Manual!
up manu version

05005 webgloss

note: sacred-texts

05005001

vAsudeva uvAca en fr

vAsudeva uvAca en fr

vAsudevaH = pn (of kRSNa)

vAsudeva uvAca = said

उपपन्नम् इदं वाक्यं सोमकानां धुरंधरे en fr

उपपन्नम् इदं वाक्यं सोमकानां धुरंधरे en fr

upapannam = endowed

upapannam idam = this

upapannam idaM vAkyam = words, speech

"Krishna said, 'These words are worthy of the chief of the Somaka tribe,

अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः en fr

अर्थ-सिद्धि-करं राज्ञः पाण्डवस्य महौजसः en fr

artha- = purpose, meaning; (@latter) in order to, for; wealth

artha-siddhi- = success, perfection, enlightenment; accomplishment, power (esp. superpower)

artha-siddhi-karam = making, maker of

अर्थ-सिद्धि-करं राज्ञः = king

अर्थ-सिद्धि-करं राज्ञः पाण्डवस्य = pn

and are calculated to promote the interests of Pandu's son of immeasurable strength.

05005002

एतच् च पूर्वकार्यं नः सुनीतम् अभिकाङ्क्षताम् en fr

एतच् च पूर्व-कार्यं नः सु-नीतम् अभिकाङ्क्षताम् en fr

etat = this

etac ca = and

etac ca pUrva- = previous; eastern

एतच् च पूर्व-कार्यम् = task; (that) should be done

एतच् च पूर्व-कार्यं नः = us, to us

एतच् च पूर्व-कार्यं नः su- = good (@former); very (@former)

As we are desirous of adopting a politic course, this is, no doubt, our first duty;

अन्यथा ह्य् आचरन् कर्म पुरुषः स्यात् सुबालिशः en fr

अन्यथा ह्य् आचरन् कर्म पुरुषः स्यात् सुबालिशः en fr

अन्यथा = otherwise

anyathA hi = because; (@ignore)

अन्यथा ह्य् आचरन् = (शतृ) that performs; they performed

अन्यथा ह्य् आचरन् कर्म = work

अन्यथा ह्य् आचरन् कर्म पुरुषः = मन्

अन्यथा ह्य् आचरन् कर्म पुरुषः स्यात् = would be

a man acting otherwise would be a great fool.

05005003

किं तु संबन्धकं तुल्यम् अस्माकं कुरुपाण्डुषु en fr

किं तु संबन्धकं तुल्यम् अस्माकं कुरुपाण्डुषु en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM tu = but, (ignore), and

kiM tu saMbandhakaM tulyam = an equal, a peer

किं तु संबन्धकं तुल्यम् अस्माकम् = (adj) our

But our relationship to both the Kurus and the Pandus is equal,

यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु ca en fr

यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु ca en fr

yatheSTaM vartamAneSu pANDaveSu ca = and

यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु = in them, on those; (teSu teSu in each)

यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु ca = and

howsoever these two parties may behave with each other.

05005004

ते विवाहार्थम् आनीता वयं सर्वे यथा भवान् en fr

ते विवाः'-.आर्थम् आनीता वयं सर्वे यथा भवान् en fr

te = they; your (enclitic); to you (enclitic)

te vivAh'-artham = purpose, meaning; (@latter) in order to, for; wealth

ते विवाः'-.आर्थम् आनीता वयम् = we

ते विवाः'-.आर्थम् आनीता वयं sarve = all

ते विवाः'-.आर्थम् आनीता वयं सर्वे यथा = like, the same way as, according to, so that (correlative of tathA)

ते विवाः'-.आर्थम् आनीता वयं सर्वे यथा भवान् = your honor, you

Both you and we have been invited here on the occasion of a marriage.

कृते विवाहे मुदिता गमिष्यामो गृहान् prati en fr

कृते विवाहे मुदिता$ गमिष्यामो गृहान् prati en fr

kRte = done, made; for the sake of (@former); except (with @second); instead of

kRte vivAhe = marriage

कृते विवाहे मुदिताः = ग्लद्, joyful

कृते विवाहे मुदिता$ गमिष्यामो गृहान् = home (@pl with singular meaning)

कृते विवाहे मुदिता$ गमिष्यामो गृहान् prati = towards, against; every, each (@former)

The marriage having now been celebrated, let us go home well-pleased.

