Manual!

05104 webgloss

https://www.sacred-texts.com/hin/m05/m05106.htm

05104001

janamejaya uvAca en fr

janamejaya uvAca en fr

janamejayaH = pn

janamejaya uvAca = said

"Janamejaya said,

anarthe jAtanirbandhaM parArthe lobhamohitam en fr

अनर्थे जात-निर्बन्धं परार्थे lobha-mohitam en fr

anarthe = what has no purpose or meaning; worthless things; senseless things; evil

anarthe jAta- = born

anarthe jAta-nirbandham = obstinacy, insistence, perseverance

अनर्थे जात-निर्बन्धं परार्थे = for other's sake

अनर्थे जात-निर्बन्धं परार्थे lobha- = greed

अनर्थे जात-निर्बन्धं परार्थे lobha-mohitam = deluded

'Interminably wedded to evil, blinded by avarice,

अनार्यकेष्व् अभिरतं मरणे कृतनिश्चयम् en fr

अन्-आर्यकेष्व् अभिरतं मरणे कृत-nizcayam en fr

an- = non-, a-, an-

an-AryakeSu = noble

an-AryakeSv abhiratam = addicted to

अन्-आर्यकेष्व् अभिरतं मरणे = death

अन्-आर्यकेष्व् अभिरतं मरणे कृत- = दोने, मदे

अन्-आर्यकेष्व् अभिरतं मरणे कृत-nizcayam = for sure

addicted to wicked courses, resolved upon bringing destruction on his head,

05104002

jJAtInAM duHkhakartAraM bandhUnAM zokavardhanam en fr

ज्ञातीनां दुःख-कर्तारं बन्धूनां zoka-vardhanam en fr

jJAtInAm = kinsmen

jJAtInAM duHkha- = pain

jJAtInAM duHkha-kartAram = doer, maker

ज्ञातीनां दुःख-कर्तारं बन्धूनाम् = relatives, friends

ज्ञातीनां दुःख-कर्तारं बन्धूनां zoka- = sadness, grief

ज्ञातीनां दुःख-कर्तारं बन्धूनां zoka-vardhanam = the increasing

inspiring grief in the hearts of kinsmen, enhancing the woes of friends,

सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् en fr

सुहृदां क्लेश-दातारं द्विषतां हर्ष-vardhanam en fr

सुहृदाम् = friend

suhRdAM kleza- = pain, suffering

suhRdAM kleza-dAtAram = giver

सुहृदां क्लेश-दातारं द्विषताम् = enemy (zatR)

सुहृदां क्लेश-दातारं द्विषतां हर्ष- = joy, pleasure, happiness, good spirits

सुहृदां क्लेश-दातारं द्विषतां हर्ष-vardhanam = the increasing

afflicting all his well-wishers, augmenting the joys of foes,

05104003

कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः en fr

कथं n' .ऐनं विमार्ग-स्थं वारयन्त्' .ईह बान्धवाः en fr

katham = how?

kathaM na = no, not, doesn't

kathaM n' enam = this one, him, it

kathaM n' .ainaM vimArga- = the bad way, derailing; going astray

kathaM n' .ainaM vimArga-stham = that is at

कथं n' .ऐनं विमार्ग-स्थं वारयन्ति = (try to) stop, check, restrain, hinder

कथं n' .ऐनं विमार्ग-स्थं वारयन्त्' iha = here; in this world

कथं n' .ऐनं विमार्ग-स्थं वारयन्त्' .ईह बान्धवाः = a relative

and treading the wrong path, why did not his friends seek to restrain him,

सौहृदाद् वा सुहृत्स्निग्धो भगवान् वा पितामहः en fr

सौहृदाद् वा सुहृत्-स्निग्धो भगवान् वा पितामहः en fr

सौहृदात् = friendship

sauhRdAd vA = or; maybe

सौहृदाद् वा सुहृत्- = friend (सुहृद्-)

सौहृदाद् वा सुहृत्-स्निग्धः = affection, fondness, attachment; smooth, lovely, gentle; gluey, sticky, oily

सौहृदाद् वा सुहृत्-स्निग्धो भगवान् = your holiness

सौहृदाद् वा सुहृत्-स्निग्धो भगवान् vA = or; maybe

सौहृदाद् वा सुहृत्-स्निग्धो भगवान् वा पितामहः = grandfather

and why also did not that great friend (of Kuru's race), the holy One; with tranquil soul, or the Grandsire tell him anything from affection?'

