Manual!

05147 webgloss

note: paper 05-149

05147001

vAsudeva uvAca en fr

vAsudeva uvAca en fr

vAsudevaH = pn (of kRSNa)

vAsudeva uvAca = said

एवम् उक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः en fr

एवम् उक्ते तु गान्धार्या धृतराष्ट्रो जन्'-..एश्वरः en fr

evam = thus, this way

evam ukte = (when) told, said, addressed

evam ukte tu = but, (ignore), and

एवम् उक्ते तु गान्धार्या = pn

एवम् उक्ते तु गान्धार्या धृतराष्ट्रः = pn

एवम् उक्ते तु गान्धार्या धृतराष्ट्रो jana- = people (may have plural meaning)

एवम् उक्ते तु गान्धार्या धृतराष्ट्रो जन्'-ईश्वरः = lord

दुर्योधनम् उवाचेदं नृपमध्ये जनाधिप en fr

दुर्योधनम् उवाच्' .एदं नृप-madhye jan'-.Adhipa en fr

duryodhanam = pn

duryodhanam uvAca = said

duryodhanam uvAc' idam = this

दुर्योधनम् उवाच्' .एदं नृप- = king

दुर्योधनम् उवाच्' .एदं नृप-madhye = in the middle

दुर्योधनम् उवाच्' .एदं नृप-madhye jana- = people (may have plural meaning)

दुर्योधनम् उवाच्' .एदं नृप-madhye jan'-adhipa = king

"Vasudeva said, 'After gAndhArI said this, that ruler of men, dhRtarASTra, then said these words to Duryodhana in the midst of the (assembled) monarchs,

05147002

दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि putraka en fr

दुर्योधन निबोध्' .एदं यत् त्वां वक्ष्यामि putraka en fr

duryodhana = pn

duryodhana nibodha = know!, realize!

duryodhana nibodh' idam = this

duryodhana nibodh' .edaM yat = the one which; because, as

दुर्योधन निबोध्' .एदं यत् त्वाम् = (has am) you, thou

दुर्योधन निबोध्' .एदं यत् त्वां वक्ष्यामि = I will say

दुर्योधन निबोध्' .एदं यत् त्वां वक्ष्यामि putraka = sonny; pn

तथा तत् कुरु भद्रं ते यद्य् अस्ति पितृगौरवम् en fr

तथा तत् कुरु भद्रं ते यद्य् अस्ति पितृ-gauravam en fr

tathA = in that way; and then; okay, yes, gotcha, roger

tathA tat = that, he, them, she, it; and then, so, therefore

tathA tat kuru = do!, make!; pn (of a country and royal family)

tathA tat kuru bhadram = blessings (with te to you)

तथा तत् कुरु भद्रं te = they; your (enclitic); to you (enclitic)

तथा तत् कुरु भद्रं ते यदि = if

तथा तत् कुरु भद्रं te yady asti = there is

तथा तत् कुरु भद्रं ते यद्य् अस्ति पितृ- = father

तथा तत् कुरु भद्रं ते यद्य् अस्ति पितृ-gauravam = respect

'O Duryodhana, listen, O son, to what I say, and blessed be thou; do that if thou hast any respect for thy father.

05147003

सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः en fr

सोमः प्रजापतिः पूर्वं कुरूणां वंश-वर्धनः en fr

somaH = soma; water; the moon

somaH prajApatiH = pn (the creator god)

somaH prajApatiH pUrvam = previous; previously, earlier

सोमः प्रजापतिः पूर्वं कुरूणाम् = pn (of the kuru s)

सोमः प्रजापतिः पूर्वं कुरूणां वंश- = dynasty

सोमः प्रजापतिः पूर्वं कुरूणां वंश-वर्धनः = increaser

The lord of creatures, Soma, was the original progenitor of the Kuru race.

सोमाद् बभूव षष्ठो वै ययातिर् नहुषात्मजः en fr

सोमाद् बभूव षष्ठो वै ययातिर् नहुष्'-आत्मजः en fr

somAt = moon

somAd babhUva = was, became, there was

सोमाद् बभूव षष्ठः = sixth

सोमाद् बभूव षष्ठो वै = (@ignore)

सोमाद् बभूव षष्ठो वै ययातिः = pn

सोमाद् बभूव षष्ठो वै ययातिर् नहुष- = pn

सोमाद् बभूव षष्ठो वै ययातिर् नहुष्'-आत्मजः = son

Sixth in descent from Soma, was Yayati, the son of Nahusha.

05147004

तस्य पुत्रा बभूवुश् च पञ्च राजर्षिसत्तमाः en fr

तस्य पुत्रा$ बभूवुश् च पञ्च राजर्षि-सत्तमाः en fr

tasya = his, its

tasya putrAH = sons

tasya putrA$ babhUvuH = they were, they became

tasya putrA$ babhUvuz ca = and

तस्य पुत्रा$ बभूवुश् च पञ्च = five

तस्य पुत्रा$ बभूवुश् च पञ्च राजर्षि- = pn (of a sort of sage)

तस्य पुत्रा$ बभूवुश् च पञ्च राजर्षि-सत्तमाः = best

Yayati had five best of royal sages as his sons.

तेषां यदुर् महातेजा ज्येष्ठः समभवत् प्रभुः en fr

तेषां यदुर् महा-तेजा$ ज्येष्ठः समभवत् प्रभुः en fr

teSAm = of them, among them

teSAM yaduH = pn

teSAM yadur mahA- = big, great (@former)

तेषां यदुर् महा-तेजाः = glow, energy, charisma (@cyan)

तेषां यदुर् महा-तेजा$ ज्येष्ठः = eldest

तेषां यदुर् महा-तेजा$ ज्येष्ठः samabhavat = started, happened; was capable of holding

तेषां यदुर् महा-तेजा$ ज्येष्ठः समभवत् प्रभुः = lord, master

Amongst them, lord Yadu of mighty energy was the eldest-born.

