Manual!

05144 webgloss

05144001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana said

ततः सूर्यान् निश्चरितां कर्णः शुश्राव भारतीम् en fr

ततः सूर्यान्@ निश्चरितां कर्णः शुश्राव भारतीम् en fr

tataH = and then; from it; and from there; then; from then on

ततः सूर्यात् = सुन्

ततः सूर्यान्@ निश्चरितां कर्णः = pn; ear

ततः सूर्यान्@ निश्चरितां कर्णः शुश्राव = (he) heard

(After Kunti had said this), karNa heard an affectionate voice issued out of the solar circle.

दुरत्ययां प्रणयिनीं पितृवद् भास्करेरिताम् en fr

दुरत्ययां प्रणयिनीं पितृ-वद् भास्कर्' ..एरिताम् en fr

duratyayAm = hard to cross

दुरत्ययां प्रणयिनीं पितृ- = father

duratyayAM praNayinIM pitR-vat = like, -ly (affix)

दुरत्ययां प्रणयिनीं पितृ-वद् भास्कर = lightmaker; the Sun

दुरत्ययां प्रणयिनीं पितृ-वद् भास्कर्' ईरिताम् = said

Coming from a great distance, that voice was uttered by Surya himself with paternal affection.

05144002

सत्यम् आह पृथा वाक्यं कर्ण मातृवचः kuru en fr

सत्यम् आह पृथा वाक्यं कर्ण मातृ-वचः kuru en fr

satyam = truly; truth; true

satyam Aha = says; said

satyam Aha pRthA = pn

सत्यम् आह पृथा वाक्यम् = words, speech

सत्यम् आह पृथा वाक्यं कर्ण = pn; ear

सत्यम् आह पृथा वाक्यं कर्ण मातृ- = mother

सत्यम् आह पृथा वाक्यं कर्ण मातृ-वचः = speech, words (vacas- @n)

सत्यम् आह पृथा वाक्यं कर्ण मातृ-वचः kuru = do!, make!; pn (of a country and royal family)

(And it said)--The words said by Pritha are true. O Karna, act according to the words of thy mother.

श्रेयस् ते स्यान् नरव्याघ्र सर्वम् आचरतस् तथा en fr

श्रेयस् ते स्यान्@ नर-व्याघ्र सर्वम् आचरतस् तथा en fr

zreyaH = best

zreyas te = they; your (enclitic); to you (enclitic)

zreyas te syAt = would be

श्रेयस् ते स्यान्@ नर- = मन्

श्रेयस् ते स्यान्@ नर-व्याघ्र = तिगेर्

श्रेयस् ते स्यान्@ नर-व्याघ्र sarvam = whole, entire, all

श्रेयस् ते स्यान्@ नर-व्याघ्र सर्वम् आचरतः = (शतृ) that performs; they two perform

श्रेयस् ते स्यान्@ नर-व्याघ्र सर्वम् आचरतस् तथा = in that way; and then; okay, yes, gotcha, roger

O tiger among men, great good will result to thee if thou fully followest those words.'

05144003

एवम् उक्तस्य मात्रा च स्वयं पित्रा च भानुना en fr

एवम् उक्तस्य मात्रा च स्वयं पित्रा च भानुना en fr

evam = thus, this way

evam uktasya = told, said, addressed

evam uktasya mAtrA = only; measure; mother; matter, Nature

evam uktasya mAtrA ca = and

evam uktasya mAtrA ca svayam = by (him)self, in person, on (his) own

एवम् उक्तस्य मात्रा च स्वयं पित्रा = father

एवम् उक्तस्य मात्रा च स्वयं पित्रा ca = and

एवम् उक्तस्य मात्रा च स्वयं पित्रा च भानुना = by the Sun

"Vaisampayana continued, 'Though, thus addressed by his mother, and by also his father Surya himself,

चचाल नैव कर्णस्य मतिः सत्यधृतेस् तदा en fr

चचाल नैव कर्णस्य मतिः सत्य-धृतेस् तदा en fr

cacAla = moved

cacAla naiva = not (na + eva)

cacAla naiva karNasya = ear

चचाल नैव कर्णस्य मतिः = thought, opinion, intention

चचाल नैव कर्णस्य मतिः satya- = truth; true

चचाल नैव कर्णस्य मतिः सत्य-धृतेः = firmness, steadfastness

चचाल नैव कर्णस्य मतिः सत्य-धृतेस् तदा = then

Karna's heart did not yet waver, for he was firmly devoted to truth.