05005005

भवान् वृद्धतमो राज्ञां वयसा ca zrutena ca en fr

भवान् वृद्ध-तमो राज्ञां वयसा ca zrutena ca en fr

bhavAn = your honor, you

bhavAn vRddha- = elder

bhavAn vRddha-tamaH = darkness; pn (one of the three guNas)

भवान् वृद्ध-तमो राज्ञाम् = king

भवान् वृद्ध-तमो राज्ञां वयसा = by age, in years

भवान् वृद्ध-तमो राज्ञां वयसा ca = and

भवान् वृद्ध-तमो राज्ञां वयसा ca zrutena ca = and

You are the foremost of kings, both in years and learning;

शिष्यवत् ते वयं सर्वे भवामेह न संशयः en fr

शिष्यवत् ते वयं सर्वे भवाम्' .एह न संशयः en fr

ziSyavat te = they; your (enclitic); to you (enclitic)

शिष्यवत् ते वयम् = we

ziSyavat te vayaM sarve = all

शिष्यवत् ते वयं सर्वे भवाम्' iha = here; in this world

शिष्यवत् ते वयं सर्वे भवाम्' .eha na = no, not, doesn't

शिष्यवत् ते वयं सर्वे भवाम्' .एह न संशयः = doubt

and here we all, no doubt are as if your pupils.

05005006

भवन्तं धृतराष्ट्रश् च सततं bahu manyate en fr

भवन्तं धृतराष्ट्रश् च सततं bahu manyate en fr

bhavantam = you

bhavantaM dhRtarASTraH = pn

bhavantaM dhRtarASTraz ca = and

भवन्तं धृतराष्ट्रश् च सततम् = always

भवन्तं धृतराष्ट्रश् च सततं बहु = मन्य्

भवन्तं धृतराष्ट्रश् च सततं bahu manyate = thinks

Dhritarashtra has always entertained a great respect for you;

आचार्ययोः सखा चासि द्रोणस्य च कृपस्य ca en fr

आचार्ययोः सखा चासि द्रोणस्य च कृपस्य ca en fr

AcAryayoH sakhA = friend (nounbase sakhi-)

आचार्ययोः सखा चासि द्रोणस्य = pn

आचार्ययोः सखा चासि द्रोणस्य ca = and

आचार्ययोः सखा चासि द्रोणस्य च कृपस्य = pn

आचार्ययोः सखा चासि द्रोणस्य च कृपस्य ca = and

and you are also a friend of the preceptors Drona and Kripa.

05005007

स भवान् प्रेषयत्व् अद्य पाण्डवार्थकरं वचः en fr

स भवान् प्रेषयत्व् अद्य पाण्डवार्थकरं वचः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa bhavAn = your honor, you

sa bhavAn preSayatv adya = today; now

स भवान् प्रेषयत्व् अद्य पाण्डवार्थकरं वचः = speech, words (vacas- @n)

I, therefore, ask you to send a message (to the Kurus) in the interests of the Pandavas.

सर्वेषां निश्चितं तन् नः प्रेषयिष्यति यद् भवान् en fr

सर्वेषां निश्चितं तन्@ नः प्रेषयिष्यति यद् भवान् en fr

sarveSAm = all

sarveSAM nizcitam = for sure; resolutely

sarveSAM nizcitaM tat = that, he, them, she, it; and then, so, therefore

सर्वेषां निश्चितं तन्@ नः = us, to us

सर्वेषां निश्चितं तन्@ नः प्रेषयिष्यति yat = the one which; because, as

सर्वेषां निश्चितं तन्@ नः प्रेषयिष्यति यद् भवान् = your honor, you

We all resolve even upon this that you should send a message unto them.