05147005

पूरुर् यवीयांश् च ततो यो ऽस्माकं वंशवर्धनः en fr

पूरुर् यवीयांश् च ततो यो ऽस्माकं वंश-वर्धनः en fr

pUruH = pn

pUrur yavIyAn = younger

pUrur yavIyAMz ca = and

पूरुर् यवीयांश् च ततः = and then; from it; and from there; then; from then on

पूरुर् यवीयांश् च ततो यः = the one that

पूरुर् यवीयांश् च ततो यो अस्माकम् = (adj) our

पूरुर् यवीयांश् च ततो यो ऽस्माकं वंश- = dynasty

पूरुर् यवीयांश् च ततो यो ऽस्माकं वंश-वर्धनः = increaser

Younger to Yadu was Puru, who, as our progenitor,

शर्मिष्ठायाः संप्रसूतो दुहितुर् वृषपर्वणः en fr

शर्मिष्ठायाः संप्रसूतो दुहितुर् वृषपर्वणः en fr

zarmiSThAyAH = pn

zarmiSThAyAH saMprasUtaH = brought forth

zarmiSThAyAH saMprasUto duhituH = daughter

शर्मिष्ठायाः संप्रसूतो दुहितुर् वृषपर्वणः = pn

brought forth by zarmiSThA the daughter of vRSaparvan.

05147006

यदुश् च भरतश्रेष्ठ देवयान्याः suto 'bhavat en fr

यदुश् च भरत-श्रेष्ठ देवयान्याः suto 'bhavat en fr

yaduH = pn

yaduz ca = and

yaduz ca bharata- = pn

यदुश् च भरत-श्रेष्ठ = best

यदुश् च भरत-श्रेष्ठ देवयान्याः = pn

यदुश् च भरत-श्रेष्ठ देवयान्याः सुतः = son

यदुश् च भरत-श्रेष्ठ देवयान्याः suto abhavat = was, there was, became, appeared (laG)

दौहित्रस् तात शुक्रस्य काव्यस्यामिततेजसः en fr

दौहित्रस् तात शुक्रस्य काव्यस्य्' .आमित-तेजसः en fr

dauhitraH = grandson (son of daughter)

dauhitras tAta = bro, dad, sonny

dauhitras tAta zukrasya = pn

दौहित्रस् तात शुक्रस्य काव्यस्य = poem

दौहित्रस् तात शुक्रस्य काव्यस्य्' amita- = inmeasurable

दौहित्रस् तात शुक्रस्य काव्यस्य्' .आमित-तेजसः = glow, energy, charisma

and, therefore, O sire, was the daughter's son of zukra, otherwise called kAvya, of immeasurable energy.

05147007

यादवानां कुलकरो बलवान् वीर्यसंमतः en fr

यादवानां कुल-करो बलवान् वीर्य-संमतः en fr

yAdavAnAm = pn

यादवानां कुल- = family

yAdavAnAM kula-karaH = maker; hand, trunk of elephant

यादवानां कुल-करो बलवान् = strong

यादवानां कुल-करो बलवान् वीर्य- = चौरगे

यादवानां कुल-करो बलवान् वीर्य-संमतः = thought

Endued with great strength and prowess, that progenitor of the Yadavas,

अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः en fr

अवमेने स तु क्षत्रं दर्प-पूर्णः सु-मन्द-धीः en fr

avamene = he despised

avamene sa = that one, he, it (only used before consonant); with (when @former)

avamene sa tu = but, (ignore), and

अवमेने स तु क्षत्रम् = थे क्षत्रिय (people)

अवमेने स तु क्षत्रं darpa- = pride; arrogance, conceit

अवमेने स तु क्षत्रं दर्प-पूर्णः = full

अवमेने स तु क्षत्रं दर्प-पूर्णः su- = good (@former); very (@former)

अवमेने स तु क्षत्रं दर्प-पूर्णः su-manda- = soft, gentle, weak; slow, lazy, dumb

अवमेने स तु क्षत्रं दर्प-पूर्णः सु-मन्द-धीः = smartness

filled with pride and possessed of wicked understanding, humiliated all the Kshatriyas.

05147008

न चातिष्ठत् पितुः शास्त्रे बलदर्पविमोहितः en fr

न c' .आतिष्ठत् पितुः शास्त्रे बल-दर्प-विमोहितः en fr

na = no, not, doesn't

na ca = and

na c' atiSThat = he stood, stayed, stopped, waited, kept on

na c' .AtiSThat pituH = of father

न c' .आतिष्ठत् पितुः शास्त्रे = teaching, science; the Teachings (the scriptures)

न c' .आतिष्ठत् पितुः शास्त्रे bala- = strength; forces, army, troops

न c' .आतिष्ठत् पितुः शास्त्रे bala-darpa- = pride; arrogance, conceit

न c' .आतिष्ठत् पितुः शास्त्रे बल-दर्प-विमोहितः = confused, bewildered

Intoxicated with pride of strength, he obeyed not the injunctions of his father.

अवमेने च पितरं bhrAtqMz चाप्य् अपराजितः en fr

अवमेने च पितरं भ्रातॄंश् c' .आप्य् अपराजितः en fr

avamene = he despised

avamene ca = and

avamene ca pitaram = father

अवमेने च पितरं भ्रातॄन् = brothers

अवमेने च पितरं भ्रातॄंश् ca = and

अवमेने च पितरं भ्रातॄंश् c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

अवमेने च पितरं भ्रातॄंश् c' .आप्य् अपराजितः = undefeated

Invincible in battle, he insulted his father and brother.

05147009

पृथिव्यां चतुरन्तायां यदुर् एवाभवद् बली en fr

पृथिव्यां चतुर्-अन्तायां यदुर् एव्' .आभवद् बली en fr

pRthivyAm = on earth

पृथिव्यां चतुः- = four

pRthivyAM catur-antAyAm = end, corner (@cyan)

पृथिव्यां चतुर्-अन्तायां यदुः = pn

pRthivyAM catur-antAyAM yadur eva = only; indeed; (@ignore)

pRthivyAM catur-antAyAM yadur ev' abhavat = was, there was, became, appeared (laG)

पृथिव्यां चतुर्-अन्तायां यदुर् एव्' .आभवद् बली = strong

On this earth girt on four sides by the sea, Yadu became all-powerful,

वशे कृत्वा स नृपतीन् अवसन् नागसाह्वये en fr

वशे कृत्वा स नृ-पतीन् अवसन् नाग-साह्वये en fr

vaze = in control, under control

vaze kRtvA = did and

vaze kRtvA sa = that one, he, it (only used before consonant); with (when @former)

वशे कृत्वा स नृ- = मन्

vaze kRtvA sa nR-patIn = lords

vaze kRtvA sa nR-patIn avasan = they lived

वशे कृत्वा स नृ-पतीन् अवसन् नाग- = naga (see @races); cobra, snake; elephant

वशे कृत्वा स नृ-पतीन् अवसन् नाग-साह्वये = नमेसके

and reducing all to subjection, he established himself in this city called after the elephant.