05104004

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana said,

उक्तं भगवता वाक्यम् उक्तं भीष्मेण यत् क्षमम् en fr

उक्तं भगवता वाक्यम् उक्तं भीष्मेण यत् क्षमम् en fr

uktam = told, said, addressed

uktaM bhagavatA = by his Holiness

uktaM bhagavatA vAkyam = words, speech

uktaM bhagavatA vAkyam uktam = told, said, addressed

उक्तं भगवता वाक्यम् उक्तं भीष्मेण = pn (of Bhishma; terrible

उक्तं भगवता वाक्यम् उक्तं भीष्मेण yat = the one which; because, as

उक्तं भगवता वाक्यम् उक्तं भीष्मेण यत् क्षमम् = proper, becoming, apt, appropriate, capable

'Yes, the holy one did speak. Bhishma also spoke what was beneficial

उक्तं बहुविधं चैव नारदेनापि तच् छृणु en fr

उक्तं बहु-विधं चैव नारदेन्' .आपि तच् छृणु en fr

uktam = told, said, addressed

उक्तं बहु- = मन्य्

uktaM bahu-vidham = kind, sort, class, type

uktaM bahu-vidhaM caiva = and (ca + eva)

उक्तं बहु-विधं चैव नारदेन = pn

उक्तं बहु-विधं चैव नारदेन्' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

उक्तं बहु-विधं चैव नारदेन्' .Api tat = that, he, them, she, it; and then, so, therefore

उक्तं बहु-विधं चैव नारदेन्' .आपि तच् शृणु = listen!

And Narada too said much. Listen to all that these said.'

05104005

nArada uvAca en fr

nArada uvAca en fr

nAradaH = pn (of a devarSi)

nArada uvAca = said

"Vaisampayana continued, 'Narada said,

दुर्लभो वै सुहृच् छ्रोता दुर्लभश् च हितः सुहृत् en fr

दुर्लभो वै सुहृच् छ्रोता दुर्लभश् च हितः सुहृत् en fr

durlabhaH = had to get

durlabho vai = (ignore, see @nocw)

दुर्लभो वै सुहृत् = friend (सुहृद्-)

दुर्लभो वै सुहृच् श्रोता = listener, that listens

दुर्लभो वै सुहृच् छ्रोता दुर्लभः = had to get

दुर्लभो वै सुहृच् छ्रोता durlabhaz ca = and

दुर्लभो वै सुहृच् छ्रोता दुर्लभश् च हितः = friend; ready; laid upon; salutary, beneficial

दुर्लभो वै सुहृच् छ्रोता दुर्लभश् च हितः सुहृत् = friend (सुहृद्-)

'Persons that listen to the counsels of friends are rare. Friends again are rare that offer beneficial counsels,

तिष्ठते हि सुहृद् यत्र न बन्धुस् तत्र तिष्ठति en fr

तिष्ठते हि सुहृद् यत्र न बन्धुस् तत्र तिष्ठति en fr

tiSThate = there is (same as tiSThati)

tiSThate hi = because; (@ignore)

तिष्ठते हि सुहृत् = friend (सुहृद्-)

tiSThate hi suhRd yatra = wherever, the one in whom, the one in which, the place in which

tiSThate hi suhRd yatra na = no, not, doesn't

तिष्ठते हि सुहृद् यत्र न बन्धुः = friend, companion, relative

tiSThate hi suhRd yatra na bandhus tatra = there, in that, on it, about that subject

तिष्ठते हि सुहृद् यत्र न बन्धुस् तत्र तिष्ठति = stands, stays, remains

for a friend (in need of counsel) is never there where a friend (offering counsel) is

05104006

श्रोतव्यम् अपि पश्यामि सुहृदां kurunandana en fr

श्रोतव्यम् अपि पश्यामि सुहृदां kuru-nandana en fr

zrotavyam = it should be listened to

zrotavyam api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

zrotavyam api pazyAmi = i see

श्रोतव्यम् अपि पश्यामि सुहृदाम् = friend

श्रोतव्यम् अपि पश्यामि सुहृदां kuru- = do!, make!; pn (of a country and royal family)

श्रोतव्यम् अपि पश्यामि सुहृदां kuru-nandana = son

O son of Kuru's race, I think, the word of friends ought to be listened to

na kartavyaz ca nirbandho nirbandho hi sudAruNaH en fr

na kartavyaz ca nirbandho nirbandho hi su-dAruNaH en fr

na = no, not, doesn't

na kartavyaH = must be done

na kartavyaz ca = and

न कर्तव्यश् च निर्बन्धः = obstinacy, insistence, perseverance

na kartavyaz ca nirbandho nirbandhaH = obstinacy, insistence, perseverance

na kartavyaz ca nirbandho nirbandho hi = because; (@ignore)

na kartavyaz ca nirbandho nirbandho hi su- = good (@former); very (@former)

na kartavyaz ca nirbandho nirbandho hi su-dAruNaH = harsh, rough, sharp, cruel, acute

Obstinacy ought to be avoided; for it is fraught with great evil

05104007

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् en fr

अत्र्' .आप्य् उदाहरन्त्' .ईमम् इतिहासं पुरातनम् en fr

atra = here, in this

atr' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

atr' .Apy udAharanti = they pick up; they use as an example

atr' .Apy udAharant' imam = this (m.)

