अश्वत्थाम्'' .एति विख्यातः कथं tena = by him, by it; that's why

How couldst thou meet in battle the celebrated Aswatthaman?

04064017

रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा en fr

रणे यं प्रेक्ष्य सीदन्ति हृत-स्वा$ वणिजो यथा en fr

raNe = battlefield, battle

raNe yam = the one whom

raNe yaM prekSya = saw and

रणे यं प्रेक्ष्य सीदन्ति = they sit

रणे यं प्रेक्ष्य सीदन्ति हृत- = taken away, stolen

रणे यं प्रेक्ष्य सीदन्ति हृत-स्वाः = wealth

रणे यं प्रेक्ष्य सीदन्ति हृत-स्वा$ वणिजः = merchant

रणे यं प्रेक्ष्य सीदन्ति हृत-स्वा$ वणिजो यथा = like, the same way as, according to, so that (correlative of tathA)

कृपेण तेन ते तात कथम् आसीत् समागमः en fr

कृपेण तेन ते तात कथम् आसीत् समागमः en fr

kRpeNa tena = by him, by it; that's why

kRpeNa tena te = they; your (enclitic); to you (enclitic)

कृपेण तेन ते तात = bro, dad, sonny

कृपेण तेन ते तात कथम् = how?

कृपेण तेन ते तात कथम् आसीत् = there was

04064018

पर्वतं यो ऽभिविध्येत राजपुत्रो महेषुभिः en fr

पर्वतं यो 'भिविध्येत राज-पुत्रो मः''-.एषुभिः en fr

parvatam = mountain

parvataM yaH = the one that

पर्वतं यो ऽभिविध्येत राज- = king

पर्वतं यो ऽभिविध्येत राज-पुत्रः = son

पर्वतं यो ऽभिविध्येत राज-पुत्रो महा- = big, great (@former)

पर्वतं यो 'भिविध्येत राज-पुत्रो मः''-इषुभिः = arrow

The prince who is capable of piercing even a mountain with his mighty arrows,

दुर्योधनेन ते तात कथम् आसीत् समागमः en fr

दुर्योधनेन ते तात कथम् आसीत् समागमः en fr

duryodhanena = pn

duryodhanena te = they; your (enclitic); to you (enclitic)

duryodhanena te tAta = bro, dad, sonny

दुर्योधनेन ते तात कथम् = how?

दुर्योधनेन ते तात कथम् आसीत् = there was

how couldst thou, O child, encounter that Duryodhana?

My foes have all been thrashed. A delicious breeze seems to blow around me. And since thou hast recovered in battle the whole of my wealth that had been seized by the Kurus, it seems that all those mighty warriors were struck with panic. Without doubt, thou, O bull amongst men, has routed the foe and snatched away from them my wealth of kine, like his prey from a tiger.'"

note: https://www.sacred-texts.com/hin/m04/m04069.htm

04064019

uttara uvAca en fr

uttara uvAca en fr

उत्तरः = answer

uttara uvAca = said

न मया निर्जिता गावो न मया निर्जिताः pare en fr

न मया निर्जिता$ गावो न मया निर्जिताः pare en fr

na = no, not, doesn't

na mayA = by me

na mayA nirjitAH = subdued, conquered

न मया निर्जिता$ गावः = cows

न मया निर्जिता$ गावो na = no, not, doesn't

न मया निर्जिता$ गावो न मया = by me

न मया निर्जिता$ गावो न मया निर्जिताः = subdued, conquered

न मया निर्जिता$ गावो न मया निर्जिताः pare = other ones

कृतं तु कर्म तत् सर्वं देवपुत्रेण kena cit en fr

कृतं तु कर्म तत् सर्वं देव-पुत्रेण kena cit en fr

कृतम् = दोने, मदे

kRtaM tu = but, (ignore), and

कृतं तु कर्म = work

kRtaM tu karma tat = that, he, them, she, it; and then, so, therefore

kRtaM tu karma tat sarvam = whole, entire, all

कृतं तु कर्म तत् सर्वं deva- = god; your majesty (green)

कृतं तु कर्म तत् सर्वं देव-पुत्रेण = son

कृतं तु कर्म तत् सर्वं देव-पुत्रेण kena = by who?, with what?

कृतं तु कर्म तत् सर्वं देव-पुत्रेण kena cit = any-, some- (turns who into someone etc.)

"Uttara said, 'The kine have not been recovered by me, nor have the foe been vanquished by me. All that hath been accomplished by the son of a deity.