05147010

तं पिता परमक्रुद्धो ययातिर् नहुषात्मजः en fr

तं पिता परम-क्रुद्धो ययातिर् नहुष्'-आत्मजः en fr

tam = him; it; that

तं पिता = father

taM pitA parama- = highest, high, extreme

तं पिता परम-क्रुद्धः = angry

तं पिता परम-क्रुद्धो ययातिः = pn

तं पिता परम-क्रुद्धो ययातिर् नहुष- = pn

तं पिता परम-क्रुद्धो ययातिर् नहुष्'-आत्मजः = son

His father Yayati, the son of Nahusha, enraged with him,

शशाप पुत्रं गान्धारे राज्याच् ca vyaparopayat en fr

शशाप पुत्रं गान्धारे राज्याच् ca vyaparopayat en fr

zazApa = cursed

zazApa putram = son

zazApa putraM gAndhAre = pn (of duryodhana, gAndhAri- + @calling)

शशाप पुत्रं गान्धारे राज्यात् = kinghood, kingdom

शशाप पुत्रं गान्धारे राज्याच् ca = and

शशाप पुत्रं गान्धारे राज्याच् ca vyaparopayat = he exiled, removed

cursed that son of his, and, O son of Gandhari, even expelled him from the kingdom.

05147011

ये चैनम् अन्ववर्तन्त भ्रातरो baladarpitam en fr

ये c' .ऐनम् अन्ववर्तन्त भ्रातरो bala-darpitam en fr

ye = the ones that

ye ca = and

ye c' enam = this one, him, it

ye c' .ainam anvavartanta = they followed

ये c' .ऐनम् अन्ववर्तन्त भ्रातरः = brothers

ये c' .ऐनम् अन्ववर्तन्त भ्रातरो bala- = strength; forces, army, troops

ये c' .ऐनम् अन्ववर्तन्त भ्रातरो bala-darpitam = proud

Those brothers of Yadu who were obedient to that eldest brother of theirs, who was so proud of his strength.,

शशाप तान् अपि क्रुद्धो ययातिस् तनयान् atha en fr

शशाप तान् अपि क्रुद्धो ययातिस् तनयान् atha en fr

zazApa = cursed

zazApa tAn = them (m.), those

zazApa tAn api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

शशाप तान् अपि क्रुद्धः = angry

शशाप तान् अपि क्रुद्धो ययातिः = pn

शशाप तान् अपि क्रुद्धो ययातिस् तनयान् = sons

शशाप तान् अपि क्रुद्धो ययातिस् तनयान् atha = then, and then

angry yayAti cursed them too then.

05147012

यवीयांसं ततः पूरुं पुत्रं svavazavartinam en fr

यवीयांसं ततः पूरुं पुत्रं sva-vaza-vartinam en fr

yavIyAMsam = younger

yavIyAMsaM tataH = and then; from it; and from there; then; from then on

yavIyAMsaM tataH pUrum = pn

yavIyAMsaM tataH pUruM putram = son

यवीयांसं ततः पूरुं पुत्रं sva- = (his) own

यवीयांसं ततः पूरुं पुत्रं sva-vaza- = control

यवीयांसं ततः पूरुं पुत्रं sva-vaza-vartinam = that behaves, that obeys

His youngest son Puru who was docile and obedient to him,

राज्ये निवेशयामास विधेयं नृपसत्तमः en fr

राज्ये निवेशयामास विधेयं नृप-सत्तमः en fr

rAjye = kingness, sovereignty, state of being king; a kingdom

rAjye nivezayAmAsa = made (him) enter, put (him) on

rAjye nivezayAmAsa vidheyam = docile, compliant, submissive; what is to be done, duty, necessity; to be used or procured

राज्ये निवेशयामास विधेयं नृप- = king

राज्ये निवेशयामास विधेयं नृप-सत्तमः = best, most authentic

that best of kings placed him on his throne.

05147013

एवं ज्येष्ठो ऽप्य् अथोत्सिक्तो न राज्यम् अभिजायते en fr

एवं ज्येष्ठो 'प्य् अथ्' .ओत्सिक्तो न राज्यम् अभिजायते en fr

evam = thus, this way

evaM jyeSThaH = eldest

evaM jyeSTho api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

evaM jyeSTho 'py atha = then, and then

एवं ज्येष्ठो 'प्य् अथ्' उत्सिक्तः = raised, overflowing, disturbed in mind, arrogant

evaM jyeSTho 'py ath' .otsikto na = no, not, doesn't

एवं ज्येष्ठो 'प्य् अथ्' .ओत्सिक्तो न राज्यम् = kingness, sovereignty, state of being king; a kingdom

एवं ज्येष्ठो 'प्य् अथ्' .ओत्सिक्तो न राज्यम् अभिजायते = overcomes, conquers; is reborn

Thus even the eldest son may be passed over and deprived of the kingdom,

यवीयांसो ऽभिजायन्ते राज्यं वृद्धोपसेवया en fr

यवीयांसो 'भिजायन्ते राज्यं वृद्ध्'-.ओपसेवया en fr

yavIyAMsaH = younger

yavIyAMso abhijAyante = they win over (with useless Nic)

yavIyAMso 'bhijAyante rAjyam = kingness, sovereignty, state of being king; a kingdom

यवीयांसो ऽभिजायन्ते राज्यं वृद्ध- = elder

यवीयांसो 'भिजायन्ते राज्यं वृद्ध्'-उपसेवया = service, attendance

and younger sons may, in consequence of their respectful behaviour to the aged, obtain the kingdom.