अत्र्' .आप्य् उदाहरन्त्' .ईमम् इतिहासम् = story

अत्र्' .आप्य् उदाहरन्त्' .ईमम् इतिहासं पुरातनम् = ancient

In this connection is cited an old story

यथा निर्बन्धतः प्राप्तो गालवेन पराजयः en fr

यथा निर्बन्धतः प्राप्तो गालवेन पराजयः en fr

yathA = like, the same way as, according to, so that (correlative of tathA)

yathA nirbandhataH = by obstinacy, by insistence, by perseverance

yathA nirbandhataH prAptaH = arrived, gotten, reached

यथा निर्बन्धतः प्राप्तो गालवेन = pn

यथा निर्बन्धतः प्राप्तो गालवेन पराजयः = defeat

regarding Galava's having met with disgrace through obstinacy

05104008

विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा en fr

विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा en fr

vizvAmitram = pn

vizvAmitraM tapasyantam = practising austerities

vizvAmitraM tapasyantaM dharmaH = good (as opposed to evil), righteousness

विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया = in order to research

विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा = anciently

In ancient times, in order to test vizvAmitra, who was then engaged in ascetic austerities Dharma

अभ्यगच्छत् स्वयं भूत्वा वसिष्ठो भगवान् ऋषिः en fr

अभ्यगच्छत् स्वयं भूत्वा वसिष्ठो भगवान् ऋषिः en fr

abhyagacchat = went near, went to see

abhyagacchat svayam = by (him)self, in person, on (his) own

abhyagacchat svayaM bhUtvA = became and

अभ्यगच्छत् स्वयं भूत्वा वसिष्ठः = pn

अभ्यगच्छत् स्वयं भूत्वा वसिष्ठो भगवान् = your holiness

अभ्यगच्छत् स्वयं भूत्वा वसिष्ठो भगवान् ऋषिः = seer (a sort of sage)

personally came to him, having assumed the form of the Rishi, Vasishtha

05104009

सप्तर्षीणाम् अन्यतमं वेषम् आस्थाय भारत en fr

सप्तर्षीणाम् अन्यतमं वेषम् आस्थाय भारत en fr

saptarSINAm = pn (the Seven Seers)

सप्तर्षीणाम् अन्यतमम् = अन्य्

saptarSINAm anyatamaM veSam = dress

सप्तर्षीणाम् अन्यतमं वेषम् आस्थाय = made (him) sit and

सप्तर्षीणाम् अन्यतमं वेषम् आस्थाय भारत = hey descendant of bharata

Thus assuming, O Bharata, the form of the one of the seven Rishis,

बुभुक्षुः क्षुधितो राजन्न् आश्रमं kauzikasya ha en fr

बुभुक्षुः क्षुधितो राजन्न् आश्रमं kauzikasya ha en fr

bubhukSuH = hungry; that wants to eat

bubhukSuH kSudhitaH = hungry; that wants to eat

bubhukSuH kSudhito rAjan = hey king

bubhukSuH kSudhito rAjann Azramam = hermitage, refuge, camp

बुभुक्षुः क्षुधितो राजन्न् आश्रमं kauzikasya = pn (of vizvAmitra)

बुभुक्षुः क्षुधितो राजन्न् आश्रमं कौशिकस्य ह = (@ignore)

and feigning himself hungry and desirous of eating, he came, O king, to the hermitage of Kausika

05104010

विश्वामित्रो ऽथ संभ्रान्तः श्रपयाम् Asa vai carum en fr

विश्वामित्रो ऽथ संभ्रान्तः श्रपयाम् Asa vai carum en fr

vizvAmitraH = pn

vizvAmitro atha = then, and then

vizvAmitro 'tha saMbhrAntaH = agitated, bewildered, perplexed

विश्वामित्रो ऽथ संभ्रान्तः श्रपयाम् = (Asa) boiled (root zrA)

विश्वामित्रो ऽथ संभ्रान्तः श्रपयाम् Asa = was (see @NOCW)

विश्वामित्रो ऽथ संभ्रान्तः श्रपयाम् Asa vai = (ignore, see @nocw)

विश्वामित्रो ऽथ संभ्रान्तः श्रपयाम् Asa vai carum = porrridge with milk (may be an offering to the gods, or not)

Thereupon, Viswamitra struck with awe, began to cook Charu (which was a preparation of rice and milk)

परमान्नस्य यत्नेन न च स प्रत्यपालयत् en fr

param'-.Annasya yatnena na ca sa pratyapAlayat en fr

parama- = highest, high, extreme

param'-annasya = food

param'-.Annasya yatnena = effort

param'-.Annasya yatnena na = no, not, doesn't

param'-.Annasya yatnena na ca = and

param'-.Annasya yatnena na ca sa = that one, he, it (only used before consonant); with (when @former)

param'-.Annasya yatnena na ca sa pratyapAlayat = he watched, he waited

And in consequence of the care he took in preparing that excellent food, he could not properly wait upon his guest