05144004

karNa uvAca en fr

karNa uvAca en fr

karNaH = pn; ear

karNa uvAca = said

And he said,

na te na zraddadhe वाक्यं क्षत्रिये भाषितं त्वया en fr

na te na zraddadhe वाक्यं क्षत्रिये भाषितं त्वया en fr

na = no, not, doesn't

na te = they; your (enclitic); to you (enclitic)

na te na = no, not, doesn't

na te na zraddadhe = I trust, I believe

na te na zraddadhe vAkyam = words, speech

न ते न श्रद्दधे वाक्यं क्षत्रिये = हेय् क्षत्रिय लद्य्

na te na zraddadhe vAkyaM kSatriye bhASitam = said, spoken

na te na zraddadhe वाक्यं क्षत्रिये भाषितं त्वया = by you

'O Kshatriya lady, I cannot admit what thou hast said,

धर्मद्वारं ममैतत् स्यान् नियोगकरणं tava en fr

धर्म-द्वारं मम्' .ऐतत् स्यान्@ नियोग-करणं tava en fr

dharma- = good (as opposed to evil), righteousness

dharma-dvAram = door

dharma-dvAraM mama = my, mine, of me, to me, I have

dharma-dvAraM mam' etat = this

धर्म-द्वारं मम्' .ऐतत् स्यात् = would be

धर्म-द्वारं मम्' .ऐतत् स्यान्@ नियोग-करणम् = means; an organ

धर्म-द्वारं मम्' .ऐतत् स्यान्@ नियोग-करणं tava = your

viz., that obedience to thy commands constituteth (in my case) the highest of my duties.

05144005

अकरोन् मयि यत् पापं भवती सुमहात्ययम् en fr

अकरोन्@ मयि यत् पापं भवती सु-महात्ययम् en fr

akarot = did, made

akaron@ mayi = in me, about me

akaron@ mayi yat = the one which; because, as

akaron@ mayi yat pApam = anything evil; crime; sin

अकरोन्@ मयि यत् पापं भवती = your honor, you

अकरोन्@ मयि यत् पापं भवती su- = good (@former); very (@former)

This great injury, involving risk to life itself, that thou didst me,

अवकीर्णो ऽस्मि ते तेन तद् यशःकीर्तिनाशनम् en fr

अवकीर्णो ऽस्मि ते तेन तद् यशः-कीर्ति-नाशनम् en fr

avakIrNo asmi = I am (has mip), I, am

avakIrNo 'smi te = they; your (enclitic); to you (enclitic)

avakIrNo 'smi te tena = by him, by it; that's why

avakIrNo 'smi te tena tat = that, he, them, she, it; and then, so, therefore

अवकीर्णो ऽस्मि ते तेन तद् यशः- = fame

अवकीर्णो ऽस्मि ते तेन तद् यशः-कीर्ति- = fame

अवकीर्णो ऽस्मि ते तेन तद् यशः-कीर्ति-नाशनम् = destruction

hath been destructive of my achievements and fame. O mother, I was abandoned by thee as soon as I was born.

05144006

अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् en fr

अहं च क्षत्रियो जातो न प्राप्तः क्षत्र-सत्क्रियाम् en fr

aham = (has su) I, I am

ahaM ca = and

ahaM ca kSatriyaH = pn (a member of the warrior caste)

अहं च क्षत्रियो जातः = born; he became

अहं च क्षत्रियो जातो na = no, not, doesn't

अहं च क्षत्रियो जातो न प्राप्तः = arrived, gotten, reached

अहं च क्षत्रियो जातो न प्राप्तः क्षत्र- = क्षत्रियहोओद्, nobility (state of being a kSatriya)

If, indeed, I am a Kshatriya, I have, for thee, been deprived of all the rites of a Kshatriya.

त्वत्कृते किं नु पापीयः शत्रुः कुर्यान् ममाहितम् en fr

त्वत्-कृते किं नु पापीयः शत्रुः कुर्यान्@ mam' .Ahitam en fr

tvat- = you (@singular, @former)

tvat-kRte = for the sake of (@latter); except; instead of

tvat-kRte kim = what?, which one?; why? ; (shows that question starts)

tvat-kRte kiM nu = now, then, (ignore)

त्वत्-कृते किं नु पापीयः शत्रुः = enemy

त्वत्-कृते किं नु पापीयः शत्रुः कुर्यात् = would दो

त्वत्-कृते किं नु पापीयः शत्रुः कुर्यान्@ mama = my, mine, of me, to me, I have

त्वत्-कृते किं नु पापीयः शत्रुः कुर्यान्@ mam' ahitam = bad (advice that will have bad results)

What enemy would have done me a greater injury?