05147014

तथैव सर्वधर्मज्ञः पितुर् मम पितामहः en fr

तथैव सर्व-धर्म-ज्ञः पितुर् मम पितामहः en fr

tathaiva = and then, and; in that same way (if there is yathA nearby)

tathaiva sarva- = all; all of it (when sg.)

tathaiva sarva-dharma- = good (as opposed to evil), righteousness

तथैव सर्व-धर्म-ज्ञः = knower (@latter)

तथैव सर्व-धर्म-ज्ञः पितुः = of father

तथैव सर्व-धर्म-ज्ञः pitur mama = my, mine, of me, to me, I have

तथैव सर्व-धर्म-ज्ञः पितुर् मम पितामहः = grandfather

प्रतीपः पृथिवीपालस् त्रिषु लोकेषु विश्रुतः en fr

प्रतीपः पृथिवी-पालस् त्रिषु लोकेषु विश्रुतः en fr

pratIpaH = pn

pratIpaH pRthivI- = earth

pratIpaH pRthivI-pAlaH = protector

प्रतीपः पृथिवी-पालस् त्रिषु = three

प्रतीपः पृथिवी-पालस् त्रिषु लोकेषु = world

प्रतीपः पृथिवी-पालस् त्रिषु लोकेषु विश्रुतः = known all over, famous

So also, conversant with every virtue there was my father's grandfather, king Pratipa, who was celebrated over the three worlds.

05147015

तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः en fr

तस्य पार्थिव-सिंहस्य राज्यं धर्मेण शासतः en fr

tasya = his, its

tasya pArthiva- = king

tasya pArthiva-siMhasya = of lion

तस्य पार्थिव-सिंहस्य राज्यम् = kingness, sovereignty, state of being king; a kingdom

तस्य पार्थिव-सिंहस्य राज्यं धर्मेण = good, justice, righteousness

तस्य पार्थिव-सिंहस्य राज्यं धर्मेण शासतः = (that) commands, rules, punishes

Unto that lion among kings, who ruled his kingdom virtuously

त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः en fr

त्रयः प्रजज्ञिरे पुत्रा$ देव-कल्पा$ यशस्विनः en fr

trayaH = three

trayaH prajajJire = they were born

trayaH prajajJire putrAH = sons

trayaH prajajJire putrA$ deva- = god; your majesty (green)

त्रयः प्रजज्ञिरे पुत्रा$ देव-कल्पाः = similar to, looking like; fit to be; eon, age of the world

त्रयः प्रजज्ञिरे पुत्रा$ देव-कल्पा$ यशस्विनः = (that has) good fame, good person

were born three sons of great fame and resembling three gods.

05147016

देवापिर् अभवज् ज्येष्ठो बाह्लीकस् tadanantaram en fr

देवापिर् अभवज् ज्येष्ठो बाह्लीकस् tadanantaram en fr

devApiH = pn

devApir abhavat = was, there was, became, appeared (laG)

devApir abhavaj jyeSThaH = eldest

देवापिर् अभवज् ज्येष्ठो बाह्लीकः = pn (of a king)

देवापिर् अभवज् ज्येष्ठो बाह्लीकस् tadanantaram = was next

Of them, Devapi was the eldest, bahlIka the next

तृतीयः शंतनुस् तात धृतिमान् मे पितामहः en fr

तृतीयः शंतनुस् तात धृति-मान् मे पितामहः en fr

तृतीयः = थिर्द्

tRtIyaH zaMtanuH = pn

tRtIyaH zaMtanus tAta = bro, dad, sonny

तृतीयः शंतनुस् तात धृति- = firmness, constancy, resolution, will, command

तृतीयः शंतनुस् तात धृति-मान् = that has (affix matup with su)

तृतीयः शंतनुस् तात धृति-मान् me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

तृतीयः शंतनुस् तात धृति-मान् मे पितामहः = grandfather

and Santanu of great intelligence, who, O sire, was my grandfather, was the youngest.

05147017

देवापिस् तु महातेजास् त्वग्दोषी राजसत्तमः en fr

देवापिस् तु महा-तेजास् त्वग्-दोषी राज-सत्तमः en fr

devApiH = pn

devApis tu = but, (ignore), and

devApis tu mahA- = big, great (@former)

देवापिस् तु महा-तेजाः = glow, energy, charisma (@cyan)

देवापिस् तु महा-तेजास् tvak- = skin

देवापिस् तु महा-तेजास् त्वग्-दोषी = that has a defect (doSin-)

देवापिस् तु महा-तेजास् त्वग्-दोषी राज- = king

देवापिस् तु महा-तेजास् त्वग्-दोषी राज-सत्तमः = best, most authentic

devapi, endued with great energy, was the best of kings, had a skin-disease,

धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः en fr

धार्मिकः सत्य-वादी च पितुः शुश्रूषणे रतः en fr

dhArmikaH = good (not evil)

dhArmikaH satya- = truth; true

dhArmikaH satya-vAdI = one that talks

dhArmikaH satya-vAdI ca = and

धार्मिकः सत्य-वादी च पितुः = of father

धार्मिकः सत्य-वादी च पितुः शुश्रूषणे = obedience, dutiful homage to

धार्मिकः सत्य-वादी च पितुः शुश्रूषणे रतः = that likes, addicted to

was virtuous, truthful in speech, and ever engaged in waiting upon his father.

05147018

पौरजानपदानां च संमतः साधुसत्कृतः en fr

पौर-जानपदानां च संमतः साधु-सत्कृतः en fr

paura- = citizen; belonging to a city

paura-jAnapadAnAm = people from the countryside

paura-jAnapadAnAM ca = and

पौर-जानपदानां च संमतः = thought

पौर-जानपदानां च संमतः साधु- = well; good (person); sage; bravo!

पौर-जानपदानां च संमतः साधु-सत्कृतः = honored

Popular with both the citizens and the subjects of the provinces, respected by the good,

सर्वेषां बालवृद्धानां देवापिर् हृदयंगमः en fr

सर्वेषां बाल-वृद्धानां देवापिर् हृदयं-गमः en fr

sarveSAm = all

sarveSAM bAla- = boy

sarveSAM bAla-vRddhAnAm = of old people

सर्वेषां बाल-वृद्धानां देवापिः = pn

सर्वेषां बाल-वृद्धानां देवापिर् हृदयम्- = heart, mind; core, essence, gist

सर्वेषां बाल-वृद्धानां देवापिर् हृदयं-गमः = (don't) go!

and dearly loved by the young and the old,

05147019

प्राज्ञश् च सत्यसंधश् च सर्वभूतहिते रतः en fr

प्राज्ञश् च सत्यसंधश् च सर्व-भूत-हिते रतः en fr

प्राज्ञः = wise

prAjJaz ca = and

prAjJaz ca satyasaMdhaH = true to engagements, keeping one's agreement or promise

prAjJaz ca satyasaMdhaz ca = and

prAjJaz ca satyasaMdhaz ca sarva- = all; all of it (when sg.)

