Manual!

05148 webgloss

note: paper 05-150

05148001

vAsudeva uvAca en fr

vAsudeva uvAca en fr

vAsudevaH = pn (of kRSNa)

vAsudeva uvAca = said

"Vasudeva said,

एवम् उक्ते तु भीष्मेण द्रोणेन विदुरेण ca en fr

एवम् उक्ते तु भीष्मेण द्रोणेन विदुरेण ca en fr

evam = thus, this way

evam ukte = (when) told, said, addressed

evam ukte tu = but, (ignore), and

एवम् उक्ते तु भीष्मेण = pn; terrible

एवम् उक्ते तु भीष्मेण द्रोणेन = pn

एवम् उक्ते तु भीष्मेण द्रोणेन विदुरेण = pn

एवम् उक्ते तु भीष्मेण द्रोणेन विदुरेण ca = and

'Though thus addressed by Bhishma, and Drona, and Vidura,

gAndhAryA dhRtarASTreNa na ca mando 'nvabudhyata en fr

gAndhAryA dhRtarASTreNa na ca mando 'nvabudhyata en fr

gAndhAryA = pn

gAndhAryA dhRtarASTreNa = pn

gAndhAryA dhRtarASTreNa na = no, not, doesn't

gAndhAryA dhRtarASTreNa na ca = and

गान्धार्या धृतराष्ट्रेण न च मन्दः = soft, gentle, weak; slow, lazy, dumb

and Gandhari, and dhRtarASTra, that wicked wight could not yet be brought to his senses

05148002

अवधूयोत्थितः क्रुद्धो रोषात् संरक्तलोचनः en fr

अवधूय्' .ओत्थितः क्रुद्धो रोषात् संरक्त-लोचनः en fr

avadhUy' utthitaH = rising, increasing, activated, awakened (ut + sthA)

avadhUy' .otthitaH kruddhaH = angry

अवधूय्' .ओत्थितः क्रुद्धो रोषात् = anger, rage, fury

अवधूय्' .ओत्थितः क्रुद्धो रोषात् संरक्त- = reddened, flushed with blood

अवधूय्' .ओत्थितः क्रुद्धो रोषात् संरक्त-लोचनः = एये (@cyan)

On the other hand, the wicked Duryodhana, disregarding them all, rose (and left the assembly) with eyes red in anger

अन्वद्रवन्त तं पश्चाद् राजानस् त्यक्तजीविताः en fr

अन्वद्रवन्त तं पश्चाद् राजानस् त्यक्त-जीविताः en fr

anvadravanta = they ran after

anvadravanta tam = him; it; that

अन्वद्रवन्त तं पश्चात् = afterwards

अन्वद्रवन्त तं पश्चाद् राजानः = king

अन्वद्रवन्त तं पश्चाद् राजानस् tyakta- = abandoned, thrown away

अन्वद्रवन्त तं पश्चाद् राजानस् त्यक्त-जीविताः = life (@cyan)

And all the kings (invited by him), prepared to lay down their lives, followed him behind

05148003

अज्ञापयच् च राज्ञस् तान् पार्थिवान् दुष्टचेतसः en fr

अज्ञापयच् च राज्ञस् तान् पार्थिवान् दुष्ट-चेतसः en fr

ajJApayat = said, commanded

ajJApayac ca = and

ajJApayac ca rAjJaH = king

अज्ञापयच् च राज्ञस् तान् = them (m.), those

अज्ञापयच् च राज्ञस् तान् पार्थिवान् = kings

अज्ञापयच् च राज्ञस् तान् पार्थिवान् दुष्ट- = corrupted

अज्ञापयच् च राज्ञस् तान् पार्थिवान् दुष्ट-चेतसः = mind (@cyan)

King Duryodhana then repeatedly ordered those wicked-hearted rulers, saying,

प्रयाध्वं वै कुरुक्षेत्रं पुष्यो ऽद्येति पुनः पुनः en fr

प्रयाध्वं वै कुरुक्षेत्रं पुष्यो 'द्य्' .एति पुनः@ पुनः@ en fr

prayAdhvam = set out! (y'all)

प्रयाध्वं वै = (@ignore)

प्रयाध्वं वै कुरुक्षेत्रम् = त्प्

प्रयाध्वं वै कुरुक्षेत्रं पुष्यः = प्न् (a नक्षत्र)