05144007

क्रियाकाले त्व् अनुक्रोशम् अकृत्वा त्वम् इमं mama en fr

क्रिया-काले त्व् अनुक्रोशम् अकृत्वा त्वम् इमं mama en fr

kriyA- = action; religious rite, sacrifice

kriyA-kAle = in time; at the hour (daytime is divided in twelve hours)

kriyA-kAle tu = but, (ignore), and

क्रिया-काले त्व् अनुक्रोशम् अकृत्वा = without doing

क्रिया-काले त्व् अनुक्रोशम् अकृत्वा tvam = you (has su); -ness, -hood, -ship (affix)

क्रिया-काले त्व् अनुक्रोशम् अकृत्वा tvam imam = this (m.)

क्रिया-काले त्व् अनुक्रोशम् अकृत्वा त्वम् इमं mama = my, mine, of me, to me, I have

Without showing me mercy, when thou shouldst have shown it,

हीनसंस्कारसमयम् अद्य मां समचूचुदः en fr

हीन-संस्कार-समयम् अद्य मां समचूचुदः en fr

hIna- = deprived of, lacking, without

hIna-saMskAra- = making perfect, decorating, preparing; memory (esp from a former life)

hIna-saMskAra-samayam = agreement, covenant, pact

hIna-saMskAra-samayam adya = today; now

हीन-संस्कार-समयम् अद्य माम् = (हस् अम्) मे

हीन-संस्कार-समयम् अद्य मां समचूचुदः = (चङ् affix) you sharpened; you requested; you incited

and having kept me divested of all the rites (that are obligatory in consequence of the order of my birth), thou wouldst however, lay thy command on me today!

05144008

न वै मम हितं पूर्वं मातृवच् चेष्टितं त्वया en fr

न वै मम हितं पूर्वं मातृ-वच् चेष्टितं त्वया en fr

na = no, not, doesn't

na vai = (@ignore)

na vai mama = my, mine, of me, to me, I have

na vai mama hitam = good (for someone); wellbeing, welfare; suitable for

न वै मम हितं पूर्वम् = previous; previously, earlier

न वै मम हितं पूर्वं मातृ- = mother

न वै मम हितं पूर्वं मातृ-vat = like, -ly (affix)

न वै मम हितं पूर्वं मातृ-वच् चेष्टितम् = behaviour

न वै मम हितं पूर्वं मातृ-वच् चेष्टितं त्वया = by you

Thou hadst never before sought my good as a mother should.

सा मां संबोधयस्य् अद्य केवलात्महितैषिणी en fr

सा मां संबोधयस्य् अद्य केवल्'-आत्म-हित्'-.ऐषिणी en fr

sA = that one, she, it (@f)

sA mAm = (has am) me

sA mAM saMbodhayasy adya = today; now

sA mAM saMbodhayasy adya kevala- = only, merely

sA mAM saMbodhayasy adya keval'-Atma- = oneself; soul

sA mAM saMbodhayasy adya keval'-Atma-hita- = good (for someone); wellbeing

सा मां संबोधयस्य् अद्य केवल्'-आत्म-हित्'-एषिणी = wisher, that wants

Thou addressest me today, however, desiring to do good to thyself.

05144009

कृष्णेन सहितात् को वै न व्यथेत धनंजयात् en fr

कृष्णेन सहितात् को वै न व्यथेत धनंजयात् en fr

kRSNena = pn

kRSNena sahitAt kaH = who? which one?

कृष्णेन सहितात् को वै = (@ignore)

kRSNena sahitAt ko vai na = no, not, doesn't

Who is there that would not be afraid of Dhananjaya having Krishna with him (for the driver of his car)?

को ऽद्य भीतं न मां विद्यात् पार्थानां समितिं gatam en fr

को ऽद्य भीतं न मां विद्यात् पार्थानां समितिं gatam en fr

kaH = who? which one?

ko adya = today; now

को ऽद्य भीतम् = afraid

ko 'dya bhItaM na = no, not, doesn't

को ऽद्य भीतं न माम् = (हस् अम्) मे

को ऽद्य भीतं न मां विद्यात् = let him know, be it known

को ऽद्य भीतं न मां विद्यात् पार्थानाम् = pn

को ऽद्य भीतं न मां विद्यात् पार्थानां samitim = battle

को ऽद्य भीतं न मां विद्यात् पार्थानां समितिं gatam = gone; the past

If, therefore, I go today unto the {pArtha}s, who is there that would not regard me as doing so from fright?