प्राज्ञश् च सत्यसंधश् च सर्व-भूत- = (that has) become; a being, creature; a ghost, goblin

प्राज्ञश् च सत्यसंधश् च सर्व-भूत-hite = engaged in (rooth dhA); abandoned (root hA)

प्राज्ञश् च सत्यसंधश् च सर्व-भूत-हिते रतः = that likes, addicted to

Devapi was liberal firmly adhering to truth, engaged in the good of all creatures,

वर्तमानः पितुः शास्त्रे ब्राह्मणानां tathaiva ca en fr

वर्तमानः पितुः शास्त्रे ब्राह्मणानां tathaiva ca en fr

vartamAnaH = that does

vartamAnaH pituH = of father

vartamAnaH pituH zAstre = teaching, science; the Teachings (the scriptures)

वर्तमानः पितुः शास्त्रे ब्राह्मणानाम् = brahmin

वर्तमानः पितुः शास्त्रे ब्राह्मणानां tathaiva = and then, and; in that same way (if there is yathA nearby)

वर्तमानः पितुः शास्त्रे ब्राह्मणानां tathaiva ca = and

and obedient to the instructions of his father as also of the Brahmanas.

05147020

बाह्लीकस्य प्रियो भ्राता शंतनोश् च महात्मनः en fr

बाह्लीकस्य प्रियो भ्राता शंतनोश् च महात्मनः en fr

bAhlIkasya = pn

bAhlIkasya priyaH = dear, pleasant, kindness; a favour, a service

bAhlIkasya priyo bhrAtA = brother

बाह्लीकस्य प्रियो भ्राता शंतनोः = pn

बाह्लीकस्य प्रियो भ्राता शंतनोश् ca = and

बाह्लीकस्य प्रियो भ्राता शंतनोश् च महात्मनः = noble, magnanimous (having a great or noble nature)

He was dearly loved by his brother bahlIka as also the high-souled zantanu.

सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् en fr

सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् en fr

saubhrAtram = brotherly love

saubhrAtraM ca = and

saubhrAtraM ca param = highest, high; afterwards; the other one

सौभ्रात्रं च परं तेषाम् = of them, among them

सौभ्रात्रं च परं तेषां सहितानाम् = being together

सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् = noble, magnanimous (having a great or noble nature)

Great, indeed, was the brotherly love that prevailed between him and his high-souled brothers.

05147021

अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः en fr

अथ कालस्य पर्याये वृद्धो नृ-पति-सत्तमः en fr

atha = then, and then

atha kAlasya = of time

atha kAlasya paryAye = coming round, course, lapse, expiration of time

अथ कालस्य पर्याये वृद्धः = elder

अथ कालस्य पर्याये वृद्धो नृ- = मन्

अथ कालस्य पर्याये वृद्धो nR-pati- = husband

अथ कालस्य पर्याये वृद्धो नृ-पति-सत्तमः = best, most authentic

In course of time, the old and best of kings,

संभारान् अभिषेकार्थं कारयामास शास्त्रतः en fr

संभारान् अभिषेक्'-.आर्थं कारयामास शास्त्र-तः en fr

saMbhArAn abhiSeka- = sprinkling (anointing, coronation)

saMbhArAn abhiSek'-artham = purpose, meaning; (@latter) in order to, for; wealth

संभारान् अभिषेक्'-.आर्थं कारयामास = caused (them) to do

संभारान् अभिषेक्'-.आर्थं कारयामास शास्त्र- = teaching, science; the Teachings (the scriptures)

संभारान् अभिषेक्'-.आर्थं कारयामास शास्त्र-तः = from (affix tasil, same as @fifth)

Pratipa, caused all preparations to be made according to the scriptures for the installation of Devapi (on the throne).

मङ्गलानि च सर्वाणि कारयामास चाभिभूः en fr

मङ्गलानि च सर्वाणि कारयामास c' .आभिभूः en fr

maGgalAni = good luck rites

maGgalAni ca = and

maGgalAni ca sarvANi = all

मङ्गलानि च सर्वाणि कारयामास = caused (them) to do

मङ्गलानि च सर्वाणि कारयामास ca = and

मङ्गलानि च सर्वाणि कारयामास c' अभिभूः = one who surpasses, a superior

Indeed, the lord Pratipa caused every auspicious preparation.

05147022

तं ब्राह्मणाश् च वृद्धाश् च पौरजानपदैः saha en fr

तं ब्राह्मणाश् च वृद्धाश् च पौर-जानपदैः saha en fr

tam = him; it; that

taM brAhmaNAH = pn (of a caste)

taM brAhmaNAz ca = and

तं ब्राह्मणाश् च वृद्धाः = elders

तं ब्राह्मणाश् च वृद्धाश् ca = and

तं ब्राह्मणाश् च वृद्धाश् ca paura- = citizen; belonging to a city

तं ब्राह्मणाश् च वृद्धाश् च पौर-जानपदैः = people from the countryside

तं ब्राह्मणाश् च वृद्धाश् च पौर-जानपदैः saha = with (usually with @third, or @former)

But the Brahmanas and all aged persons, and the inhabitants of the provinces,

sarve nivArayAmAsur devAper abhiSecanam en fr

sarve nivArayAmAsur devAper abhiSecanam en fr

sarve = all

sarve nivArayAmAsuH = they prohibited, prevented

sarve nivArayAmAsur devApeH = pn

sarve nivArayAmAsur devAper abhiSecanam = consecration, coronation

forbade the installation of Devapi.

05147023

स तच् छ्रुत्वा तु नृपतिर् अभिषेकनिवारणम् en fr

स तच् छ्रुत्वा तु नृ-पतिर् अभिषेक-निवारणम् en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa tat = that, he, them, she, it; and then, so, therefore

sa tac zrutvA = heard and

sa tac chrutvA tu = but, (ignore), and

स तच् छ्रुत्वा तु नृ- = मन्

स तच् छ्रुत्वा तु नृ-पतिः = lord, husband

स तच् छ्रुत्वा तु नृ-पतिर् अभिषेक- = sprinkling (anointing, coronation)

स तच् छ्रुत्वा तु नृ-पतिर् अभिषेक-निवारणम् = prohibition

Hearing that the installation of his son was forbidden,

अश्रुकण्ठो ऽभवद् राजा पर्यशोचत चात्मजम् en fr

अश्रु-कण्ठो 'भवद् राजा paryazocata c' Atmajam en fr

azru- = tear

azru-kaNThaH = neck, throat

azru-kaNTho abhavat = was, there was, became, appeared (laG)

अश्रु-कण्ठो ऽभवद् राजा = king

अश्रु-कण्ठो ऽभवद् राजा पर्यशोचत = हे wept

अश्रु-कण्ठो ऽभवद् राजा paryazocata ca = and

अश्रु-कण्ठो 'भवद् राजा paryazocata c' Atmajam = son; (@cyan)daughter

the voice of the old king became choked with tears and he began to grieve for his son.

