Manual!

manu version

05001 webgloss

05001001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana said,

कृत्वा विवाहं तु कुरुप्रवीरास् तदाभिमन्योर् मुदितस्वपक्षाः en fr

कृत्वा विवाहं तु कुरु-प्रवीरास् तदा 'भिमन्योर् मुदित-स्व-पक्षाः en fr

kRtvA = did and

kRtvA vivAham = marriage

kRtvA vivAhaM tu = but, (ignore), and

kRtvA vivAhaM tu kuru- = do!, make!; pn (of a country and royal family)

कृत्वा विवाहं तु कुरु-प्रवीराः = hero, prince, chief among (@sixth or @former)

कृत्वा विवाहं तु कुरु-प्रवीरास् तदा = थेन्

कृत्वा विवाहं तु कुरु-प्रवीरास् तदा अभिमन्योः = pn

कृत्वा विवाहं तु कुरु-प्रवीरास् तदा 'भिमन्योर् मुदित- = ग्लद्, joyful

कृत्वा विवाहं तु कुरु-प्रवीरास् तदा 'bhimanyor mudita-sva- = (his) own

विश्रम्य चत्वार्य् उषसः प्रतीताः सभां विराटस्य ततो ऽभिजग्मुः en fr

विश्रम्य चत्वार्य् उषसः प्रतीताः सभां विराटस्य ततो ऽभिजग्मुः en fr

विश्रम्य चत्वार्य् उषसः प्रतीताः सभाम् = hall, assembly-hall

विश्रम्य चत्वार्य् उषसः प्रतीताः सभां विराटस्य = pn

विश्रम्य चत्वार्य् उषसः प्रतीताः सभां विराटस्य ततः = and then; from it; and from there; then; from then on

विश्रम्य चत्वार्य् उषसः प्रतीताः सभां विराटस्य ततो अभिजग्मुः = they went near

'Then those valiant descendants of Kuru, who belonged to the same party (with Virata), having joyfully celebrated the nuptials of Abhimanyu and rested themselves that night, presented themselves at dawn, well pleased, in the court of Virata

05001002

सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा en fr

सभा तु सा मत्स्य-पतेः समृद्धा मणि-प्रवेक्'-.ओत्तम-रत्न-चित्रा en fr

sabhA = hall, assembly-hall

sabhA tu = but, (ignore), and

sabhA tu sA = that one, she, it (@f)

सभा तु सा मत्स्य- = fish

सभा तु सा मत्स्य-पतेः = husband, lord

सभा तु सा मत्स्य-पतेः समृद्धा मणि- = jewel, pearl

सभा तु सा मत्स्य-पतेः समृद्धा मणि-pravek'-uttama- = best

सभा तु सा मत्स्य-पतेः समृद्धा मणि-प्रवेक्'-.ओत्तम-रत्न- = jewel

सभा तु सा मत्स्य-पतेः समृद्धा मणि-प्रवेक्'-.ओत्तम-रत्न-चित्रा = diverse

And the chamber of the king of the Matsya was full of riches, and variegated with choice gems and precious stones,

न्यस्तासना माल्यवती सुगन्धा ताम् अभ्ययुस् ते नरराजवर्याः en fr

nyast'-आसना माल्य-वती सु-गन्धा ताम् अभ्ययुस् ते नर-राज-वर्याः en fr

nyasta- = was painted; was laid down

nyast'-AsanA = (@cyan) seat

nyast'-AsanA mAlya- = garland (@cyan)

nyast'-AsanA mAlya-vatI = that has (affix)

nyast'-AsanA mAlya-vatI su- = good (@former); very (@former)

nyast'-आसना माल्य-वती सु-गन्धा = smell, perfume

nyast'-आसना माल्य-वती सु-गन्धा ताम् = her; -ness, -hood (when affix)

nyast'-आसना माल्य-वती सु-गन्धा ताम् अभ्ययुः = they went

nyast'-आसना माल्य-वती सु-गन्धा ताम् abhyayus te = they; your (enclitic); to you (enclitic)

nyast'-आसना माल्य-वती सु-गन्धा ताम् abhyayus te nara- = man

न्यस्त्'-आसना माल्य-वती सु-गन्धा ताम् अभ्ययुस् ते नर-राज- = king

nyast'-आसना माल्य-वती सु-गन्धा ताम् अभ्ययुस् ते नर-राज-वर्याः = best of

with seats methodically arranged, adorned with garlands, and filled with fragrance.