05104011

अन्नं तेन यदा भुक्तम् अन्यैर् दत्तं तपस्विभिः en fr

अन्नं तेन यदा भुक्तम् अन्यैर् दत्तं तपस्विभिः en fr

annam = food

annaM tena = by him, by it; that's why

अन्नं तेन यदा = when

annaM tena yadA bhuktam = eaten

अन्नं तेन यदा भुक्तम् अन्यैः = others

annaM tena yadA bhuktam anyair dattam = (was) given

अन्नं तेन यदा भुक्तम् अन्यैर् दत्तं तपस्विभिः = ascetics

And it was not till after the guest had dined on the food offered by the other hermits

अथ गृह्यान्नम् अत्युष्णं विश्वामित्रो ऽभ्युपागमत् en fr

अथ गृह्य्' .आन्नम् अत्य्-उष्णं विश्वामित्रो ऽभ्युपागमत् en fr

atha = then, and then

atha gRhya = took and (bad grammar for gRhItvA)

अथ गृह्य्' अन्नम् = food

atha gRhy' .Annam ati- = too much; very

अथ गृह्य्' .आन्नम् अत्य्-उष्णम् = होत्

अथ गृह्य्' .आन्नम् अत्य्-उष्णं विश्वामित्रः = pn

अथ गृह्य्' .आन्नम् अत्य्-उष्णं विश्वामित्रो अभ्युपागमत् = approached

that Viswamitra succeeded in approaching him with the Charu he had cooked and which was still steaming

05104012

भुक्तं मे तिष्ठ तावत् त्वम् इत्य् उक्त्वा भगवान् yayau en fr

भुक्तं मे तिष्ठ तावत् त्वम् इत्य् उक्त्वा भगवान् yayau en fr

bhuktam = eaten

bhuktaM me = my, (is) mine, I have (Gas); to me, for me (Ge); me (am)

bhuktaM me tiSTha = stay!, wait!, stop!

भुक्तं मे तिष्ठ तावत् = for that long; so much; therefore

भुक्तं मे तिष्ठ तावत् tvam = you (has su); -ness, -hood, -ship (affix)

भुक्तं मे तिष्ठ तावत् tvam iti = (close quote); saying, thinking

भुक्तं मे तिष्ठ तावत् त्वम् इत्य् उक्त्वा = said and

भुक्तं मे तिष्ठ तावत् त्वम् इत्य् उक्त्वा भगवान् = your holiness

भुक्तं मे तिष्ठ तावत् त्वम् इत्य् उक्त्वा भगवान् ययौ = went

'I have already dined; wait here,'--were the words that the holy one said. And having said that the holy one went away

विश्वामित्रस् ततो राजन् स्थित एव महाद्युतिः en fr

विश्वामित्रस् ततो राजन् स्थित एव महा-द्युतिः en fr

vizvAmitraH = pn

vizvAmitras tataH = and then; from it; and from there; then; from then on

vizvAmitras tato rAjan = hey king

विश्वामित्रस् ततो राजन् स्थितः = waiting, standing, staying, that is at

vizvAmitras tato rAjan sthita eva = only; indeed; (@ignore)

विश्वामित्रस् ततो राजन् स्थित एव महा- = big, great (@former)

विश्वामित्रस् ततो राजन् स्थित एव महा-द्युतिः = light (not darkness)

And thereupon, the illustrious Viswamitra, O king, waited there

05104013

भक्तं प्रगृह्य मूर्ध्ना तद् बाहुभ्यां पार्श्वतो 'gamat en fr

भक्तं प्रगृह्य मूर्ध्ना तद् बाहुभ्यां पार्श्व-to 'gamat en fr

bhaktam = devoted

bhaktaM pragRhya = grabbed and

bhaktaM pragRhya mUrdhnA = head

bhaktaM pragRhya mUrdhnA tat = that, he, them, she, it; and then, so, therefore

भक्तं प्रगृह्य मूर्ध्ना तद् बाहुभ्याम् = arm

भक्तं प्रगृह्य मूर्ध्ना तद् बाहुभ्यां पार्श्व- = सिदे

भक्तं प्रगृह्य मूर्ध्ना तद् बाहुभ्यां पार्श्व-तः = from (affix tasil, same as @fifth)

भक्तं प्रगृह्य मूर्ध्ना तद् बाहुभ्यां पार्श्व-to agamat = went

स्थितः स्थाणुर् इवाभ्याशे निश्चेष्टो मारुताशनः en fr

स्थितः स्थाणुर् इव्' .आभ्याशे निश्-चेष्टो मारुत्'-.आशनः en fr

sthitaH = waiting, standing, staying, that is at

sthitaH sthANuH = firm, stationary

स्थितः स्थाणुर् इव = लिके (@enclitic)