05144010

अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः en fr

अभ्राता विदितः पूर्वं युद्ध-काले प्रकाशितः en fr

abhrAtA viditaH = is known

abhrAtA viditaH pUrvam = previous; previously, earlier

abhrAtA viditaH pUrvaM yuddha- = fight, battle, war

अभ्राता विदितः पूर्वं युद्ध-काले = in time; at the hour (daytime is divided in twelve hours)

अभ्राता विदितः पूर्वं युद्ध-काले प्रकाशितः = was disclosed, was revealed

Hitherto, nobody knew me to be their brother. If, giving out on the eve of battle that I am their brother,

पाण्डवान् यदि गच्छामि किं मां क्षत्रं वदिष्यति en fr

पाण्डवान् यदि गच्छामि किं मां क्षत्रं वदिष्यति en fr

pANDavAn = pn

पाण्डवान् यदि = if

पाण्डवान् यदि गच्छामि = गो

pANDavAn yadi gacchAmi kim = what?, which one?; why? ; (shows that question starts)

पाण्डवान् यदि गच्छामि किं माम् = (हस् अम्) मे

पाण्डवान् यदि गच्छामि किं मां क्षत्रम् = थे क्षत्रिय (people)

पाण्डवान् यदि गच्छामि किं मां क्षत्रं वदिष्यति = will say

I go to the Pandavas, what would all the Kshatriyas say?

05144011

सर्वकामैः संविभक्तः पूजितश् च सदा भृशम् en fr

सर्व-कामैः संविभक्तः पूजितश् च सदा भृशम् en fr

sarva- = all; all of it (when sg.)

sarva-kAmaiH = desires

सर्व-कामैः संविभक्तः पूजितः = worshipped, honored

सर्व-कामैः संविभक्तः पूजितश् ca = and

सर्व-कामैः संविभक्तः पूजितश् च सदा = always

सर्व-कामैः संविभक्तः पूजितश् च सदा भृशम् = strongly, very, violently

Furnished with every object of desire, and worshipped by them with a view to make me happy,

अहं वै धार्तराष्ट्राणां कुर्यां तद् अफलं katham en fr

अहं वै धार्तराष्ट्राणां कुर्यां तद् a-फलं katham en fr

aham = (has su) I, I am

अहं वै = (@ignore)

ahaM vai dhArtarASTrANAm = pn

अहं वै धार्तराष्ट्राणां कुर्याम् = I would दो

अहं वै धार्तराष्ट्राणां कुर्यां tat = that, he, them, she, it; and then, so, therefore

अहं वै धार्तराष्ट्राणां कुर्यां tad a- = non-, a-, an-

अहं वै धार्तराष्ट्राणां कुर्यां tad a-phalam = fruit, result

अहं वै धार्तराष्ट्राणां कुर्यां तद् a-फलं कथम् = how?

how can I render that friendship of Dhritarashtra's sons utterly futile?

05144012

उपनह्य परैर् वैरं ये मां नित्यम् उपासते en fr

उपनह्य परैर् वैरं ये मां नित्यम् उपासते en fr

upanahya paraiH = enemy

upanahya parair vairam = quarrel, grudge, wish for revenge, hostile; heroism

upanahya parair vairaM ye = the ones that

उपनह्य परैर् वैरं ये माम् = (हस् अम्) मे

उपनह्य परैर् वैरं ये मां nityam = always, constantly; permanent, constant

उपनह्य परैर् वैरं ये मां नित्यम् उपासते = worship

Having provoked hostilities with others, they always wait on me respectfully,

नमस्कुर्वन्ति च सदा वसवो वासवं यथा en fr

नमस्कुर्वन्ति च सदा वसवो वासवं यथा en fr

namaskurvanti = they bow to

namaskurvanti ca = and

नमस्कुर्वन्ति च सदा = always

नमस्कुर्वन्ति च सदा वसवः = the vasus (name of a group of gods)

नमस्कुर्वन्ति च सदा वसवो वासवम् = pn (of indra)

नमस्कुर्वन्ति च सदा वसवो वासवं यथा = like, the same way as, according to, so that (correlative of tathA)

and always bow down to me, as the Vasus bow down to Vasava.

05144013

मम प्राणेन ये शत्रूञ् शक्ताः प्रतिसमासितुम् en fr

मम प्राणेन ये शत्रूञ् शक्ताः प्रतिसमासितुम् en fr

mama = my, mine, of me, to me, I have

mama prANena = with (my) life

mama prANena ye = the ones that

mama prANena ye zatrUn = enemy

मम प्राणेन ये शत्रूञ् शक्ताः = are able

They think that aided by my might, they are capable of encountering the foe.

मन्यन्ते ऽद्य कथं तेषाम् अहं भिन्द्यां manoratham en fr

मन्यन्ते ऽद्य कथं तेषाम् अहं भिन्द्यां manoratham en fr

manyante = they think

manyante adya = today; now

manyante 'dya katham = how?

मन्यन्ते ऽद्य कथं तेषाम् = of them, among them

मन्यन्ते ऽद्य कथं तेषाम् अहम् = (हस् सु) I, I अम्

मन्यन्ते ऽद्य कथं तेषाम् अहं भिन्द्यां manoratham = desire

How can I then frustrate that cherished hope of theirs?

