Manual!

manu version

05080 webgloss

05080001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

राज्ञस् तु वचनं श्रुत्वा धर्मार्थसहितं hitam en fr

राज्ञस् तु वचनं श्रुत्वा धर्म्'-.आर्थसहितं hitam en fr

rAjJaH = king

rAjJas tu = but, (ignore), and

rAjJas tu vacanam = speech, words

राज्ञस् तु वचनं श्रुत्वा = heard and

राज्ञस् तु वचनं श्रुत्वा dharma- = good (as opposed to evil), righteousness

राज्ञस् तु वचनं श्रुत्वा धर्म्'-.आर्थसहितं hitam = good (for someone); wellbeing, welfare; suitable for

कृष्णा दाशार्हम् आसीनम् अब्रवीच् छोककर्षिता en fr

कृष्णा दाशार्हम् आसीनम् अब्रवीच् छोक-कर्षिता en fr

kRSNA = pn (of draupadI)

kRSNA dAzArham = pn (of kRSNa)

kRSNA dAzArham AsInam = seated, that was sitting

कृष्णा दाशार्हम् आसीनम् अब्रवीत् = said

कृष्णा दाशार्हम् आसीनम् अब्रवीच् zoka- = sadness, grief

कृष्णा दाशार्हम् आसीनम् अब्रवीच् छोक-कर्षिता = emaciated, thin

05080002

sutA drupadarAjasya svasitAyatamUrdhajA en fr

सुता द्रुपद-राजस्य स्वसितायत-मूर्धजा en fr

sutA = daughter

sutA drupada- = pn

sutA drupada-rAjasya = king (@cyan)

संपूज्य सहदेवं च सात्यकिं च महारथम् en fr

संपूज्य सहदेवं च सात्यकिं च महारथम् en fr

saMpUjya sahadevam = pn (fifth pANdava, second son of mAdrI)

saMpUjya sahadevaM ca = and

संपूज्य सहदेवं च सात्यकिं ca = and

संपूज्य सहदेवं च सात्यकिं च महारथम् = mighty car-warrior

05080003

भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः en fr

भीमसेनं च संशान्तं दृष्ट्वा परम-दुर्मनाः en fr

bhImasenam = pn

bhImasenaM ca = and

भीमसेनं च संशान्तं दृष्ट्वा = saw and

भीमसेनं च संशान्तं दृष्ट्वा parama- = highest, high, extreme

भीमसेनं च संशान्तं दृष्ट्वा परम-दुर्मनाः = perverse of mind; melancholic, sad, that is in bad or low spirits

अश्रुपूर्णेक्षणा वाक्यम् उवाचेदं मनस्विनी en fr

अश्रु-पूर्ण्'-..एक्षणा वाक्यम् उवाच्' .एदं मनस्विनी en fr

azru- = tear

अश्रु-पूर्ण- = full

अश्रु-पूर्ण्'-ईक्षणा = एये (@latter)

अश्रु-पूर्ण्'-..एक्षणा वाक्यम् = words, speech

अश्रु-पूर्ण्'-..एक्षणा वाक्यम् उवाच = said

अश्रु-पूर्ण्'-..एक्षणा वाक्यम् उवाच्' idam = this

अश्रु-पूर्ण्'-..एक्षणा वाक्यम् उवाच्' .एदं मनस्विनी = high-minded, wise, intelligent

"Vaisampayana said, 'Hearing the peaceful words of the king that were fraught with both virtue and profit, king Drupada's daughter kRSNA, of long black tresses, afflicted with great grief, applauding Sahadeva and that mighty car-warrior Satyaki, addressed Madhava seated by his side. And beholding Bhimasena declare for peace, that intelligent lady, overwhelmed with woe and with eyes bathed in tears, said,

05080004

विदितं ते महाबाहो धर्मज्ञ मधुसूदन en fr

विदितं ते महाबाहो धर्म-ज्ञ मधुसूदन en fr

viditam = it is known

viditaM te = they; your (enclitic); to you (enclitic)

viditaM te mahAbAho dharma- = good (as opposed to evil), righteousness

विदितं ते महाबाहो धर्म-ज्ञ = knower (@latter)