05147024

एवं वदान्यो धर्मज्ञः सत्यसंधश् ca so 'bhavat en fr

एवं वदान्यो धर्म-ज्ञः सत्यसंधश् ca so 'bhavat en fr

evam = thus, this way

evaM vadAnyaH = generous, bountiful, liberal, a munificent giver

evaM vadAnyo dharma- = good (as opposed to evil), righteousness

एवं वदान्यो धर्म-ज्ञः = knower (@latter)

एवं वदान्यो धर्म-ज्ञः सत्यसंधः = true to engagements, keeping one's agreement or promise

एवं वदान्यो धर्म-ज्ञः सत्यसंधश् ca = and

एवं वदान्यो धर्म-ज्ञः सत्यसंधश् च सः = he, that one, it (never used before consonant)

एवं वदान्यो धर्म-ज्ञः सत्यसंधश् ca so abhavat = was, there was, became, appeared (laG)

Thus, though devApi was liberal, virtuous, devoted to truth,

प्रियः प्रजानाम् अपि संस् त्वग्दोषेण प्रदूषितः en fr

प्रियः प्रजानाम् अपि संस् त्वग्-दोषेण प्रदूषितः en fr

priyaH = dear, pleasant, kindness; a favour, a service

priyaH prajAnAm = of creatures

priyaH prajAnAm api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

priyaH prajAnAm api san = that is

प्रियः प्रजानाम् अपि संस् tvak- = skin

प्रियः प्रजानाम् अपि संस् त्वग्-दोषेण = fault , defect

and loved by the subjects, yet in consequence of his skin-disease, he was excluded from his inheritance.

05147025

हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः en fr

हीन्'-.आङ्गं पृथिवी-पालं n' .आभिनन्दन्ति देवताः en fr

hIna- = deprived of, lacking, without

हीन्'-अङ्गम् = लिम्ब्

hIn'-.AGgaM pRthivI- = earth

हीन्'-.आङ्गं पृथिवी-पालम् = protector, shepherd

हीन्'-.आङ्गं पृथिवी-पालं na = no, not, doesn't

हीन्'-.आङ्गं पृथिवी-पालं n' abhinandanti = they approve of

हीन्'-.आङ्गं पृथिवी-पालं n' .आभिनन्दन्ति देवताः = deities

The gods do not approve of a king that is defective of a limb.

इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन् द्विजर्षभाः en fr

इति कृत्वा नृप-श्रेष्ठं प्रत्यषेधन् dvija-@rSabhAH en fr

iti = (close quote); saying, thinking

iti kRtvA = did and

iti kRtvA nRpa- = king

इति कृत्वा नृप-श्रेष्ठम् = best

इति कृत्वा नृप-श्रेष्ठं प्रत्यषेधन् dvija- = brahmin; bird

इति कृत्वा नृप-श्रेष्ठं प्रत्यषेधन् द्विज-ऋषभाः = bull

Thinking of this, those bulls among Brahmanas forbade king Pratipa to install his eldest son.

05147026

tataH pravyathitAtmAsau putrazokasamanvitaH en fr

ततः प्रव्यथित्'-आत्मा 'सौ पुत्र-शोक-समन्वितः en fr

tataH = and then; from it; and from there; then; from then on

tataH pravyathit'-AtmA = oneself; soul

tataH pravyathit'-AtmA asau = that, he, it

tataH pravyathit'-AtmA 'sau putra- = son

tataH pravyathit'-AtmA 'sau putra-zoka- = sadness, grief

ततः प्रव्यथित्'-आत्मा 'सौ पुत्र-शोक-समन्वितः = that has, endowed with

then devApi, distressed at seeing that his father was full of sorrow for him,

ममार तं मृतं दृष्ट्वा देवापिः संश्रितो vanam en fr

ममार तं मृतं दृष्ट्वा देवापिः संश्रितो vanam en fr

mamAra tam = him; it; that

mamAra taM mRtam = dead

ममार तं मृतं दृष्ट्वा = saw and

ममार तं मृतं दृष्ट्वा देवापिः = pn

ममार तं मृतं दृष्ट्वा देवापिः संश्रितो vanam = forest, jungle; park, garden

retired into the woods.

05147027

बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः en fr

बाह्लीको मातुल-कुले त्यक्त्वा राज्यं व्यवस्थितः en fr

bAhlIkaH = pn (of a king)

bAhlIko mAtula- = uncle (brother of mother)

बाह्लीको मातुल-कुले = family

बाह्लीको मातुल-कुले त्यक्त्वा = throw away and

बाह्लीको मातुल-कुले त्यक्त्वा राज्यम् = kingness, sovereignty, state of being king; a kingdom

बाह्लीको मातुल-कुले त्यक्त्वा राज्यं व्यवस्थितः = waiting, standing, arrayed; firmly established

As regards bahlIka, abandoning his (paternal) kingdom he dwelt with his maternal uncle.

pitRbhrAtqn parityajya prAptavAn puram Rddhimat en fr

पितृ-भ्रातॄन् परित्यज्य प्राप्तवान् puram Rddhimat en fr

पितृ- = father

pitR-bhrAtRRn = brothers

pitR-bhrAtRRn parityajya = abandoned and

पितृ-भ्रातॄन् परित्यज्य प्राप्तवान् पुरम् = चित्य्

पितृ-भ्रातॄन् परित्यज्य प्राप्तवान् puram Rddhimat = rich

Abandoning his father and brother, he obtained the highly wealthy kingdom of his maternal grandfather.