And those mighty monarchs of men all came to that place,

05001003

अथासनान्य् आविशतां पुरस्ताद् उभौ विराटद्रुपदौ narendrau en fr

ath' AsanAny आविशतां पुरस्ताद् उभौ विराट-drupadau nar'-.endrau en fr

atha = then, and then

ath' AsanAni = seats

ath' AsanAny AvizatAM purastAt = earlier, in the beginning

ath' AsanAny AvizatAM purastAd ubhau = both

ath' AsanAny आविशतां पुरस्ताद् उभौ विराट- = pn

ath' AsanAny आविशतां पुरस्ताद् उभौ विराट-drupadau = pn

ath' AsanAny आविशतां पुरस्ताद् उभौ विराट-द्रुपदौ नर- = मन्

अथ्' आसनान्य् आविशतां पुरस्ताद् उभौ विराट-drupadau nar'-indrau = pn

And on the seats in front sat the two kings Virata and Drupada.

वृद्धश् च मान्यः पृथिवीपतीनां पितामहो रामजनार्दनाभ्याम् en fr

वृद्धश् च मान्यः पृथिवी-पतीनां पितामहो राम-जनार्दनाभ्याम् en fr

vRddhaH = elder

vRddhaz ca = and

vRddhaz ca mAnyaH = worthy of respect

वृद्धश् च मान्यः पृथिवी- = earth

वृद्धश् च मान्यः पृथिवी-पतीनाम् = lords

वृद्धश् च मान्यः पृथिवी-पतीनां पितामहः = grandfather

वृद्धश् च मान्यः पृथिवी-पतीनां पितामहो राम- = pn

वृद्धश् च मान्यः पृथिवी-पतीनां पितामहो राम-जनार्दनाभ्याम् = pn

And the revered and aged rulers of the earth, and Valarama and Krishna along with their father, all sat there.

05001004

पाञ्चालराजस्य समीपतस् तु शिनिप्रवीरः सहरौहिणेयः en fr

पाञ्चाल-राजस्य समीपतस् तु शिनि-प्रवीरः सह-रौहिणेयः en fr

pAJcAla- = pn

pAJcAla-rAjasya = king (@cyan)

pAJcAla-rAjasya samIpataH = vicinity, nearby

pAJcAla-rAjasya samIpatas tu = but, (ignore), and

pAJcAla-rAjasya samIpatas tu zini- = pn

पाञ्चाल-राजस्य समीपतस् तु शिनि-प्रवीरः = hero, prince, chief among (@sixth or @former)

पाञ्चाल-राजस्य समीपतस् तु शिनि-प्रवीरः saha- = with (usually with @third, or @former)

पाञ्चाल-राजस्य समीपतस् तु शिनि-प्रवीरः सह-रौहिणेयः = pn (son of rohiNI)

And close to the king of Panchala was seated the great hero of the race of Sini, together with the son of Rohini.