05005008

यदि तावच् छमं कुर्यान् न्यायेन कुरुपुंगवः en fr

यदि तावच् छमं कुर्यान्@ न्यायेन कुरु-पुंगवः en fr

yadi = if

yadi tAvat = for that long; so much; therefore

yadi tAvac zamam = calmness, tranquillity

यदि तावच् छमं कुर्यात् = would दो

यदि तावच् छमं कुर्यान्@ न्यायेन = according to the rules, fairly

यदि तावच् छमं कुर्यान्@ न्यायेन kuru- = do!, make!; pn (of a country and royal family)

यदि तावच् छमं कुर्यान्@ न्यायेन कुरु-पुंगवः = bull

If that chief of the Kuru race should make peace on equitable terms,

न भवेत् कुरुपाण्डूनां सौभ्रात्रेण महान् क्षयः en fr

न भवेत् कुरु-पाण्डूनां सौभ्रात्रेण महान् क्षयः en fr

na = no, not, doesn't

na bhavet = would be, may be, should be

na bhavet kuru- = do!, make!; pn (of a country and royal family)

न भवेत् कुरु-पाण्डूनाम् = पले, white

न भवेत् कुरु-पाण्डूनां सौभ्रात्रेण महान् = big, great

न भवेत् कुरु-पाण्डूनां सौभ्रात्रेण महान् क्षयः = destruction; house

then the brotherly feelings between the Kuras and the Pandus will sustain no injury.

05005009

अथ दर्पान्वितो मोहान् न कुर्याद् धृतराष्ट्रजः en fr

अथ दर्प्'-.आन्वितो मोहान्@ न कुर्याद् धृतराष्ट्र-जः en fr

atha = then, and then

atha darpa- = pride; arrogance, conceit

atha darp'-anvitaH = that has

atha darp'-.Anvito mohAt = foolishness, bewilderment, perplexity, confusion, distraction

अथ दर्प्'-.आन्वितो मोहान्@ na = no, not, doesn't

अथ दर्प्'-.आन्वितो मोहान्@ न कुर्यात् = would दो

अथ दर्प्'-.आन्वितो मोहान्@ न कुर्याद् धृतराष्ट्र- = pn

अथ दर्प्'-.आन्वितो मोहान्@ न कुर्याद् धृतराष्ट्र-जः = born (@latter)

If on the other hand, the son of Dhritarashtra should wax haughty and from folly refuse to make peace,

अन्येषां प्रेषयित्वा च पश्चाद् अस्मान् समाह्वयेः en fr

अन्येषां प्रेषयित्वा च पश्चाद् अस्मान् समाह्वयेः en fr

anyeSAm = another one, someone else

anyeSAM preSayitvA ca = and

अन्येषां प्रेषयित्वा च पश्चात् = afterwards

अन्येषां प्रेषयित्वा च पश्चाद् अस्मान् = us (asmad-)

then, having summoned others, summon us too.

05005010

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः en fr

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः en fr

tataH = and then; from it; and from there; then; from then on

tato duryodhanaH = pn

tato duryodhano mandaH = soft, gentle, weak; slow, lazy, dumb

निष्ठाम् आपत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि en fr

निष्ठाम् आपत्स्यते मूढः क्रुद्धे गाण्डीव-dhanvani en fr

niSThAm Apatsyate mUDhaH = idiot; confused, driven off-course

niSThAm Apatsyate mUDhaH kruddhe = angry

niSThAm Apatsyate mUDhaH kruddhe gANDIva- = pn (of Gandiva

The holder of gANDIva then will be fired with wrath and the dull-headed and wicked Duryodhana, with his partisans and friends, will meet his fate.'

05005011

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana said,

ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः en fr

ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवी-पतिः en fr

tataH = and then; from it; and from there; then; from then on

tataH satkRtya = received hospitably and, honored and

tataH satkRtya vArSNeyam = pn (of a charioteer); pn (of kRSNa)

ततः सत्कृत्य वार्ष्णेयं विराटः = pn

ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवी- = earth

ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवी-पतिः = lord, husband

'King Virata, then having honoured Krishna,

गृहान् प्रस्थापयामास सगणं सहबान्धवम् en fr

गृहान् प्रस्थापयामास स-गणं सह-बान्धवम् en fr

gRhAn = home (@pl with singular meaning)

gRhAn prasthApayAmAsa = he sent out, dispatched, exiled

gRhAn prasthApayAmAsa sa- = that one, he, it (only used before consonant); with (when @former)

गृहान् प्रस्थापयामास स-गणम् = group, host

गृहान् प्रस्थापयामास स-गणं saha- = with (usually with @third, or @former)

गृहान् प्रस्थापयामास स-गणं सह-बान्धवम् = follower (@cyan)

sent him home with his followers and relatives.