04064020

स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् en fr

स हि भीतं द्रवन्तं मां देव-पुत्रो न्यवारयत् en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa hi = because; (@ignore)

स हि भीतम् = afraid

स हि भीतं द्रवन्तं माम् = (हस् अम्) मे

स हि भीतं द्रवन्तं मां deva- = god; your majesty (green)

स हि भीतं द्रवन्तं मां देव-पुत्रः = son

स हि भीतं द्रवन्तं मां देव-पुत्रो न्यवारयत् = forbid, put off, put on hold

स चातिष्ठद् रथोपस्थे वज्रहस्तनिभो युवा en fr

स c' .आतिष्ठद् रथ्'-.ओपस्थे वज्र-हस्त-निभो युवा en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa ca = and

sa c' atiSThat = he stood, stayed, stopped, waited, kept on

sa c' .AtiSThad ratha- = chariot

sa c' .AtiSThad rath'-upasthe = in the seat

sa c' .AtiSThad rath'-.opasthe vajra- = diamond

sa c' .AtiSThad rath'-.opasthe vajra-hasta- = hand

स c' .आतिष्ठद् रथ्'-.ओपस्थे वज्र-हस्त-निभः = that looks like, resembling, similar

स c' .आतिष्ठद् रथ्'-.ओपस्थे वज्र-हस्त-निभो युवा = young man

Capable of striking like a thunderbolt, that youth of celestial origin, beholding me running away in fear, stopped me and himself mounted on my car.

04064021

तेन ता निर्जिता गावस् तेन ते कुरवो जिताः en fr

तेन ता$ निर्जिता$ गावस् तेन ते कुरवो जिताः en fr

tena = by him, by it; that's why

tena tAH = they (@f), those

tena tA$ nirjitAH = subdued, conquered

तेन ता$ निर्जिता$ गावः = cows

तेन ता$ निर्जिता$ गावस् tena = by him, by it; that's why

तेन ता$ निर्जिता$ गावस् tena te = they; your (enclitic); to you (enclitic)

तेन ता$ निर्जिता$ गावस् तेन ते कुरवः = pn

तेन ता$ निर्जिता$ गावस् तेन ते कुरवो जिताः = (were) defeated

It was by him that the kine have been recovered and the Kauravas vanquished.

तस्य तत् कर्म वीरस्य न मया तात तत् कृतम् en fr

तस्य तत् कर्म वीरस्य न मया तात तत् कृतम् en fr

tasya = his, its

tasya tat = that, he, them, she, it; and then, so, therefore

tasya tat karma = work

तस्य तत् कर्म वीरस्य = of हेरो

तस्य तत् कर्म वीरस्य na = no, not, doesn't

तस्य तत् कर्म वीरस्य न मया = by me

तस्य तत् कर्म वीरस्य न मया तात = bro, dad, sonny

तस्य तत् कर्म वीरस्य न मया तात tat = that, he, them, she, it; and then, so, therefore

तस्य तत् कर्म वीरस्य न मया तात तत् कृतम् = done, made

The deed, O father, is that hero's and not mine.

04064022

स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् en fr

स हि शारद्वतं द्रोणं द्रोण-पुत्रं च वीर्यवान् en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa hi = because; (@ignore)

sa hi zAradvatam = pn (of kRpa son of zaradvat-)

स हि शारद्वतं द्रोणम् = pn (of arjuna's teacher)

स हि शारद्वतं द्रोणं द्रोण- = pn (of arjuna's teacher)

स हि शारद्वतं द्रोणं द्रोण-putram = son

स हि शारद्वतं द्रोणं द्रोण-पुत्रं ca = and

स हि शारद्वतं द्रोणं द्रोण-पुत्रं च वीर्यवान् = courageous, mighty, valiant

It was he that repulsed with arrows Kripa and Drona and Drona's son of powerful energy,

सूतपुत्रं च भीष्मं च चकार विमुखाञ् शरैः en fr

सूतपुत्रं च भीष्मं च चकार विमुखाञ् शरैः en fr

sUtaputram = pn (of karNa)

sUtaputraM ca = and

sUtaputraM ca bhISmam = pn; terrible

sUtaputraM ca bhISmaM ca = and

सूतपुत्रं च भीष्मं च चकार = दिद्

सूतपुत्रं च भीष्मं च चकार विमुखाञ् शरैः = arrow

and the Suta's son and Bhishma.

04064023

दुर्योधनं च समरे सनागम् इव यूथपम् en fr

दुर्योधनं च समरे सनागम् इव यूथपम् en fr

duryodhanam = pn

duryodhanaM ca = and

duryodhanaM ca samare = in combat

दुर्योधनं च समरे सनागम् इव = लिके (@enclitic)

दुर्योधनं च समरे सनागम् इव यूथपम् = group-leader, commander, general

That mighty hero then spoke unto the affrighted prince Duryodhana

प्रभग्नम् अब्रवीद् भीतं राजपुत्रं महाबलम् en fr

प्रभग्नम् अब्रवीद् भीतं राज-पुत्रं महा-balam en fr

prabhagnam abravIt = said

प्रभग्नम् अब्रवीद् भीतम् = afraid

प्रभग्नम् अब्रवीद् भीतं राज- = king

प्रभग्नम् अब्रवीद् भीतं राज-putram = son

प्रभग्नम् अब्रवीद् भीतं राज-पुत्रं महा- = big, great (@former)

प्रभग्नम् अब्रवीद् भीतं राज-पुत्रं महा-balam = strength; forces, army, troops

who was running away like the leader of a head of elephants, these words,

index of webgloss files