मत्स्यस्य राज्ञस् तु सुसंनिकृष्टौ जनार्दनश् चैव युधिष्ठिरश् ca en fr

मत्स्यस्य राज्ञस् तु सु-संनिकृष्टौ जनार्दनश् चैव युधिष्ठिरश् ca en fr

matsyasya = fish

matsyasya rAjJaH = king

matsyasya rAjJas tu = but, (ignore), and

matsyasya rAjJas tu su- = good (@former); very (@former)

मत्स्यस्य राज्ञस् तु सु-संनिकृष्टौ जनार्दनः = pn (of kRSNa)

मत्स्यस्य राज्ञस् तु सु-संनिकृष्टौ जनार्दनश् caiva = and (ca + eva)

मत्स्यस्य राज्ञस् तु सु-संनिकृष्टौ जनार्दनश् चैव युधिष्ठिरः = pn (of a king)

मत्स्यस्य राज्ञस् तु सु-संनिकृष्टौ जनार्दनश् चैव युधिष्ठिरश् ca = and

And side by side with the king of the Matsya sat Krishna and Yudhishthira,

05001005

सुताश् च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ ca en fr

सुताश् च सर्वे द्रुपदस्य राज्ञो भीम्'-.आर्जुनौ माद्रवती-sutau ca en fr

sutAH = son

sutAz ca = and

sutAz ca sarve = all

sutAz ca sarve drupadasya = pn

सुताश् च सर्वे द्रुपदस्य राज्ञः = king

सुताश् च सर्वे द्रुपदस्य राज्ञो भीम- = terrible

सुताश् च सर्वे द्रुपदस्य राज्ञो भीम्'-arjunau = pn

सुताश् च सर्वे द्रुपदस्य राज्ञो भीम्'-.आर्जुनौ माद्रवती- = pn

सुताश् च सर्वे द्रुपदस्य राज्ञो भीम्'-.आर्जुनौ माद्रवती-sutau = son

सुताश् च सर्वे द्रुपदस्य राज्ञो भीम्'-.आर्जुनौ माद्रवती-sutau ca = and

and all the sons of king Drupada, and Bhima and Arjuna, and the two sons of Madri,

प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रश् च सहाभिमन्युः en fr

प्रद्युम्न-साम्बौ च युधि प्रवीरौ विराट-पुत्रश् च सः'-.आभिमन्युः en fr

pradyumna- = pn

pradyumna-sAmbau = pn

pradyumna-sAmbau ca = and

प्रद्युम्न-साम्बौ च युधि = fight (युध्-)

प्रद्युम्न-साम्बौ च युधि प्रवीरौ = hero, prince, chief among (@sixth or @former)

प्रद्युम्न-साम्बौ च युधि प्रवीरौ विराट- = pn

प्रद्युम्न-साम्बौ च युधि प्रवीरौ विराट-पुत्रः = son

प्रद्युम्न-साम्बौ च युधि प्रवीरौ विराट-putraz ca = and

प्रद्युम्न-साम्बौ च युधि प्रवीरौ विराट-putraz ca saha- = with (usually with @third, or @former)

प्रद्युम्न-साम्बौ च युधि प्रवीरौ विराट-पुत्रश् च सः'-अभिमन्युः = pn

and pradyumna and samba, both valiant in battle, and abhimanyu with Virata's sons.

05001006

सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण balena caiva en fr

सर्वे च शूराः पितृभिः समाना$ वीर्येण रूपेण balena caiva en fr

sarve = all

sarve ca = and

sarve ca zUrAH = heros

सर्वे च शूराः पितृभिः = father

सर्वे च शूराः पितृभिः समाना$ वीर्येण = चौरगे

सर्वे च शूराः पितृभिः समाना$ वीर्येण रूपेण = (n.) form, shape; good form, beauty

सर्वे च शूराः पितृभिः समाना$ वीर्येण रूपेण balena = strength; forces, army, troops

सर्वे च शूराः पितृभिः समाना$ वीर्येण रूपेण balena caiva = and (ca + eva)

उपाविशन् द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु en fr

उपाविशन् द्रौपदेयाः कुमाराः सुवर्ण-चित्रेषु वर्'-आसनेषु en fr

upAvizan = they sat

upAvizan draupadeyAH = pn

upAvizan draupadeyAH kumArAH = princes

उपाविशन् द्रौपदेयाः कुमाराः सुवर्ण- = gold

उपाविशन् द्रौपदेयाः कुमाराः सुवर्ण-चित्रेषु = diverse

उपाविशन् द्रौपदेयाः कुमाराः सुवर्ण-चित्रेषु vara- = best; bridegroom, husband

उपाविशन् द्रौपदेयाः कुमाराः सुवर्ण-चित्रेषु वर्'-आसनेषु = seats

And those princes, the sons of Draupadi, rivalling their fathers in valour, strength, grace, and prowess, sat upon excellent seats inlaid with gold.