05005012

द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः en fr

द्वारकां तु गते कृष्णे युधिष्ठिर-पुरोगमाः en fr

dvArakAM tu = but, (ignore), and

dvArakAM tu gate = (had / was / when / what is) gone; the past

द्वारकां तु गते कृष्णे = pn

द्वारकां तु गते कृष्णे युधिष्ठिर- = pn (of a king, pandava brother one)

And after Krishna had set out for Dwaraka, yudhiSThira and his followers,

चक्रुः सांग्रामिकं सर्वं विराटश् च महीपतिः en fr

चक्रुः सांग्रामिकं सर्वं विराटश् च मही-पतिः en fr

cakruH = they did

cakruH sAMgrAmikaM sarvam = whole, entire, all

चक्रुः सांग्रामिकं सर्वं विराटः = pn

चक्रुः सांग्रामिकं सर्वं विराटश् ca = and

चक्रुः सांग्रामिकं सर्वं विराटश् च मही- = earth

चक्रुः सांग्रामिकं सर्वं विराटश् च मही-पतिः = lord, husband

with king Virata, began to make preparations for war.

05005013

ततः संप्रेषयाम् आस विराटः सह बान्धवैः en fr

ततः संप्रेषयाम् आस विराटः सह बान्धवैः en fr

tataH = and then; from it; and from there; then; from then on

ततः संप्रेषयाम् आस विराटः = pn

ततः संप्रेषयाम् आस विराटः saha = with (usually with @third, or @former)

ततः संप्रेषयाम् आस विराटः सह बान्धवैः = friends, relatives

And Virata and his relatives sent word

सर्वेषां भूमिपालानां द्रुपदश् च महीपतिः en fr

सर्वेषां भूमि-पालानां द्रुपदश् च मही-पतिः en fr

sarveSAm = all

sarveSAM bhUmi- = earth, ground, land

sarveSAM bhUmi-pAlAnAm = protectors

सर्वेषां भूमि-पालानां द्रुपदः = pn

sarveSAM bhUmi-pAlAnAM drupadaz ca = and

सर्वेषां भूमि-पालानां द्रुपदश् च मही- = earth

सर्वेषां भूमि-पालानां द्रुपदश् च मही-पतिः = lord, husband

to all the monarchs, and king Drupada also did the same.

05005014

vacanAt kurusiMhAnAM matsyapAJcAlayoz ca te en fr

वचनात् कुरु-सिंहानां मत्स्य-पाञ्चालयोश् ca te en fr

वचनात् = word

vacanAt kuru- = do!, make!; pn (of a country and royal family)

vacanAt kuru-siMhAnAm = lion

वचनात् कुरु-सिंहानां मत्स्य- = fish

वचनात् कुरु-सिंहानां मत्स्य-पाञ्चालयोश् ca = and

वचनात् कुरु-सिंहानां मत्स्य-पाञ्चालयोश् ca te = they; your (enclitic); to you (enclitic)

And at the request of those lions of the Kuru race, as also of the two kings of the Matsyas and the Panchalas,

समाजग्मुर् महीपालाः संप्रहृष्टा महाबलाः en fr

समाजग्मुर् मही-पालाः संप्रहृष्टा महा-बलाः en fr

samAjagmur mahI- = earth

samAjagmur mahI-pAlAH = protectors

समाजग्मुर् मही-पालाः संप्रहृष्टा महा- = big, great (@former)

समाजग्मुर् मही-पालाः संप्रहृष्टा महा-बलाः = strength; forces, army, troops

many lords of the earth possessed of great strength, came to the place with cheerful hearts.