प्रयाध्वं वै कुरुक्षेत्रं पुष्यो adya = today; now

प्रयाध्वं वै कुरुक्षेत्रं पुष्यो 'dy' iti = (close quote); saying, thinking

प्रयाध्वं वै कुरुक्षेत्रं पुष्यो 'dy' .eti punar = again

प्रयाध्वं वै कुरुक्षेत्रं पुष्यो 'द्य्' .एति पुनः@ punar = again

'Today constellation puSya is ascendant--march ye (this very day) to kurukSetra

05148004

ततस् ते पृथिवीपालाः प्रययुः सहसैनिकाः en fr

ततस् ते पृथिवी-पालाः प्रययुः सह-सैनिकाः en fr

tataH = and then; from it; and from there; then; from then on

tatas te = they; your (enclitic); to you (enclitic)

tatas te pRthivI- = earth

ततस् ते पृथिवी-पालाः = protectors

ततस् ते पृथिवी-पालाः प्रययुः = they set out

ततस् ते पृथिवी-पालाः प्रययुः saha- = with (usually with @third, or @former)

ततस् ते पृथिवी-पालाः प्रययुः सह-सैनिकाः = soldiers

Impelled by Fate, those monarchs then, with their soldiers, gladly set out,

भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः en fr

भीष्मं सेनापतिं कृत्वा संहृष्टाः काल-चोदिताः en fr

bhISmam = pn; terrible

bhISmaM senApatim = general

bhISmaM senApatiM kRtvA = did and

भीष्मं सेनापतिं कृत्वा संहृष्टाः = happy, glad

भीष्मं सेनापतिं कृत्वा संहृष्टाः काल- = time; destiny

भीष्मं सेनापतिं कृत्वा संहृष्टाः काल-चोदिताः = urged, incited, impelled

making Bhishma their generalissimo

05148005

अक्षौहिण्यो दशैका च पार्थिवानां समागताः en fr

अक्षौहिण्यो दश्' .ऐका च पार्थिवानां समागताः en fr

akSauhiNyaH = division (gigantic army)

अक्षौहिण्यो दश = तेन्

akSauhiNyo daz' ekA = one; lone, alone (@f)

akSauhiNyo daz' .aikA ca = and

अक्षौहिण्यो दश्' .ऐका च पार्थिवानाम् = of kings

अक्षौहिण्यो दश्' .ऐका च पार्थिवानां समागताः = (that have) met, joined

Eleven Akshauhinis of troops have been, O King, assembled for the Kauravas

तासां प्रमुखतो भीष्मस् तालकेतुर् vyarocata en fr

तासां प्रमुखतो भीष्मस् ताल-ketur vyarocata en fr

tAsAm = (@f) of them, among them

tAsAM pramukhataH = in front of, before

tAsAM pramukhato bhISmaH = pn; terrible

तासां प्रमुखतो भीष्मस् ताल- = palm tree

तासां प्रमुखतो भीष्मस् ताल-केतुः = बन्नेर्

तासां प्रमुखतो भीष्मस् ताल-ketur vyarocata = shined, appeared as

At the head of that host, shineth Bhishma, with the device of the palmyra on the banner of his car

यद् अत्र युक्तं प्राप्तं च तद् विधत्स्व विशां pate en fr

यद् अत्र युक्तं प्राप्तं च तद् विधत्स्व विशां pate en fr

yat = the one which; because, as

yad atra = here, in this

yad atra yuktam = it is proper, it behoves; joined, yoked, connected; furnished with

यद् अत्र युक्तं प्राप्तम् = reached, obtained, gotten

यद् अत्र युक्तं प्राप्तं ca = and

यद् अत्र युक्तं प्राप्तं ca tat = that, he, them, she, it; and then, so, therefore

यद् अत्र युक्तं प्राप्तं च तद् विधत्स्व विशाम् = of the people

यद् अत्र युक्तं प्राप्तं च तद् विधत्स्व विशां pate = hey lord

In view, therefore, of what hath happened, do now, O monarch, that which seemeth to be proper