स्थितः स्थाणुर् इव्' अभ्याशे = nearby

स्थितः स्थाणुर् इव्' .आभ्याशे निः- = without, lacking, that has no (@former)

स्थितः स्थाणुर् इव्' .आभ्याशे निश्-चेष्टः = movement (@cyan)

स्थितः स्थाणुर् इव्' .आभ्याशे निश्-चेष्टो मारुत- = wind, gods of the wind (there are forty-nine)

स्थितः स्थाणुर् इव्' .आभ्याशे निश्-चेष्टो मारुत्'-अशनः = (@cyan) eating

And bearing that food on his head and holding it with his arms, that ascetic of rigid vow stood in his hermitage, still as a post, subsisting on air

05104014

तस्य शुश्रूषणे यत्नम् अकरोद् गालवो मुनिः en fr

तस्य शुश्रूषणे यत्नम् अकरोद् गालवो मुनिः en fr

tasya = his, its

tasya zuzrUSaNe = obedience, dutiful homage to

तस्य शुश्रूषणे यत्नम् = effort

तस्य शुश्रूषणे यत्नम् अकरोत् = दिद्, मदे

तस्य शुश्रूषणे यत्नम् अकरोद् गालवः = pn

तस्य शुश्रूषणे यत्नम् अकरोद् गालवो मुनिः = sage, saint

गौरवाद् बहुमानाच् च हार्देन प्रियकाम्यया en fr

गौरवाद् बहुमानाच् च हार्देन प्रियकाम्यया en fr

gauravAt = from importance

gauravAd bahumAnAt = respect, admiration

gauravAd bahumAnAc ca = and

गौरवाद् बहुमानाच् च हार्देन = @n love, kindness, affection

गौरवाद् बहुमानाच् च हार्देन प्रियकाम्यया = he desire of showing kindness to (@sixth)

And as he stood there, an ascetic of the name of Galava, from motives of respect and reverence and from affection and desire of doing what was agreeable, began to wait upon him

05104015

अथ वर्षशते पूर्णे धर्मः पुनर् उपागमत् en fr

अथ वर्ष-शते पूर्णे धर्मः पुनर् उपागमत् en fr

atha = then, and then

atha varSa- = year; rain

atha varSa-zate = hundred

अथ वर्ष-शते पूर्णे = full; when it had elapsed

अथ वर्ष-शते पूर्णे धर्मः = good (as opposed to evil), righteousness

अथ वर्ष-शते पूर्णे धर्मः punar = again

अथ वर्ष-शते पूर्णे धर्मः पुनर् उपागमत् = went near (upa + aT + gam + luG, inria fails)

वासिष्ठं वेषम् आस्थाय कौशिकं भोजनेप्सया en fr

वासिष्ठं वेषम् आस्थाय कौशिकं भोजन्'-..एप्सया en fr

vAsiSTham = pn

vAsiSThaM veSam = dress

vAsiSThaM veSam AsthAya = made (him) sit and

vAsiSThaM veSam AsthAya kauzikam = pn (of vizvAmitra)

वासिष्ठं वेषम् आस्थाय कौशिकं भोजन- = food

वासिष्ठं वेषम् आस्थाय कौशिकं भोजन्'-ईप्सया = wish to get; asking

And after a hundred years had passed away, Dharma, again assuming the form of vAsiSTha, came to Kausika from desire of eating

05104016

स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा en fr

स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa dRSTvA = saw and

sa dRSTvA zirasA = head

sa dRSTvA zirasA bhaktam = devoted

स दृष्ट्वा शिरसा भक्तं ध्रियमाणम् = being held (root dhR)

स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा = great seer

And beholding the great RSi vizvAmitra, who was endued with high wisdom, standing there with that food on his head,

तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता en fr

तिष्ठता वायु-भक्षेण विश्वामित्रेण धीमता en fr

tiSThatA = that was standing

तिष्ठता वायु- = wind

tiSThatA vAyu-bhakSeNa = eating

तिष्ठता वायु-भक्षेण विश्वामित्रेण = pn

तिष्ठता वायु-भक्षेण विश्वामित्रेण धीमता = smart

himself subsisting all the while on air,

05104017

प्रतिगृह्य ततो धर्मस् तथैवोष्णं तथा navam en fr

प्रतिगृह्य ततो धर्मस् तथैव्' .ओष्णं तथा navam en fr

pratigRhya = after accepting, approving, grabbing, winning over

pratigRhya tataH = and then; from it; and from there; then; from then on

pratigRhya tato dharmaH = good (as opposed to evil), righteousness

pratigRhya tato dharmas tathaiva = and then, and; in that same way (if there is yathA nearby)