05144014

मया प्लवेन संग्रामं तितीर्षन्ति duratyayam en fr

मया प्लवेन संग्रामं तितीर्षन्ति duratyayam en fr

mayA = by me

mayA plavena = boat

mayA plavena saMgrAmam = battle, battlefield

मया प्लवेन संग्रामं तितीर्षन्ति duratyayam = hard to cross

With me as their boat, they desire to cross the impassable ocean of battle.

अपारे पारकामा ये त्यजेयं तान् अहं katham en fr

अपारे पारकामा$ ये त्यजेयं तान् अहं katham en fr

apAre pArakAmA$ ye = the ones that

apAre pArakAmA$ ye tyajeyam = I would abandon

अपारे पारकामा$ ये त्यजेयं तान् = them (m.), those

अपारे पारकामा$ ये त्यजेयं तान् अहम् = (हस् सु) I, I अम्

अपारे पारकामा$ ये त्यजेयं तान् अहं कथम् = how?

How can I then abandon them that are desirous of crossing that ocean which hath no other ferry?

05144015

अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् en fr

अयं हि कालः संप्राप्तो धार्तराष्ट्र्'-.ओपजीविनाम् en fr

ayam = this (m. su)

ayaM hi = because; (@ignore)

अयं हि कालः = तिमे

अयं हि कालः संप्राप्तः = reached, attained, arrived

अयं हि कालः संप्राप्तो धार्तराष्ट्र- = pn

This is the time when all those have been supported by Dhritarashtra's sons

निर्वेष्टव्यं मया तत्र प्राणान् अपरिरक्षता en fr

निर्वेष्टव्यं मया तत्र प्राणान् अपरि-रक्षता en fr

nirveSTavyaM mayA = by me

nirveSTavyaM mayA tatra = there, in that, on it, about that subject

निर्वेष्टव्यं मया तत्र प्राणान् = breath, life

should exert themselves for their masters. I shall certainly act for them, reckless of even my life.

05144016

कृतार्थाः सुभृता ये हि कृत्यकाल upasthite en fr

कृत्'-.आर्थाः सु-भृता$ ये हि कृत्य-काल upasthite en fr

कृत- = दोने, मदे

kRt'-arthAH = purpose, meaning; (@latter) in order to, for; wealth

kRt'-.ArthAH su- = good (@former); very (@former)

कृत्'-.आर्थाः सु-भृता$ ye = the ones that

कृत्'-.आर्थाः सु-भृता$ ye hi = because; (@ignore)

कृत्'-.आर्थाः सु-भृता$ ये हि कृत्य- = do and, make and (lyap)

कृत्'-.आर्थाः सु-भृता$ ये हि कृत्य-कालः = तिमे

कृत्'-.आर्थाः सु-भृता$ ये हि कृत्य-काल upasthite = when it happens

Those sinful men of unsteady heart, who, well-fed and well-furnished (with every necessary) by their masters,

अनवेक्ष्य कृतं पापा विकुर्वन्त्य् अनवस्थिताः en fr

अनवेक्ष्य कृतं पापा$ विकुर्वन्त्य् अनवस्थिताः en fr

अनवेक्ष्य कृतम् = दोने, मदे

anavekSya kRtaM pApAH = wicked men

undo the benefit received by them when the time cometh for paying back,

05144017

rAjakilbiSiNAM teSAM bhartRpiNDApahAriNAm en fr

राज-किल्बिषिणां तेषां भर्तृ-पिण्ड्'-.आपहारिणाम् en fr

rAja- = king

rAja-kilbiSiNAM teSAm = of them, among them

राज-किल्बिषिणां तेषां भर्तृ- = husband

राज-किल्बिषिणां तेषां भर्तृ-पिण्ड- = funeral offerings

are thieves of their master's cakes,

नैवायं न परो लोको विद्यते पापकर्मणाम् en fr

n' .ऐव्' .आयं न परो लोको विद्यते पाप-कर्मणाम् en fr

na = no, not, doesn't

n' eva = only; indeed; (@ignore)

n' .aiv' ayam = this (m. su)

n' .aiv' .AyaM na = no, not, doesn't

n' .ऐव्' .आयं न परः = highest

n' .ऐव्' .आयं न परो लोकः = world

n' .aiv' .AyaM na paro loko vidyate = there is; it is known

n' .ऐव्' .आयं न परो लोको विद्यते पाप- = evil; bad guy

n' .ऐव्' .आयं न परो लोको विद्यते पाप-कर्मणाम् = work

have neither this nor the other world for them.