05148006

उक्तं भीष्मेण यद् वाक्यं द्रोणेन विदुरेण ca en fr

उक्तं भीष्मेण यद् वाक्यं द्रोणेन विदुरेण ca en fr

uktam = told, said, addressed

uktaM bhISmeNa = pn; terrible

uktaM bhISmeNa yat = the one which; because, as

उक्तं भीष्मेण यद् वाक्यम् = words, speech

उक्तं भीष्मेण यद् वाक्यं द्रोणेन = pn

उक्तं भीष्मेण यद् वाक्यं द्रोणेन विदुरेण = pn

उक्तं भीष्मेण यद् वाक्यं द्रोणेन विदुरेण ca = and

Everything that, O Bharata, that was said by Bhishma, Drona, Vidura,

गान्धार्या धृतराष्ट्रेण समक्षं मम भारत en fr

गान्धार्या धृतराष्ट्रेण समक्षं मम भारत en fr

gAndhAryA = pn

gAndhAryA dhRtarASTreNa = pn

gAndhAryA dhRtarASTreNa samakSam = in one's presence

gAndhAryA dhRtarASTreNa samakSaM mama = my, mine, of me, to me, I have

गान्धार्या धृतराष्ट्रेण समक्षं मम भारत = hey descendant of bharata

Gandhari and dhRtarASTra, in my presence,

एतत् ते कथितं राजन् यद् वृत्तं कुरुसंसदि en fr

एतत् ते कथितं राजन् यद् वृत्तं कुरु-संसदि en fr

etat = this

etat te = they; your (enclitic); to you (enclitic)

etat te kathitam = (was) told

एतत् ते कथितं राजन् = hey king

एतत् ते कथितं राजन् yat = the one which; because, as

एतत् ते कथितं राजन् यद् वृत्तम् = event, what happens, vicissitude

एतत् ते कथितं राजन् यद् वृत्तं kuru- = do!, make!; pn (of a country and royal family)

एतत् ते कथितं राजन् यद् वृत्तं कुरु-संसदि = meeting, assembly

I have told thee, O king

05148007

साम आदौ प्रयुक्तं मे राजन् सौभ्रात्रम् इच्छता en fr

साम आदौ प्रयुक्तं मे राजन् सौभ्रात्रम् इच्छता en fr

sAma Adau = in the beginning

sAma Adau prayuktaM me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

साम आदौ प्रयुक्तं मे राजन् = hey king

साम आदौ प्रयुक्तं मे राजन् सौभ्रात्रम् इच्छता = wanting

The arts beginning with conciliation were all, O king, employed by me from desire of establishing brotherly feelings (between yourselves and your cousins),

अभेदात् कुरुवंशस्य प्रजानां च विवृद्धये en fr

अभेदात् कुरु-वंशस्य प्रजानां च विवृद्धये en fr

abhedAt kuru- = do!, make!; pn (of a country and royal family)

abhedAt kuru-vaMzasya = dinasty, line of descent

अभेदात् कुरु-वंशस्य प्रजानाम् = of creatures

अभेदात् कुरु-वंशस्य प्रजानां ca = and

for the preservation of this race, and for the growth and prosperity of the (earth's) population

05148008

punar bhedaz ca me yukto यदा साम न गृह्यते en fr

punar bhedaz ca me yukto यदा साम न गृह्यते en fr

punar = again

punar bhedaH = division, splitting, difference, partition, dissension, a kind of

punar bhedaz ca = and

punar bhedaz ca me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

punar bhedaz ca me yuktaH = joined, yoked, connected; furnished with

पुनर् भेदश् च मे युक्तो यदा = when

punar bhedaz ca me yukto yadA sAma = sAma-veda (the second veda)

punar bhedaz ca me yukto yadA sAma na = no, not, doesn't

punar bhedaz ca me yukto यदा साम न गृह्यते = is grasped

When conciliation failed, I employed the art of (producing) dissensions

karmAnukIrtanaM caiva devamAnuSasaMhitam en fr

karm'-.आनुकीर्तनं चैव देव-मानुष-संहितम् en fr

karma- = work

karm'-.AnukIrtanaM caiva = and (ca + eva)

karm'-.AnukIrtanaM caiva deva- = god; your majesty (green)

karm'-.आनुकीर्तनं चैव देव-मानुष- = हुमन्

and mentioned, ye Pandavas, all your ordinary and extraordinary feats

05148009

यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः en fr

यदा n' आद्रियते वाक्यं सामपूर्वं सुयोधनः en fr

यदा = when

yadA na = no, not, doesn't

yadA n' Adriyate = he respects, regards with attention

yadA n' Adriyate vAkyam = words, speech

यदा n' आद्रियते वाक्यं सामपूर्वं सुयोधनः = pn (of duryodhana, k)

Indeed, when Suyodhana showed no respect for the conciliatory words, (I spoke),

तदा मया समानीय भेदिताः सर्वपार्थिवाः en fr

तदा मया समानीय भेदिताः सर्व-पार्थिवाः en fr

तदा = थेन्

tadA mayA = by me

tadA mayA samAnIya = brought together and

तदा मया समानीय भेदिताः sarva- = all; all of it (when sg.)