05147028

बाह्लीकेन त्व् अनुज्ञातः शंतनुर् लोकविश्रुतः en fr

बाह्लीकेन त्व् अनुज्ञातः शंतनुर् लोक-विश्रुतः en fr

bAhlIkena = pn

bAhlIkena tu = but, (ignore), and

bAhlIkena tv anujJAtaH = honoured, allowed, acknowlewdged, recognised, dismissed

बाह्लीकेन त्व् अनुज्ञातः शंतनुः = pn

बाह्लीकेन त्व् अनुज्ञातः शंतनुर् loka- = world; everybody

बाह्लीकेन त्व् अनुज्ञातः शंतनुर् लोक-विश्रुतः = known all over, famous

With bahlIka's permission, O prince, Santanu of world-wide fame,

pitary uparate राजन् राजा राज्यम् अकारयत् en fr

pitary uparate राजन् राजा राज्यम् अकारयत् en fr

pitari = father

pitary uparate rAjan = hey king

pitary uparate rAjan rAjA = king

pitary uparate rAjan rAjA rAjyam = kingness, sovereignty, state of being king; a kingdom

pitary uparate राजन् राजा राज्यम् अकारयत् = had (it) made

on the death of his father (Pratipa), became king and ruled the kingdom.

05147029

तथैवाहं मतिमता परिचिन्त्येह पाण्डुना en fr

तथैव्' .आहं मतिमता परिचिन्त्य्' .एह पाण्डुना en fr

tathaiva = and then, and; in that same way (if there is yathA nearby)

tathaiv' aham = (has su) I, I am

tathaiv' .AhaM matimatA paricinty' iha = here; in this world

तथैव्' .आहं मतिमता परिचिन्त्य्' .एह पाण्डुना = pn

In this way also, after much reflection, by intelligent Pandu,

ज्येष्ठः प्रभ्रंशितो राज्याद् धीनाङ्ग इति भारत en fr

ज्येष्ठः प्रभ्रंशितो राज्याद् @धीन्'-.आङ्ग इति भारत en fr

jyeSThaH = eldest

jyeSThaH prabhraMzito rAjyAt = kinghood, kingdom

ज्येष्ठः प्रभ्रंशितो राज्याद् हीन- = deprived of, lacking, without

ज्येष्ठः प्रभ्रंशितो राज्याद् @धीन्'-अङ्गः = limb (arm or leg) (@cyan)

ज्येष्ठः प्रभ्रंशितो राज्याद् @धीन्'-.आङ्ग iti = (close quote); saying, thinking

ज्येष्ठः प्रभ्रंशितो राज्याद् @धीन्'-.आङ्ग इति भारत = hey descendant of bharata

though I am the eldest, I was excluded from the kingdom, because I am defective of a limb, O Bharata.

05147030

पाण्डुस् तु राज्यं संप्राप्तः कनीयान् अपि सन् नृपः en fr

पाण्डुस् तु राज्यं संप्राप्तः कनीयान् अपि सन् नृपः en fr

पाण्डुः = पले

pANDus tu = but, (ignore), and

pANDus tu rAjyam = kingness, sovereignty, state of being king; a kingdom

पाण्डुस् तु राज्यं संप्राप्तः = reached, attained, arrived

पाण्डुस् तु राज्यं संप्राप्तः कनीयान् api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

पाण्डुस् तु राज्यं संप्राप्तः कनीयान् api san = that is

पाण्डुस् तु राज्यं संप्राप्तः कनीयान् अपि सन् नृपः = king

And Pandu himself, though younger to me in age, obtained the kingdom and became king.

विनाशे तस्य पुत्राणाम् इदं राज्यम् अरिंदम en fr

विनाशे तस्य पुत्राणाम् इदं राज्यम् अरिंदम en fr

vinAze = destruction

vinAze tasya = his, its

vinAze tasya putrANAm = son

vinAze tasya putrANAm idam = this

विनाशे तस्य पुत्राणाम् इदं राज्यम् = kingness, sovereignty, state of being king; a kingdom

विनाशे तस्य पुत्राणाम् इदं राज्यम् अरिंदम = foe-conquering, victorious

At his death, O chastiser of foes, that kingdom must pass to his sons.

मय्य् अभागिनि राज्याय कथं त्वं राज्यम् icchasi en fr

मय्य् अभागिनि राज्याय कथं त्वं राज्यम् icchasi en fr

mayi = in me, about me

मय्य् अभागिनि राज्याय कथम् = how?

मय्य् अभागिनि राज्याय कथं tvam = you (has su); -ness, -hood, -ship (affix)

मय्य् अभागिनि राज्याय कथं त्वं राज्यम् = kingness, sovereignty, state of being king; a kingdom

मय्य् अभागिनि राज्याय कथं त्वं राज्यम् icchasi = you want

When I could not obtain the kingdom, how canst thou covet it?

Thou art not the son of a king, and, therefore, hast no right to this kingdom. Thou, however, desirest to appropriate the property of others.

05147031

युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यम् इदं ca tasya en fr

युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यम् इदं ca tasya en fr

yudhiSThiraH = pn (of a king)

yudhiSThiro rAjaputraH = prince; a rajput

yudhiSThiro rAjaputro mahAtmA = noble, magnanimous (having a great or noble nature)

युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यम् = kingness, sovereignty, state of being king; a kingdom

युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यम् idam = this

युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यम् इदं ca = and

युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यम् इदं ca tasya = his, its

High-souled yudhiSThira is the son of a king. This kingdom is lawfully his.

स कौरवस्यास्य जनस्य भर्ता प्रशासिता चैव महानुभावः en fr

sa kauravasy' .Asya janasya भर्ता प्रशासिता चैव महा-'नुभावः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa kauravasya = pn

sa kauravasy' asya = this one's, to this, of this

sa kauravasy' .Asya janasya = of people

sa kauravasy' .Asya janasya bhartA = husband, boss, master

sa kauravasy' .Asya janasya bhartA prazAsitA caiva = and (ca + eva)

sa kauravasy' .Asya janasya भर्ता प्रशासिता चैव महा- = big, great (@former)

sa kauravasy' .Asya janasya भर्ता प्रशासिता चैव महा-अनुभावः = dignity, authority; firm opinion

Of magnanimous soul, even he is the ruler and lord of this race of Kuru.