विदितं ते महाबाहो धर्म-ज्ञ मधुसूदन = pn (of kRSNa)

'O slayer of Madhu, it is known to thee, O thou of mighty arms,

यथा निकृतिम् आस्थाय भ्रंशिताः पाण्डवाः सुखात् en fr

यथा निकृतिम् आस्थाय भ्रंशिताः पाण्डवाः सुखात् en fr

yathA = like, the same way as, according to, so that (correlative of tathA)

yathA nikRtim AsthAya = made (him) sit and

यथा निकृतिम् आस्थाय भ्रंशिताः पाण्डवाः = pn

by what deceitful means, O righteous one,

05080005

धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन en fr

धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन en fr

dhRtarASTrasya = pn

dhRtarASTrasya putreNa = son

धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन = pn (of kRSNa)

the son of Dhritarashtra with his counsellors robbed the Pandavas, O Janardana. of their happiness.

यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः en fr

यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः en fr

yathA = like, the same way as, according to, so that (correlative of tathA)

yathA ca = and

yathA ca saMjayaH = pn

यथा च संजयो राज्ञा = king

यथा च संजयो राज्ञा mantram = advice, counsel, deliberation

यथा च संजयो राज्ञा मन्त्रं rahasi = secretly

यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः = (that was made to) listen

Thou knowest also, O thou of Dasarha's race, what message was privately delivered to Sanjaya

05080006

युधिष्ठिरेण दाशार्ह तच् चापि विदितं tava en fr

युधिष्ठिरेण दाशार्ह तच् c' .आपि विदितं tava en fr

yudhiSThireNa = pn

yudhiSThireNa dAzArha tat = that, he, them, she, it; and then, so, therefore

yudhiSThireNa dAzArha tac ca = and

yudhiSThireNa dAzArha tac c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

yudhiSThireNa dAzArha tac c' .Api viditam = it is known

युधिष्ठिरेण दाशार्ह तच् c' .आपि विदितं tava = your

by the king.

यथोक्तः संजयश् चैव तच् च सर्वं श्रुतं त्वया en fr

यथ्''-.ओक्तः संजयश् चैव तच् च सर्वं श्रुतं त्वया en fr

yathA- = like, the same way as, according to, so that (correlative of tathA)

yath''-uktaH = told, said, addressed

yath''-.oktaH saMjayaH = pn

yath''-.oktaH saMjayaz caiva = and (ca + eva)

yath''-.oktaH saMjayaz caiva tat = that, he, them, she, it; and then, so, therefore

yath''-.oktaH saMjayaz caiva tac ca = and

yath''-.oktaH saMjayaz caiva tac ca sarvam = whole, entire, all

यथ्''-.ओक्तः संजयश् चैव तच् च सर्वं zrutam = (was) heard; learning, culture

यथ्''-.ओक्तः संजयश् चैव तच् च सर्वं श्रुतं त्वया = by you

Thou hast also heard all that was said unto Sanjaya. O thou of great effulgence, these words were even these,

05080007

पञ्च नस् तात दीयन्तां ग्रामा इति महाद्युते en fr

पञ्च नस् तात दीयन्तां ग्रामा$ इति महाद्युते en fr

पञ्च = five

paJca naH = us, to us

paJca nas tAta = bro, dad, sonny

पञ्च नस् तात दीयन्तां ग्रामाः = villages

पञ्च नस् तात दीयन्तां ग्रामा$ iti = (close quote); saying, thinking

'Let only five villages be granted to us, viz.,

कुशस्थलं वृकस्थलम् आसन्दी वारणावतम् en fr

कुशस्थलं वृकस्थलम् आसन्दी वारणावतम् en fr

Avishthala, and Vrikasthala, and Makandi, and Varanavata,

05080008

अवसानं महाबाहो किं चिद् एव तु पञ्चमम् en fr

अवसानं महाबाहो@ किं चिद् एव तु पञ्चमम् en fr

avasAnaM mahAbAho = hey strong dude

avasAnaM mahAbAho@ kim = what?, which one?; why? ; (shows that question starts)

avasAnaM mahAbAho@ kiM cit = any-, some- (turns who into someone etc.)