तदा मया समानीय भेदिताः सर्व-पार्थिवाः = king

I caused all the kings to be assembled together and endeavoured to produce dissension (amongst them)

05148010

अद्भुतानि च घोराणि दारुणानि च भारत en fr

अद्भुतानि च घोराणि दारुणानि च भारत en fr

adbhutAni ca = and

adbhutAni ca ghorANi = terrible

अद्भुतानि च घोराणि दारुणानि ca = and

अद्भुतानि च घोराणि दारुणानि च भारत = hey descendant of bharata

Extraordinary and awful and terrible

amAnuSANi karmANi darzitAni ca me vibho en fr

a-mAnuSANi karmANi darzitAni ca me vibho en fr

a- = non-, a-, an-

a-मानुषाणि कर्माणि = works

a-मानुषाणि कर्माणि दर्शितानि = were shown

a-mAnuSANi karmANi darzitAni ca = and

a-mAnuSANi karmANi darzitAni ca me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

a-mAnuSANi karmANi darzitAni ca me vibho = hey lord

and superhuman indications, O, Bharata, were then manifested by me

05148011

भर्त्सयित्वा तु राज्ञस् तांस् तृणीकृत्य suyodhanam en fr

भर्त्सयित्वा तु राज्ञस् तांस् तृणीकृत्य suyodhanam en fr

bhartsayitvA tu = but, (ignore), and

bhartsayitvA tu rAjJaH = king

भर्त्सयित्वा तु राज्ञस् तान् = them (m.), those

भर्त्सयित्वा तु राज्ञस् तांस् तृणीकृत्य suyodhanam = pn (of duryodhana)

O lord, rebuking all the kings, making a straw of Suyodhana,

राधेयं भीषयित्वा च सौबलं च पुनः पुनः en fr

राधेयं भीषयित्वा च सौबलं च पुनः@ पुनः@ en fr

rAdheyam = pn

rAdheyaM bhISayitvA ca = and

rAdheyaM bhISayitvA ca saubalam = pn (of zakuni, king of subala)

राधेयं भीषयित्वा च सौबलं ca = and

राधेयं भीषयित्वा च सौबलं ca punar = again

राधेयं भीषयित्वा च सौबलं च पुनः@ punar = again

terrifying Radha's son and repeatedly censuring {subala}'s son

05148012

न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः en fr

न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः@ पुनः@ en fr

nyUnatAM dhArtarASTrANAm = pn

nyUnatAM dhArtarASTrANAM nindAm = censure, abuse, insulte, reproach

nyUnatAM dhArtarASTrANAM nindAM caiva = and (ca + eva)

nyUnatAM dhArtarASTrANAM nindAM caiva punar = again

न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः@ punar = again

for the gambling match of dhRtarASTra's sons,

भेदयित्वा नृपान् सर्वान् वाग्भिर् मन्त्रेण चासकृत् en fr

भेदयित्वा नृपान् सर्वान् वाग्भिर् मन्त्रेण c' .आसकृत् en fr

bhedayitvA nRpAn sarvAn = all

भेदयित्वा नृपान् सर्वान् वाग्भिर् मन्त्रेण ca = and

भेदयित्वा नृपान् सर्वान् वाग्भिर् मन्त्रेण c' असकृत् = many times

and once again endeavouring to disunite all the kings by means of both words and intrigues,

05148013

पुनः सामाभिसंयुक्तं संप्रदानम् अथाब्रुवम् en fr

punaH@ sAmAbhisaMyuktaM saMpradAnam ath' .Abruvam en fr

punar = again

punaH@ sAmAbhisaMyuktaM saMpradAnam atha = then, and then

I again had recourse to conciliation. I spoke also of gift. Indeed, I said,

abhedAt kuruvaMzasya kAryayogAt tathaiva ca en fr

अभेदात् कुरु-वंशस्य कार्य-योगात् tath'' .aiva ca en fr

abhedAt kuru- = do!, make!; pn (of a country and royal family)

abhedAt kuru-vaMzasya = dinasty, line of descent

अभेदात् कुरु-वंशस्य कार्य- = (what) has to be done; work, task

अभेदात् कुरु-वंशस्य कार्य-योगात् = than an act; from joining; because of magic

अभेदात् कुरु-वंशस्य कार्य-योगात् तथा = in that way; and then; okay, yes, gotcha, roger