प्रतिगृह्य ततो धर्मस् तथैव्' उष्णम् = होत्

प्रतिगृह्य ततो धर्मस् तथैव्' .ओष्णं तथा = in that way; and then; okay, yes, gotcha, roger

प्रतिगृह्य ततो धर्मस् तथैव्' .ओष्णं तथा नवम् = new

dharma accepted that food, which was still warm and fresh,

भुक्त्वा प्रीतो ऽस्मि विप्रर्षे तम् उक्त्वा स मुनिर् गतः en fr

भुक्त्वा प्रीतो ऽस्मि vipra-@rSe तम् उक्त्वा स मुनिर् गतः en fr

bhuktvA = after eating, ate and

bhuktvA prItaH = pleased, satisfied

भुक्त्वा प्रीतो अस्मि = I अम् (हस् मिप्), I, अम्

bhuktvA prIto 'smi vipra- = priest

भुक्त्वा प्रीतो ऽस्मि विप्र-ऋषे = seer (a sort of sage)

bhuktvA prIto 'smi vipra-@rSe tam = him; it; that

भुक्त्वा प्रीतो ऽस्मि vipra-@rSe तम् उक्त्वा = said and

भुक्त्वा प्रीतो ऽस्मि vipra-@rSe तम् उक्त्वा sa = that one, he, it (only used before consonant); with (when @former)

भुक्त्वा प्रीतो ऽस्मि vipra-@rSe तम् उक्त्वा स मुनिः = sage, saint

भुक्त्वा प्रीतो ऽस्मि vipra-@rSe तम् उक्त्वा स मुनिर् गतः = he went; gone; the past

and having eaten that food, the god said, -- Gratified am I, O regenerate Rishi. And saying this, he went away

05104018

क्षत्रभावाद् अपगतो ब्राह्मणत्वम् उपागतः en fr

क्षत्र-भावाद् अपगतो ब्राह्मणत्वम् उपागतः en fr

kSatra- = kSatriyahood, nobility (state of being a kSatriya)

kSatra-bhAvAt = from the state of (@latter)

kSatra-bhAvAd apagataH = gone away from

क्षत्र-भावाद् अपगतो ब्राह्मणत्वम् = brahminhood (state of being a brahmin)

क्षत्र-भावाद् अपगतो ब्राह्मणत्वम् उपागतः = came upon

And at those words of Dharma, Viswamitra because he had been endued with the status of a Brahmana

धर्मस्य वचनात् प्रीतो विश्वामित्रस् तदाभवत् en fr

धर्मस्य वचनात् प्रीतो विश्वामित्रस् तदा 'bhavat en fr

dharmasya = righteousness, Good (opp. of Evil)

धर्मस्य वचनात् = word

dharmasya vacanAt prItaH = pleased, satisfied

धर्मस्य वचनात् प्रीतो विश्वामित्रः = pn

धर्मस्य वचनात् प्रीतो विश्वामित्रस् तदा = थेन्

धर्मस्य वचनात् प्रीतो विश्वामित्रस् तदा abhavat = was, there was, became, appeared (laG)

and divested of Kshatriyahood, and was filled with delight

05104019

विश्वामित्रस् तु शिष्यस्य गालवस्य तपस्विनः en fr

विश्वामित्रस् तु शिष्यस्य गालवस्य तपस्विनः en fr

vizvAmitraH = pn

vizvAmitras tu = but, (ignore), and

vizvAmitras tu ziSyasya = student

विश्वामित्रस् तु शिष्यस्य गालवस्य = pn

विश्वामित्रस् तु शिष्यस्य गालवस्य तपस्विनः = ascetic

And pleased as he was with the services and devotion of his disciple, the ascetic Galava, Viswamitra,

शुश्रूषया च भक्त्या च प्रीतिमान् इत्य् उवाच tam en fr

शुश्रूषया च भक्त्या च प्रीतिमान् इत्य् उवाच tam en fr

zuzrUSayA = obedience, serving

zuzrUSayA ca = and

zuzrUSayA ca bhaktyA = devotion

zuzrUSayA ca bhaktyA ca = and

zuzrUSayA ca bhaktyA ca prItimAn = happy, satisfied, kind, affectionate

शुश्रूषया च भक्त्या च प्रीतिमान् iti = (close quote); saying, thinking

शुश्रूषया च भक्त्या च प्रीतिमान् इत्य् उवाच = said

शुश्रूषया च भक्त्या च प्रीतिमान् इत्य् उवाच tam = him; it; that

addressed him and said,

अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव en fr

अनुज्ञातो मया वत्स यथ्'' .एष्टं गच्छ गालव en fr

anujJAtaH = honoured, allowed, acknowlewdged, recognised, dismissed

anujJAto mayA = by me

anujJAto mayA vatsa = calf; boy; sonny

अनुज्ञातो मया वत्स यथा = like, the same way as, according to, so that (correlative of tathA)

अनुज्ञातो मया वत्स यथ्'' इष्टम् = desired; sacrificed

अनुज्ञातो मया वत्स यथ्'' .एष्टं गच्छ = गो!