avasAnaM mahAbAho@ kiM cid eva = only; indeed; (@ignore)

avasAnaM mahAbAho@ kiM cid eva tu = but, (ignore), and

अवसानं महाबाहो@ किं चिद् एव तु पञ्चमम् = fifth

and for the fifth, any other,--O thou of mighty arms,

इति दुर्योधनो वाच्यः सुहृदश् चास्य kezava en fr

इति दुर्योधनो वाच्यः सुहृदश् c' .Asya kezava en fr

iti = (close quote); saying, thinking

iti duryodhanaH = pn

iti duryodhano vAcyaH = it should be said

इति दुर्योधनो वाच्यः सुहृदः = friends

इति दुर्योधनो वाच्यः सुहृदश् ca = and

इति दुर्योधनो वाच्यः सुहृदश् c' asya = this one's, to this, of this

इति दुर्योधनो वाच्यः सुहृदश् c' .Asya kezava = pn (of kRSNa)

O Kesava, even this was the message that was to have been delivered to Duryodhana and his counsellors.

05080009

तच् चापि नाकरोद् वाक्यं श्रुत्वा कृष्ण सुयोधनः en fr

तच् c' .आपि n' .आकरोद् वाक्यं श्रुत्वा कृष्ण सुयोधनः en fr

tat = that, he, them, she, it; and then, so, therefore

tac ca = and

tac c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

tac c' .Api na = no, not, doesn't

tac c' .Api n' akarot = did, made

तच् c' .आपि n' .आकरोद् वाक्यम् = words, speech

तच् c' .आपि n' .आकरोद् वाक्यं श्रुत्वा = heard and

तच् c' .आपि n' .आकरोद् वाक्यं श्रुत्वा कृष्ण = pn

तच् c' .आपि n' .आकरोद् वाक्यं श्रुत्वा कृष्ण सुयोधनः = pn (of duryodhana, k)

युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिम् इच्छतः en fr

युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिम् इच्छतः en fr

युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिम् इच्छतः = they2 want; wanting (iS + zatR + zas)

But, O Krishna, suyodhana hath not acted according to those words,

05080010

अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः en fr

अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः en fr

apradAnena rAjyasya = kingness, sovereignty, state of being king; a kingdom

अप्रदानेन राज्यस्य यदि = if

अप्रदानेन राज्यस्य यदि कृष्ण = pn

अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः = pn (of duryodhana, k)

O thou of Dasarha's race, of Yudhishthira, endued with modesty and anxious for peace.

संधिम् इच्छेन् न कर्तव्यस् तत्र गत्वा कथं cana en fr

संधिम् इच्छेन्@ न कर्तव्यस् तत्र गत्वा कथं cana en fr

संधिम् इच्छेत् = should want

saMdhim icchen@ na = no, not, doesn't

संधिम् इच्छेन्@ न कर्तव्यः = must be done

saMdhim icchen@ na kartavyas tatra = there, in that, on it, about that subject

संधिम् इच्छेन्@ न कर्तव्यस् तत्र गत्वा = went and

संधिम् इच्छेन्@ न कर्तव्यस् तत्र गत्वा कथम् = how?

संधिम् इच्छेन्@ न कर्तव्यस् तत्र गत्वा कथं cana = any-, some- (turns who into someone etc.)

If, O Krishna, Suyodhana desireth to make peace without surrendering the kingdom, there is no necessity of going thither for making such a peace.

05080011

शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः saha en fr

शक्ष्यन्ति हि महाबाहो@ पाण्डवाः सृञ्जयैः saha en fr

zakSyanti hi = because; (@ignore)

zakSyanti hi mahAbAho = hey strong dude

शक्ष्यन्ति हि महाबाहो@ पाण्डवाः = pn

शक्ष्यन्ति हि महाबाहो@ पाण्डवाः सृञ्जयैः = pn

शक्ष्यन्ति हि महाबाहो@ पाण्डवाः सृञ्जयैः saha = with (usually with @third, or @former)

धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् en fr

धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् en fr

dhArtarASTrabalaM ghoram = horrible, fearsome, terrible

dhArtarASTrabalaM ghoraM kruddham = angry, angrily

The Pandavas with the Srinjayas, O thou of mighty arms, are quite able to withstand the fierce Dhritarashtra host inflamed with rage.