अभेदात् कुरु-वंशस्य कार्य-योगात् tath'' eva = only; indeed; (@ignore)

अभेदात् कुरु-वंशस्य कार्य-योगात् tath'' .aiva ca = and

For the unity of Kuru's race and in view of the special requirements of the business (at hand)

05148014

ते बाला धृतराष्ट्रस्य भीष्मस्य vidurasya ca en fr

ते बाला$ धृतराष्ट्रस्य भीष्मस्य vidurasya ca en fr

te = they; your (enclitic); to you (enclitic)

te bAlAH = children

te bAlA$ dhRtarASTrasya = pn

ते बाला$ धृतराष्ट्रस्य भीष्मस्य = pn; terrible

ते बाला$ धृतराष्ट्रस्य भीष्मस्य vidurasya = pn

ते बाला$ धृतराष्ट्रस्य भीष्मस्य vidurasya ca = and

'Those heroes, the sons of Pandu, sacrificing their pride,

तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम् अधश्चराः en fr

तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम् अधश्-चराः en fr

tiSTheyuH pANDavAH = pn

tiSTheyuH pANDavAH sarve = all

तिष्ठेयुः पाण्डवाः सर्वे हित्वा = after leaving (hA abandon); after putting (dhA put)

तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम् = pride; respect, honor; self-conceit, arrogance, pride

तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम् अधः- = under, below, down (Greek bathos deep)

तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम् अधश्-चराः = movers, spies

will live in dependence on dhRtarASTra, Bhishma and Vidura

05148015

प्रयच्छन्तु च ते राज्यम् अनीशास् te bhavantu ca en fr

प्रयच्छन्तु च ते राज्यम् अनीशास् te bhavantu ca en fr

prayacchantu ca = and

prayacchantu ca te = they; your (enclitic); to you (enclitic)

प्रयच्छन्तु च ते राज्यम् = kingness, sovereignty, state of being king; a kingdom

प्रयच्छन्तु च ते राज्यम् anIzAs te = they; your (enclitic); to you (enclitic)

प्रयच्छन्तु च ते राज्यम् अनीशास् te bhavantu = let them become

प्रयच्छन्तु च ते राज्यम् अनीशास् te bhavantu ca = and

. Let the kingdom be given to thee. Let them have no power

यथाह राजा गाङ्गेयो विदुरश् च तथास्तु tat en fr

यथा 'ऽह राजा गाङ्गेयो विदुरश् च तथा 'stu tat en fr

yathA = like, the same way as, according to, so that (correlative of tathA)

yathA Aha = says; said

yathA ''ha rAjA = king

यथा 'ऽह राजा गाङ्गेयः = pn (of bhISma)

यथा 'ऽह राजा गाङ्गेयो विदुरः = pn

यथा 'ऽह राजा गाङ्गेयो viduraz ca = and

यथा 'ऽह राजा गाङ्गेयो विदुरश् च तथा = in that way; and then; okay, yes, gotcha, roger

यथा 'ऽह राजा गाङ्गेयो विदुरश् च तथा astu = may it be

यथा 'ऽह राजा गाङ्गेयो विदुरश् च तथा 'stu tat = that, he, them, she, it; and then, so, therefore

Let it all be as the king (dhRtarASTra) as Ganga's son (Bhishma) and as vidura say for thy good

05148016

सर्वं भवतु ते राज्यं पञ्च ग्रामान् visarjaya en fr

सर्वं भवतु ते राज्यं पञ्च ग्रामान् visarjaya en fr

sarvam = whole, entire, all

sarvaM bhavatu = let it be; okay, well then

sarvaM bhavatu te = they; your (enclitic); to you (enclitic)

सर्वं भवतु ते राज्यम् = kingness, sovereignty, state of being king; a kingdom

सर्वं भवतु ते राज्यं पञ्च = five

सर्वं भवतु ते राज्यं पञ्च ग्रामान् = villages

सर्वं भवतु ते राज्यं पञ्च ग्रामान् visarjaya = let go!