अनुज्ञातो मया वत्स यथ्'' .एष्टं गच्छ गालव = pn

'With my leave, O Galava, go whithersoever thou mayest wish.'

05104020

इत्य् उक्तः प्रत्युवाचेदं गालवो munisattamam en fr

इत्य् उक्तः प्रत्युवाच्' .एदं गालवो muni-sattamam en fr

iti = (close quote); saying, thinking

ity uktaH = told, said, addressed

इत्य् उक्तः प्रत्युवाच = answered

ity uktaH pratyuvAc' idam = this

इत्य् उक्तः प्रत्युवाच्' .एदं गालवः = pn

इत्य् उक्तः प्रत्युवाच्' .एदं गालवो muni- = sage, saint

इत्य् उक्तः प्रत्युवाच्' .एदं गालवो muni-sattamam = best

Thus commanded by his preceptor, Galava,

प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् en fr

प्रीतो मधुरया वाचा विश्वामित्रं महा-dyutim en fr

prItaH = pleased, satisfied

प्रीतो मधुरया = sweet

prIto madhurayA vAcA = by words, with speech

प्रीतो मधुरया वाचा विश्वामित्रम् = pn

प्रीतो मधुरया वाचा विश्वामित्रं महा- = big, great (@former)

प्रीतो मधुरया वाचा विश्वामित्रं महा-dyutim = light

highly pleased, said in a sweet voice unto Viswamitra of great effulgence,

05104021

दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि en fr

दक्षिणां कां प्रयच्छामि भवते गुरु-कर्मणि en fr

दक्षिणाम् = gift, fee

dakSiNAM kAm = which one, who

dakSiNAM kAM prayacchAmi = i give

dakSiNAM kAM prayacchAmi bhavate = to you

dakSiNAM kAM prayacchAmi bhavate guru- = heavy, important; teacher, boss

दक्षिणां कां प्रयच्छामि भवते गुरु-कर्मणि = work

What final gift shall I make thee in consequence of thy services as preceptor?

दक्षिणाभिर् उपेतं हि कर्म सिध्यति मानवन् en fr

दक्षिणाभिर् उपेतं हि कर्म सिध्यति मानवन् en fr

दक्षिणाभिः = gift, fee

dakSiNAbhir upetam = endowed with

dakSiNAbhir upetaM hi = because; (@ignore)

दक्षिणाभिर् उपेतं हि कर्म = work

dakSiNAbhir upetaM hi karma sidhyati = succeeds, has success, is succesful

दक्षिणाभिर् उपेतं हि कर्म सिध्यति मानवन् = honourable (@calling)

O giver of honours, it is in consequence of the (final) present that a sacrifice becometh successful

05104022

दक्षिणानां हि सृष्टानाम् अपवर्गेण bhujyate en fr

दक्षिणानां हि सृष्टानाम् अपवर्गेण bhujyate en fr

दक्षिणानाम् = gift, fee

dakSiNAnAM hi = because; (@ignore)

दक्षिणानां हि सृष्टानाम् अपवर्गेण bhujyate = is eaten, is enjoyed

The giver of such gifts obtains emancipation

स्वर्गे क्रतुफलं सद्भिर् दक्षिणा शान्तिर् ucyate en fr

स्वर्गे क्रतुफलं सद्भिर् दक्षिणा शान्तिर् ucyate en fr

svarge = heaven

svarge kratuphalaM sadbhiH = good man

स्वर्गे क्रतुफलं सद्भिर् दक्षिणा = gift, fee

स्वर्गे क्रतुफलं सद्भिर् दक्षिणा शान्तिः = peace of mind

स्वर्गे क्रतुफलं सद्भिर् दक्षिणा शान्तिर् ucyate = is said

Indeed, these gifts constitute the fruit (that one enjoys in heaven). They are regarded as peace and tranquillity personified

किम् आहरामि गुर्वर्थं ब्रवीतु भगवान् iti en fr

किम् आहरामि गुर्व्-अर्थं ब्रवीतु भगवान् iti en fr

kim = what?, which one?; why? ; (shows that question starts)

kim AharAmi = I bring

kim AharAmi guru- = heavy, important; teacher, boss

kim AharAmi gurv-artham = purpose, meaning; (@latter) in order to, for; wealth

किम् आहरामि गुर्व्-अर्थं ब्रवीतु = speak! (has tip)