05001007

tathopaviSTeSu mahAratheSu vibhrAjamAnAmbarabhUSaNeSu en fr

तथ्'' .ओपविष्टेषु महारथेषु विभ्राजमान्'-.आम्बर-भूषणेषु en fr

tathA = in that way; and then; okay, yes, gotcha, roger

tath'' upaviSTeSu = seated

tath'' .opaviSTeSu mahAratheSu = mighty car-warriors

तथ्'' .ओपविष्टेषु महारथेषु विभ्राजमान्'-ambara- = atmosphere, sky; clothes

तथ्'' .ओपविष्टेषु महारथेषु विभ्राजमान्'-.आम्बर-भूषणेषु = ornaments

And when those mighty heroes wearing shining ornaments and robes had set themselves down,

रराज सा राजवती समृद्धा ग्रहैर् इव द्यौर् विमलैर् उपेता en fr

रराज सा राजवती समृद्धा ग्रहैर् इव द्यौर् विमलैर् उपेता en fr

rarAja = shone; looked like; appeared red

rarAja sA = that one, she, it (@f)

रराज सा राजवती समृद्धा ग्रहैः = planets

रराज सा राजवती समृद्धा ग्रहैर् इव = लिके (@enclitic)

रराज सा राजवती समृद्धा ग्रहैर् इव द्यौः = sky (space)

रराज सा राजवती समृद्धा ग्रहैर् इव द्यौर् विमलैः = spotless, clean, pure white

रराज सा राजवती समृद्धा ग्रहैर् इव द्यौर् विमलैर् उपेता = endowed with, that has

that gorgeous assembly of kings looked beautiful like the firmament spangled with resplendent stars.

05001008

ततः कथास् ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः en fr

ततः कथास् ते समवाय-युक्ताः कृत्वा विचित्राः पुरुष-प्रवीराः en fr

tataH = and then; from it; and from there; then; from then on

tataH kathAH = story

tataH kathAs te = they; your (enclitic); to you (enclitic)

ततः कथास् ते समवाय-युक्ताः = joined, yoked, connected; furnished with

ततः कथास् ते समवाय-युक्ताः कृत्वा = did and

ततः कथास् ते समवाय-युक्ताः कृत्वा विचित्राः पुरुष- = मन्

ततः कथास् ते समवाय-युक्ताः कृत्वा विचित्राः पुरुष-प्रवीराः = hero, prince, chief among (@sixth or @former)

And those valiant men, assembled together, having conversed with one another upon various topics,

तस्थुर् मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास् ते समुदीक्षमाणाः en fr

तस्थुर् मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास् ते समुदीक्षमाणाः en fr

tasthuH = they stood; they stopped

tasthur muhUrtam = for a while; for an hour

तस्थुर् मुहूर्तं परिचिन्तयन्तः कृष्णम् = black; pn

तस्थुर् मुहूर्तं परिचिन्तयन्तः कृष्णं नृपाः = kings

तस्थुर् मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास् te = they; your (enclitic); to you (enclitic)

remained for some time in a pensive mood, with their eyes fixed upon Krishna.