05144018

धृतराष्ट्रस्य पुत्राणाम् अर्थे योत्स्यामि ते सुतैः en fr

धृतराष्ट्रस्य पुत्राणाम् अर्थे योत्स्यामि ते सुतैः en fr

dhRtarASTrasya = pn

dhRtarASTrasya putrANAm = son

dhRtarASTrasya putrANAm arthe = purpose; (@latter) in order to, for; wealth

धृतराष्ट्रस्य पुत्राणाम् अर्थे योत्स्यामि = I'll fight

धृतराष्ट्रस्य पुत्राणाम् अर्थे योत्स्यामि te = they; your (enclitic); to you (enclitic)

धृतराष्ट्रस्य पुत्राणाम् अर्थे योत्स्यामि ते सुतैः = sons

For the sake of Dhritarashtra's sona, I shall fight against thy sons

बलं च शक्तिं चास्थाय न वै त्वय्य् अनृतं vade en fr

बलं च शक्तिं c' आस्थाय न वै त्वय्य् अनृतं vade en fr

balam = strength; forces, army, troops

balaM ca = and

बलं च शक्तिम् = power

balaM ca zaktiM ca = and

बलं च शक्तिं c' आस्थाय = made (him) sit and

बलं च शक्तिं c' आस्थाय na = no, not, doesn't

बलं च शक्तिं c' आस्थाय न वै = (@ignore)

बलं च शक्तिं c' आस्थाय na vai tvayi = in you, about you

बलं च शक्तिं c' आस्थाय न वै त्वय्य् अनृतम् = लिए

to the best of my strength and might. I will not speak deceitfully unto thee.

05144019

आनृशंस्यम् अथो वृत्तं रक्षन् सत्पुरुषोचितम् en fr

आनृशंस्यम् अथो वृत्तं रक्षन् सत्पुरुष्'-.ocitam en fr

AnRzaMsyam = lovingkindness, crueltylessness

AnRzaMsyam atho vRttam = event, what happens, vicissitude

आनृशंस्यम् अथो वृत्तं रक्षन् = protecting

आनृशंस्यम् अथो वृत्तं रक्षन् सत्पुरुष्'-ucitam = used to; suitable, appropriate, proper, fitting, right

I must not, however, abandon kindness and the conduct that becometh the good.

ato 'rthakaram apy etan na karomy adya te vacaH en fr

ato 'rtha-karam apy etan@ na karomy adya te vacaH en fr

ataH = from this, from here, from now; therefore, that's why

ato artha- = purpose, meaning; (@latter) in order to, for; wealth

ato 'rtha-karam = making, maker of

ato 'rtha-karam api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

ato 'rtha-karam apy etat = this

ato 'rtha-karam apy etan@ na = no, not, doesn't

ato 'rtha-karam apy etan@ na karomi = i do

ato 'rtha-karam apy etan@ na karomy adya = today; now

ato 'rtha-karam apy etan@ na karomy adya te = they; your (enclitic); to you (enclitic)

ato 'rtha-karam apy etan@ na karomy adya te vacaH = speech, words (vacas- @n)

Thy words, therefore, however beneficial cannot be obeyed by me now.

05144020

न तु ते ऽयं समारम्भो मयि मोघो भविष्यति en fr

न तु ते ऽयं समारम्भो मयि मोघो भविष्यति en fr

na = no, not, doesn't

na tu = but, (ignore), and

na tu te = they; your (enclitic); to you (enclitic)

na tu te ayam = this (m. su)

न तु ते ऽयं समारम्भो mayi = in me, about me

न तु ते ऽयं समारम्भो मयि मोघः = useless, vain

न तु ते ऽयं समारम्भो मयि मोघो भविष्यति = will be, will happen

This thy solicitation to me will not yet be fruitless.

वध्यान् विषह्यान् संग्रामे न हनिष्यामि ते सुतान् en fr

वध्यान् विषह्यान् संग्रामे न हनिष्यामि ते सुतान् en fr

vadhyAn = killable

vadhyAn viSahyAn saMgrAme = battle, battlefield

vadhyAn viSahyAn saMgrAme na = no, not, doesn't

वध्यान् विषह्यान् संग्रामे न हनिष्यामि = I will kill

वध्यान् विषह्यान् संग्रामे न हनिष्यामि te = they; your (enclitic); to you (enclitic)

वध्यान् विषह्यान् संग्रामे न हनिष्यामि ते सुतान् = son

I won't kill thy sons, though capable of being withstood by me in combat and capable also of being slain,

युधिष्ठिरं च भीमं च यमौ चैवार्जुनाद् Rte en fr

युधिष्ठिरं च भीमं च यमौ चैवार्जुनाद् Rte en fr

yudhiSThiram = pn

yudhiSThiraM ca = and

yudhiSThiraM ca bhImam = pn

yudhiSThiraM ca bhImaM ca = and

yudhiSThiraM ca bhImaM ca yamau = the twins (in the MBH nakula and sahadeva, the two sons of mAdrI)

युधिष्ठिरं च भीमं च यमौ चैवार्जुनाद् Rte = except (excepted thing has @second)

Yudhishthira, Bhima, and the twins, except Arjuna.