05005015

तच् छ्रुत्वा पाण्डुपुत्राणां समागच्छन् mahad balam en fr

तच् छ्रुत्वा पाण्डु-पुत्राणां समागच्छन् mahad balam en fr

tat = that, he, them, she, it; and then, so, therefore

tac zrutvA = heard and

tac chrutvA pANDu- = pn

तच् छ्रुत्वा पाण्डु-पुत्राणाम् = son

तच् छ्रुत्वा पाण्डु-पुत्राणां समागच्छन् mahat = big, great

तच् छ्रुत्वा पाण्डु-पुत्राणां समागच्छन् mahad balam = strength; forces, army, troops

And when the sons of Dhritarashtra heard that the Pandavas had collected a large army,

धृतराष्ट्रसुतश् चापि समानिन्ये महीपतीन् en fr

धृतराष्ट्र-सुतश् चापि समानिन्ये मही-patIn en fr

dhRtarASTra- = pn

dhRtarASTra-sutaH = son

धृतराष्ट्र-सुतश् चापि = तोओ (च + अपि)

धृतराष्ट्र-सुतश् चापि समानिन्ये मही- = earth

धृतराष्ट्र-सुतश् चापि समानिन्ये मही-patIn = lords

they also assembled many rulers of the earth.

05005016

समाकुला मही राजन् कुरुपाण्डवकारणात् en fr

समाकुला मही राजन् कुरु-पाण्डव-कारणात् en fr

samAkulA = greatly agitated, troubled, confused; crowded together, filled with, full of, abounding in

samAkulA mahI = earth

samAkulA mahI rAjan = hey king

samAkulA mahI rAjan kuru- = do!, make!; pn (of a country and royal family)

समाकुला मही राजन् कुरु-पाण्डव- = pn (of the five sons of pANDu)

समाकुला मही राजन् कुरु-पाण्डव-कारणात् = reason, motive, cause

And, O king, at that time the whole land became thronged with the rulers of the earth

तदा समभवत् कृत्स्ना संप्रयाणे महीक्षिताम् en fr

तदा समभवत् कृत्स्ना संप्रयाणे महीक्षिताम् en fr

तदा = थेन्

tadA samabhavat = started, happened; was capable of holding

tadA samabhavat kRtsnA = whole, entire

who were marching to espouse the cause of either the Kurus or the Pandavas.

And the land was full of military bands composed of four kinds of forces.

05005017

बलानि तेषां वीराणाम् आगच्छन्ति ततस् ततः en fr

बलानि तेषां वीराणाम् आगच्छन्ति ततस् ततः en fr

balAni teSAm = of them, among them

balAni teSAM vIrANAm = hero, valiant, courageous

बलानि तेषां वीराणाम् आगच्छन्ति ततः = and then; from it; and from there; then; from then on

बलानि तेषां वीराणाम् आगच्छन्ति ततस् ततः = and then; from it; and from there; then; from then on

And from all sides the forces began to pour in.

चालयन्तीव गां देवीं सपर्वतवनाम् इमाम् en fr

चालयन्त्' .ईव गां देवीं स-पर्वत-वनाम् इमाम् en fr

cAlayant' iva = like (@enclitic)

cAlayant' .Iva gAm = cow; the Earth

cAlayant' .Iva gAM devIm = queen; goddess

चालयन्त्' .ईव गां देवीं sa- = that one, he, it (only used before consonant); with (when @former)

चालयन्त्' .ईव गां देवीं sa-parvata- = mountain

चालयन्त्' .ईव गां देवीं स-पर्वत-वनाम् इमाम् = this one (@f)

And the goddess Earth with her mountains and forests seemed to tremble beneath their tread.

05005018

tataH prajJAvayovRddhaM pAJcAlyaH svapurohitam en fr

ततः प्रज्ञावयो-वृद्धं पाञ्चाल्यः sva-purohitam en fr

tataH = and then; from it; and from there; then; from then on

tataH prajJAvayo-vRddham = old man

ततः प्रज्ञावयो-वृद्धं पाञ्चाल्यः = pn

ततः प्रज्ञावयो-वृद्धं पाञ्चाल्यः sva- = (his) own

And the king of the Panchalas, his own priest, who was old both in years and understanding,

कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा en fr

कुरुभ्यः प्रेषयामास युधिष्ठिर-मते तदा en fr

kurubhyaH preSayAmAsa = he sent

kurubhyaH preSayAmAsa yudhiSThira- = pn (of a king, pandava brother one)

kurubhyaH preSayAmAsa yudhiSThira-mate = under the intention, design, purpose, wish; commendation, approbation, sanction

कुरुभ्यः प्रेषयामास युधिष्ठिर-मते तदा = then

despatched to the Kurus, having consulted the wishes of yudhiSThira.

index of webgloss files