05001009

कथान्तम् आसाद्य च माधवेन संघट्टिताः पाण्डवकार्यहेतोः en fr

कथा-'न्तम् आसाद्य च माधवेन संघट्टिताः पाण्डव-कार्य-हेतोः en fr

kathA- = story

kathA-antam = end

kathA-'ntam AsAdya = go and ; overtake and

kathA-'ntam AsAdya ca = and

कथा-'न्तम् आसाद्य च माधवेन = pn (of kRSNa)

कथा-'न्तम् आसाद्य च माधवेन संघट्टिताः पाण्डव- = pn (of the five sons of pANDu)

कथा-'न्तम् आसाद्य च माधवेन संघट्टिताः पाण्डव-कार्य- = (what) has to be done; work, task

कथा-'न्तम् आसाद्य च माधवेन संघट्टिताः पाण्डव-कार्य-हेतोः = by reason

And at the end of their talk, Krishna drew their attention to the affairs of the Pandavas.

ते राजसिंहाः सहिता ह्य् अशृण्वन् वाक्यं महार्थं च महोदयं ca en fr

ते राज-सिंहाः सहिता ह्य् अशृण्वन् वाक्यं महार्थं च मः''-.ओदयं ca en fr

te = they; your (enclitic); to you (enclitic)

te rAja- = king

te rAja-siMhAH = lions

ते राज-सिंहाः सहिता hi = because; (@ignore)

ते राज-सिंहाः सहिता ह्य् अशृण्वन् = they heard

ते राज-सिंहाः सहिता ह्य् अशृण्वन् वाक्यम् = words, speech

ते राज-सिंहाः सहिता ह्य् अशृण्वन् वाक्यं महार्थं ca = and

ते राज-सिंहाः सहिता ह्य् अशृण्वन् वाक्यं महार्थं च महा- = big, great (@former)

ते राज-सिंहाः सहिता ह्य् अशृण्वन् वाक्यं महार्थं ca mah''-udayam = success; rising

ते राज-सिंहाः सहिता ह्य् अशृण्वन् वाक्यं महार्थं च मः''-.ओदयं ca = and

And those powerful kings together listened to Krishna's speech, pregnant and lofty.

05001010

kRSNa uvAca en fr

kRSNa uvAca en fr

kRSNaH = pn

kRSNa uvAca = said

And Krishna said,

सर्वैर् भवद्भिर् विदितं यथायं युधिष्ठिरः सौबलेनाक्षवत्याम् en fr

सर्वैर् भवद्भिर् विदितं यथा 'यं युधिष्ठिरः सौबलेन्' .आक्षवत्याम् en fr

sarvaiH = all

sarvair bhavadbhiH = by y'all

sarvair bhavadbhir viditam = it is known

सर्वैर् भवद्भिर् विदितं यथा = like, the same way as, according to, so that (correlative of tathA)

सर्वैर् भवद्भिर् विदितं यथा ayam = this (m. su)

सर्वैर् भवद्भिर् विदितं यथा 'यं युधिष्ठिरः = pn (of a king)

सर्वैर् भवद्भिर् विदितं यथा 'यं युधिष्ठिरः saubalena = pn

It is known to you all, how this Yudhishthira was deceitfully defeated at dice by the son of Suvala,

जितो निकृत्यापहृतं च राज्यं पुनः प्रवासे समयः कृतश् ca en fr

जितो निकृत्य्' .आपहृतं च राज्यं पुनः@ प्रवासे समयः कृतश् ca en fr

jitaH = (was) defeated

jito nikRtya = undo and; set down and, submit and

jito nikRty' .ApahRtaM ca = and

जितो निकृत्य्' .आपहृतं च राज्यम् = kingness, sovereignty, state of being king; a kingdom

जितो निकृत्य्' .आपहृतं च राज्यं punar = again

जितो निकृत्य्' .आपहृतं च राज्यं पुनः@ प्रवासे समयः = agreement, covenant, pact

जितो निकृत्य्' .आपहृतं च राज्यं पुनः@ प्रवासे समयः कृतः = दोने, मदे

जितो निकृत्य्' .आपहृतं च राज्यं पुनः@ प्रवासे समयः कृतश् ca = and

and how he was robbed of his kingdom and how a stipulation was made by him concerning his exile in the forest.

index of webgloss files