05080012

न हि साम्ना न दानेन शक्यो ऽर्थस् तेषु kaz cana en fr

न हि साम्ना न दानेन शक्यो ऽर्थस् तेषु kaz cana en fr

na = no, not, doesn't

na hi = because; (@ignore)

na hi sAmnA = calming speech, soothing words

na hi sAmnA na = no, not, doesn't

न हि साम्ना न दानेन शक्यः = (is) possible

न हि साम्ना न दानेन शक्यो अर्थः = purpose, meaning; (@latter) in order to, for; wealth

न हि साम्ना न दानेन शक्यो ऽर्थस् तेषु = in them, on those; (teSu teSu in each)

न हि साम्ना न दानेन शक्यो ऽर्थस् तेषु कः = who? which one?

न हि साम्ना न दानेन शक्यो ऽर्थस् तेषु kaz cana = any-, some- (turns who into someone etc.)

तस्मात् तेषु न कर्तव्या कृपा ते मधुसूदन en fr

तस्मात् तेषु न कर्तव्या कृपा ते मधुसूदन en fr

tasmAt = therefore; from it; from that

tasmAt teSu = in them, on those; (teSu teSu in each)

tasmAt teSu na = no, not, doesn't

तस्मात् तेषु न कर्तव्या कृपा = pity, compassion

तस्मात् तेषु न कर्तव्या कृपा te = they; your (enclitic); to you (enclitic)

तस्मात् तेषु न कर्तव्या कृपा ते मधुसूदन = pn (of kRSNa)

When they are no longer amenable to this arts of conciliation, it is not proper, O slayer of Madhu, that thou shouldst show them mercy.

05080013

साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः en fr

साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः en fr

sAmnA = calming speech, soothing words

sAmnA dAnena vA = or; maybe

साम्ना दानेन वा कृष्ण = pn

साम्ना दानेन वा कृष्ण ye = the ones that

साम्ना दानेन वा कृष्ण ye na = no, not, doesn't

साम्ना दानेन वा कृष्ण ये न शाम्यन्ति = they stop

मोक्तव्यस् तेषु दण्डः स्याज् जीवितं परिरक्षता en fr

मोक्तव्यस् तेषु दण्डः स्याज् जीवितं परिरक्षता en fr

moktavyas teSu = in them, on those; (teSu teSu in each)

मोक्तव्यस् तेषु दण्डः स्यात् = would be

मोक्तव्यस् तेषु दण्डः स्याज् जीवितम् = life; alive

Those enemies, O Krishna, with whom peace cannot be established by either conciliation or presents, should be treated with severity by one desirous of saving his life.

05080014

तस्मात् तेषु महादण्डः क्षेप्तव्यः क्षिप्रम् acyuta en fr

तस्मात् तेषु महादण्डः क्षेप्तव्यः क्षिप्रम् acyuta en fr

tasmAt = therefore; from it; from that

tasmAt teSu = in them, on those; (teSu teSu in each)

तस्मात् तेषु महादण्डः क्षेप्तव्यः क्षिप्रम् = quickly, inmediately

तस्मात् तेषु महादण्डः क्षेप्तव्यः क्षिप्रम् acyuta = pn (of kRSNa)

Therefore, O mighty-armed Achyuta, heavy should be the punishment that deserves to be speedily inflicted upon them

त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः en fr

त्वया चैव महाबाहो@ पाण्डवैः सह सृञ्जयैः en fr

tvayA = by you

tvayA caiva = and (ca + eva)

tvayA caiva mahAbAho = hey strong dude

त्वया चैव महाबाहो@ पाण्डवैः = pn

त्वया चैव महाबाहो@ पाण्डवैः saha = with (usually with @third, or @former)

त्वया चैव महाबाहो@ पाण्डवैः सह सृञ्जयैः = pn

by thyself aided by the Pandavas and the Srinjayas.

index of webgloss files