किम् आहरामि गुर्व्-अर्थं ब्रवीतु भगवान् = your holiness

किम् आहरामि गुर्व्-अर्थं ब्रवीतु भगवान् iti = (close quote); saying, thinking

What, therefore, shall I procure for my preceptor? Oh, let that be said

05104023

जानमानस् तु भगवाञ् जितः शुश्रूषणेन ca en fr

जानमानस् तु भगवाञ् जितः शुश्रूषणेन ca en fr

jAnamAnas tu = but, (ignore), and

jAnamAnas tu bhagavAn = your holiness

जानमानस् तु भगवाञ् जितः = (was) defeated

जानमानस् तु भगवाञ् जितः शुश्रूषणेन = obedience, service, desire of hearing, homage

जानमानस् तु भगवाञ् जितः शुश्रूषणेन ca = and

'The illustrious Viswamitra knew that he had really been conquered by Galava by means of the latter's services,

vizvAmitras tam asakRd gaccha gacchety acodayat en fr

vizvAmitras tam asakRd gaccha gacch' .ety acodayat en fr

vizvAmitraH = pn

vizvAmitras tam = him; it; that

vizvAmitras tam asakRt = many times

विश्वामित्रस् तम् असकृद् गच्छ = गो!

विश्वामित्रस् तम् असकृद् गच्छ गच्छ = गो!

vizvAmitras tam asakRd gaccha gacch' iti = (close quote); saying, thinking

vizvAmitras tam asakRd gaccha gacch' .ety acodayat = insisted

and the Rishi, therefore, sought to dismiss him by repeatedly saying, 'Go, Go.'

05104024

असकृद् गच्छ गच्छेति विश्वामित्रेण भाषितः en fr

असकृद् गच्छ गच्छेति विश्वामित्रेण भाषितः en fr

asakRt = many times

असकृद् गच्छ = गो!

असकृद् गच्छ गच्छेति विश्वामित्रेण = pn

असकृद् गच्छ गच्छेति विश्वामित्रेण भाषितः = said, spoken

But though repeatedly commanded by Viswamitra to go away,

किं ददानीति बहुशो गालवः प्रत्यभाषत en fr

किं ददान्' .ईति बहुशो गालवः प्रत्यभाषत en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM dadAni = I shall give

kiM dadAn' iti = (close quote); saying, thinking

किं ददान्' .ईति बहुशः = many times

किं ददान्' .ईति बहुशो गालवः = pn

किं ददान्' .ईति बहुशो गालवः प्रत्यभाषत = answered

gAlava still addressed him saying, 'What shall I give?'

05104025

निर्बन्धतस् तु बहुशो गालवस्य तपस्विनः en fr

निर्बन्धतस् तु बहुशो गालवस्य तपस्विनः en fr

nirbandhataH = by obstinacy, by insistence, by perseverance

nirbandhatas tu = but, (ignore), and

nirbandhatas tu bahuzaH = many times

निर्बन्धतस् तु बहुशो गालवस्य = pn

निर्बन्धतस् तु बहुशो गालवस्य तपस्विनः = ascetic

And seeing this obstinacy on the part of ascetic Galava,

किं चिद् आगतसंरम्भो विश्वामित्रो ऽब्रवीद् idam en fr

किं चिद् आगत-संरम्भो विश्वामित्रो ऽब्रवीद् idam en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM cit = any-, some- (turns who into someone etc.)

kiM cid Agata- = (that has) come

किं चिद् आगत-संरम्भो विश्वामित्रः = pn

किं चिद् आगत-संरम्भो विश्वामित्रो अब्रवीत् = said

किं चिद् आगत-संरम्भो विश्वामित्रो ऽब्रवीद् idam = this

visvAmitra felt a slight rise of anger and at last said,

05104026

ekataHzyAmakarNAnAM zatAny aSTau dadasva me en fr

एकतः-श्याम-कर्णानां शतान्य् अष्टौ dadasva me en fr

ekataH- = each one its own, one by one

ekataH-zyAma- = black

ekataH-zyAma-karNAnAm = ear

एकतः-श्याम-कर्णानां शतानि = hundreds

एकतः-श्याम-कर्णानां शतान्य् अष्टौ = eight

एकतः-श्याम-कर्णानां शतान्य् अष्टौ ददस्व = गिवे!

एकतः-श्याम-कर्णानां शतान्य् अष्टौ dadasva me = my, (is) mine, I have (Gas); to me, for me (Ge); me (am)

'white as the rays of the moon, each with one ear black, give me

हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् en fr

हयानां चन्द्र-शुभ्राणां गच्छ गालव माचिरम् en fr

hayAnAm = horse

hayAnAM candra- = moon

hayAnAM candra-zubhrANAm = white, bright, clear, spotless

हयानां चन्द्र-शुभ्राणां गच्छ = गो!

हयानां चन्द्र-शुभ्राणां गच्छ गालव = pn

हयानां चन्द्र-शुभ्राणां गच्छ गालव माचिरम् = soon, quickly

eight hundred horses. Go now, O gAlava, and tarry not.'"

previous file: 04047.html

next file: 05105.html

index of webgloss files