05147032

स सत्यसंधः सतताप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः en fr

स सत्यसंधः सतताप्रमत्तः शास्त्रे स्थितो बन्धु-जनस्य साधुः en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa satyasaMdhaH = true to engagements, keeping one's agreement or promise

स सत्यसंधः सतताप्रमत्तः शास्त्रे = teaching, science; the Teachings (the scriptures)

स सत्यसंधः सतताप्रमत्तः शास्त्रे स्थितः = waiting, standing, staying, that is at

स सत्यसंधः सतताप्रमत्तः शास्त्रे sthito bandhu- = relative, friend, husband

स सत्यसंधः सतताप्रमत्तः शास्त्रे sthito bandhu-janasya = of people

स सत्यसंधः सतताप्रमत्तः शास्त्रे स्थितो बन्धु-जनस्य साधुः = saint, good person

He is devoted to truth, of clear perception, obedient to the counsels of friends, honest,

प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता en fr

प्रियः प्रजानां सुहृद्-आनुकम्पी जित्'-.एन्द्रियः साधु-जनस्य भर्ता en fr

priyaH = dear, pleasant, kindness; a favour, a service

priyaH prajAnAm = of creatures

प्रियः प्रजानां सुहृत्- = friend (सुहृद्-)

प्रियः प्रजानां सुहृद्-आनुकम्पी = empathetic

प्रियः प्रजानां सुहृद्-आनुकम्पी jita- = (was) defeated

प्रियः प्रजानां सुहृद्-आनुकम्पी जित्'-इन्द्रियः = (@cyan) organ; sense (sight hearing etc.)

प्रियः प्रजानां सुहृद्-आनुकम्पी जित्'-.एन्द्रियः साधु- = well; good (person); sage; bravo!

प्रियः प्रजानां सुहृद्-आनुकम्पी जित्'-.एन्द्रियः साधु-janasya = of people

प्रियः प्रजानां सुहृद्-आनुकम्पी जित्'-.एन्द्रियः साधु-जनस्य भर्ता = husband, boss, master

loved by the subjects, kind to all well-wishers, master of his passions, and the chastiser of all that are not good.

05147033

क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतम् अप्रमादः en fr

क्षमा तितिक्षा दम आर्जवं च सत्य-व्रत-त्वं श्रुतम् अप्रमादः en fr

kSamA = forbearance, mercifulness, capability

kSamA titikSA damaH = self-control

क्षमा तितिक्षा दम आर्जवम् = straightforwardness

क्षमा तितिक्षा दम आर्जवं ca = and

क्षमा तितिक्षा दम आर्जवं ca satya- = truth; true

क्षमा तितिक्षा दम आर्जवं ca satya-vrata-tvam = you (has su); -ness, -hood, -ship (affix)

क्षमा तितिक्षा दम आर्जवं च सत्य-व्रत-त्वं zrutam = (was) heard; learning, culture

Forgiveness, renunciation, self-control, knowledge of the scriptures,

भूतानुकम्पा ह्य् अनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः en fr

भूत्'-.आनुकम्पा ह्य् अनुशासनं च युधिष्ठिरे राज-गुणाः समस्ताः en fr

bhUta- = (that has) become; a being, creature; a ghost, goblin

bhUt'-anukampA = empathy

bhUt'-.AnukampA hi = because; (@ignore)

भूत्'-.आनुकम्पा ह्य् अनुशासनम् = generalship, competence to guide

भूत्'-.आनुकम्पा ह्य् अनुशासनं ca = and

भूत्'-.आनुकम्पा ह्य् अनुशासनं च युधिष्ठिरे = pn (of a king)

भूत्'-.आनुकम्पा ह्य् अनुशासनं च युधिष्ठिरे राज- = king

भूत्'-.आनुकम्पा ह्य् अनुशासनं च युधिष्ठिरे राज-गुणाः = qualities, virtues

mercy to all creatures, competence to rule according to the dictates of virtue, of all these attributes of royalty exist in yudhiSThira.

05147034

अराजपुत्रस् त्वम् अनार्यवृत्तो लुब्धस् तथा बन्धुषु पापबुद्धिः en fr

a-राज-पुत्रस् त्वम् अन्-आर्य-वृत्तो लुब्धस् तथा बन्धुषु पाप-बुद्धिः en fr

a- = non-, a-, an-

a-rAja- = king

a-rAja-putraH = son

a-rAja-putras tvam = you (has su); -ness, -hood, -ship (affix)

a-rAja-putras tvam an- = non-, a-, an-

a-rAja-putras tvam an-Arya- = noble; sir (@green)

a-राज-पुत्रस् त्वम् अन्-आर्य-वृत्तः = turned into

a-राज-पुत्रस् त्वम् अन्-आर्य-वृत्तो लुब्धः = covetous

a-राज-पुत्रस् त्वम् अन्-आर्य-वृत्तो लुब्धस् तथा = in that way; and then; okay, yes, gotcha, roger

a-राज-पुत्रस् त्वम् अन्-आर्य-वृत्तो लुब्धस् तथा बन्धुषु = relatives, friends

a-राज-पुत्रस् त्वम् अन्-आर्य-वृत्तो लुब्धस् तथा बन्धुषु पाप- = evil; bad guy

a-राज-पुत्रस् त्वम् अन्-आर्य-वृत्तो लुब्धस् तथा बन्धुषु पाप-बुद्धिः = intelligence, common sense, wisdom, understanding, power of reasoning

Thou art not the son of a king, and art always sinfully inclined towards thy relatives.

क्रमागतं राज्यम् इदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीतः en fr

क्रम्'-आगतं राज्यम् इदं परेषां हर्तुं कथं शक्ष्यसि दुर्-विनीतः en fr

krama- = by steps (by tradition)

kram'-Agatam = (that) came

kram'-AgataM rAjyam = kingness, sovereignty, state of being king; a kingdom

kram'-AgataM rAjyam idam = this

क्रम्'-आगतं राज्यम् इदं परेषाम् = of others

क्रम्'-आगतं राज्यम् इदं परेषां hartum = to take

क्रम्'-आगतं राज्यम् इदं परेषां हर्तुं कथम् = how?

क्रम्'-आगतं राज्यम् इदं परेषां हर्तुं कथं शक्ष्यसि = you will be able to

क्रम्'-आगतं राज्यम् इदं परेषां हर्तुं कथं शक्ष्यसि दुः- = hard to (only @former), bad

O wretch, how canst thou succeed in appropriating this kingdom that lawfully belongeth to others?

index of webgloss files