05144021

अर्जुनेन समं युद्धं मम यौधिष्ठिरे bale en fr

अर्जुनेन समं युद्धं मम यौधिष्ठिरे bale en fr

arjunena = pn (of a kind of tree, of a pANDava prince)

arjunena samam = same; equanimous

arjunena samaM yuddham = fight, battle, war

arjunena samaM yuddhaM mama = my, mine, of me, to me, I have

अर्जुनेन समं युद्धं मम यौधिष्ठिरे = belonging to yudhiSThira

अर्जुनेन समं युद्धं मम यौधिष्ठिरे bale = strength

It is with Arjuna alone, among all the combatants of Yudhishthira, that I will fight.

अर्जुनं हि निहत्याजौ संप्राप्तं स्यात् फलं मया en fr

अर्जुनं हि निहत्य्' आजौ संप्राप्तं स्यात् फलं मया en fr

arjunam = pn (of a kind of tree, of a pANDava prince)

arjunaM hi = because; (@ignore)

arjunaM hi nihatya = killed and

arjunaM hi nihaty' Ajau = in combat (Aji-)

अर्जुनं हि निहत्य्' आजौ संप्राप्तम् = (that had) arrived

अर्जुनं हि निहत्य्' आजौ संप्राप्तं स्यात् = would be

अर्जुनं हि निहत्य्' आजौ संप्राप्तं स्यात् phalam = fruit, result

अर्जुनं हि निहत्य्' आजौ संप्राप्तं स्यात् फलं मया = by me

As either I shall achieve great merit slaying Arjuna in battle,

यशसा चापि युज्येयं निहतः सव्यसाचिना en fr

यशसा चापि युज्येयं निहतः सव्यसाचिना en fr

यशसा = fame

यशसा चापि = तोओ (च + अपि)

यशसा चापि युज्येयं निहतः = killed

यशसा चापि युज्येयं निहतः सव्यसाचिना = pn

or slain by Savyasachin, I shall be covered with glory.

05144022

न ते जातु नशिष्यन्ति पुत्राः पञ्च yazasvini en fr

न ते जातु नशिष्यन्ति पुत्राः पञ्च yazasvini en fr

na = no, not, doesn't

na te = they; your (enclitic); to you (enclitic)

na te jAtu = some day, once, ever; (api jAtu, jAtu cit) maybe; (na jAtu) never

न ते जातु नशिष्यन्ति पुत्राः = sons

न ते जातु नशिष्यन्ति पुत्राः पञ्च = five

न ते जातु नशिष्यन्ति पुत्राः पञ्च yazasvini = (that has) good fame, good person

O famous lady, the number of thy sons will never be less than five.

निरर्जुनाः सकर्णा वा सार्जुना vA hate mayi en fr

निर्-अर्जुनाः स-कर्णा वा s'-.आर्जुना vA hate mayi en fr

niH- = without, lacking, that has no (@former)

nir-arjunAH sa- = that one, he, it (only used before consonant); with (when @former)

निर्-अर्जुनाः स-कर्णा = ear, rudder (@cyan)

निर्-अर्जुनाः स-कर्णा vA = or; maybe

निर्-अर्जुनाः स-कर्णा vA sa- = that one, he, it (only used before consonant); with (when @former)

निर्-अर्जुनाः स-कर्णा वा s'-.आर्जुना vA = or; maybe

निर्-अर्जुनाः स-कर्णा वा s'-.आर्जुना vA hate = killed

निर्-अर्जुनाः स-कर्णा वा s'-.आर्जुना vA hate mayi = in me, about me

Five it will always be,--either with me, or with Arjuna, and myself slain.'