Let the kingdom be thine. Relinquish but five villages (to the Pandavas)

अवश्यं भरणीया हि पितुस् ते राजसत्तम en fr

अवश्यं भरणीया$ हि पितुस् ते राज-sattama en fr

avazyam = necessarily

avazyaM bharaNIyA$ hi = because; (@ignore)

अवश्यं भरणीया$ हि पितुः = of father

avazyaM bharaNIyA$ hi pitus te = they; your (enclitic); to you (enclitic)

अवश्यं भरणीया$ हि पितुस् ते राज- = king

अवश्यं भरणीया$ हि पितुस् ते राज-sattama = best (of, @latter)

O best of kings, without doubt they deserve to be supported by thy father

05148017

एवम् उक्तस् तु दुष्टात्मा नैव भावं व्यमुञ्चत en fr

एवम् उक्तस् तु दुष्ट्'-आत्मा नैव भावं व्यमुञ्चत en fr

evam = thus, this way

evam uktaH = told, said, addressed

evam uktas tu = but, (ignore), and

एवम् उक्तस् तु दुष्ट- = corrupted

एवम् उक्तस् तु दुष्ट्'-आत्मा = oneself; soul

एवम् उक्तस् तु दुष्ट्'-आत्मा naiva = not (na + eva)

एवम् उक्तस् तु दुष्ट्'-आत्मा नैव भावम् = being, true nature, state, condition

Though addressed thus, that wicked soul do not still give you your share

दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा en fr

दण्डं चतुर्थं पश्यामि तेषु पापेषु n' .आन्यथा en fr

daNDam = stick

daNDaM caturtham = one fourth

daNDaM caturthaM pazyAmi = i see

दण्डं चतुर्थं पश्यामि तेषु = in them, on those; (teSu teSu in each)

दण्डं चतुर्थं पश्यामि तेषु पापेषु = bad people, evil people

दण्डं चतुर्थं पश्यामि तेषु पापेषु na = no, not, doesn't

दण्डं चतुर्थं पश्यामि तेषु पापेषु n' अन्यथा = otherwise

I, therefore, see that chastisement, and nothing else, is now the means that should be employed against those sinful persons

05148018

निर्याताश् च विनाशाय कुरुक्षेत्रं नराधिपाः en fr

निर्याताश् च विनाशाय कुरुक्षेत्रं नर्'-.आधिपाः en fr

niryAtAz ca = and

niryAtAz ca vinAzAya = in order to destroy

निर्याताश् च विनाशाय कुरुक्षेत्रम् = त्प्

निर्याताश् च विनाशाय कुरुक्षेत्रं नर- = मन्

निर्याताश् च विनाशाय कुरुक्षेत्रं नर्'-अधिपाः = kings

Indeed, all those kings have already marched to kurukshetra

एतत् ते कथितं सर्वं यद् वृत्तं कुरुसंसदि en fr

एतत् ते कथितं सर्वं यद् वृत्तं कुरु-संसदि en fr

etat = this

etat te = they; your (enclitic); to you (enclitic)

etat te kathitam = (was) told

etat te kathitaM sarvam = whole, entire, all

एतत् ते कथितं सर्वं yat = the one which; because, as

एतत् ते कथितं सर्वं यद् वृत्तम् = event, what happens, vicissitude

एतत् ते कथितं सर्वं यद् वृत्तं kuru- = do!, make!; pn (of a country and royal family)

एतत् ते कथितं सर्वं यद् वृत्तं कुरु-संसदि = meeting, assembly

I have now told thee everything that had happened in the assembly of the Kurus

05148019

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव en fr

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव en fr

na = no, not, doesn't

na te = they; your (enclitic); to you (enclitic)

na te rAjyam = kingness, sovereignty, state of being king; a kingdom

na te rAjyaM prayacchanti = they give

न ते राज्यं प्रयच्छन्ति विना = without

न ते राज्यं प्रयच्छन्ति विना yuddhena = fight, battle, war

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव = pn (of the five sons of pANDu)

They will not, O son of Pandu, give thee thy kingdom without battle

vinAzahetavaH sarve pratyupasthitamRtyavaH en fr

विनाश-हेतवः सर्वे प्रत्युपस्थित-मृत्यवः en fr

vinAza- = destruction

vinAza-hetavaH = cause, reason, logic, way it works

vinAza-hetavaH sarve = all

With death waiting before them, they have all become the cause of a universal destruction.'"

index of webgloss files