05144023

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

इति कर्णवचः श्रुत्वा कुन्ती दुःखात् प्रवेपती en fr

इति कर्ण-वचः श्रुत्वा कुन्ती दुःखात् प्रवेपती en fr

iti = (close quote); saying, thinking

iti karNa- = pn; ear

iti karNa-vacaH = speech, words (vacas- @n)

इति कर्ण-वचः श्रुत्वा = heard and

इति कर्ण-वचः श्रुत्वा kuntI = pn (mother of yudhiSThira, bhImasena and arjuna)

इति कर्ण-वचः श्रुत्वा कुन्ती दुःखात् = from pain

"Hearing these words of Karna, Kunti who was trembling with grief,

उवाच पुत्रम् आश्लिष्य कर्णं धैर्याद् akampitam en fr

उवाच पुत्रम् आश्लिष्य कर्णं धैर्याद् akampitam en fr

uvAca = said

uvAca putram = son

uvAca putram AzliSya = hugged and

उवाच पुत्रम् आश्लिष्य कर्णम् = pn

उवाच पुत्रम् आश्लिष्य कर्णं धैर्यात् = perseverance, steadfastness

embraced her son who was unmoved in consequence of his fortitude, and said,

05144024

एवं वै भाव्यम् एतेन क्षयं यास्यन्ति कौरवाः en fr

एवं वै भाव्यम् एतेन क्षयं यास्यन्ति कौरवाः en fr

evam = thus, this way

एवं वै = (@ignore)

evaM vai bhAvyam etena = this

एवं वै भाव्यम् एतेन क्षयम् = destructible; house

एवं वै भाव्यम् एतेन क्षयं यास्यन्ति = they will go

एवं वै भाव्यम् एतेन क्षयं यास्यन्ति कौरवाः = pn

'Indeed, O Karna, even if what thou sayest seemeth to be possible, the Kauravas will certainly be exterminated.

यथा त्वं भाषसे कर्ण दैवं tu balavattaram en fr

यथा त्वं भाषसे कर्ण दैवं tu balavat-taram en fr

yathA = like, the same way as, according to, so that (correlative of tathA)

yathA tvam = you (has su); -ness, -hood, -ship (affix)

yathA tvaM bhASase = you say

यथा त्वं भाषसे कर्ण = pn; ear

यथा त्वं भाषसे कर्ण daivam = destiny; related to the gods

यथा त्वं भाषसे कर्ण दैवं tu = but, (ignore), and

यथा त्वं भाषसे कर्ण दैवं tu balavat- = strong, forceful, forcefully

यथा त्वं भाषसे कर्ण दैवं tu balavat-taram = most, -est; very

Destiny is all.

05144025

त्वया चतुर्णां bhrAtqNAm अभयं zatrukarzana en fr

त्वया चतुर्णां भ्रातॄणाम् अभयं zatru-karzana en fr

tvayA = by you

tvayA caturNAM bhrAtRRNAm = brother

त्वया चतुर्णां भ्रातॄणाम् अभयं zatru- = enemy

त्वया चतुर्णां भ्रातॄणाम् अभयं zatru-karzana = chastiser, emaciator, bully

Thou hast, however, O grinder of foes, granted to four of thy brothers the pledge of safety.

दत्तं तत् प्रतिजानीहि संगरप्रतिमोचनम् en fr

दत्तं तत् प्रतिजानीहि संगर-pratimocanam en fr

dattam = (was) given

dattaM tat = that, he, them, she, it; and then, so, therefore

दत्तं तत् प्रतिजानीहि संगर- = pact, promise; fight, combat, battle

Let that pledge be borne in thy remembrance at the time of shooting of weapons in battle.'

05144026

अनामयं स्वस्ति चेति पृथाथो कर्णम् अब्रवीत् en fr

अनामयं स्वस्ति चेति पृथा 'थो@ कर्णम् अब्रवीत् en fr

anAmayam = health, lack of illness

anAmayaM svasti = be well!

अनामयं स्वस्ति चेति पृथा = pn

अनामयं स्वस्ति चेति पृथा atho = and then (two words: atha + u, used to fill a verse)

अनामयं स्वस्ति चेति पृथा 'थो@ कर्णम् = pn

अनामयं स्वस्ति चेति पृथा 'थो@ कर्णम् अब्रवीत् = said

And having told all this, pRthA also addressed Karna, saying, 'Blessed be thou, and let health be thine.'

तां कर्णो ऽभ्यवदत् प्रीतस् ततस् तौ जग्मतुः पृथक् en fr

तां कर्णो ऽभ्यवदत् प्रीतस् ततस् तौ जग्मतुः पृथक् en fr

tAm = her; -ness, -hood (when affix)

tAM karNaH = pn; ear

तां कर्णो ऽभ्यवदत् प्रीतः = pleased, satisfied

तां कर्णो ऽभ्यवदत् प्रीतस् ततः = and then; from it; and from there; then; from then on

तां कर्णो ऽभ्यवदत् प्रीतस् tatas tau = those two, they two

तां कर्णो ऽभ्यवदत् प्रीतस् ततस् तौ जग्मतुः = both went

तां कर्णो ऽभ्यवदत् प्रीतस् ततस् तौ जग्मतुः पृथक् = separately (each one its own way)

And Karna replied unto her, saying, 'Be it so!' And they then left the spot, wending in different directions.'"

index of webgloss files