Manual!

manu version

05151 webgloss

https://www.sacred-texts.com/hin/m05/m05155.htm ***

note: paper 05-154

05151001

vaizaMpAyana uvAca en fr

vaizaMpAyana uvAca en fr

vaizaMpAyanaH = pn (of a sage)

vaizaMpAyana uvAca = said

"Vaisampayana said, ***

वासुदेवस्य तद् वाक्यम् अनुस्मृत्य युधिष्ठिरः en fr

वासुदेवस्य तद् वाक्यम् अनुस्मृत्य युधिष्ठिरः en fr

vAsudevasya = pn

vAsudevasya tat = that, he, them, she, it; and then, so, therefore

vAsudevasya tad vAkyam = words, speech

वासुदेवस्य तद् वाक्यम् अनुस्मृत्य = remembered and

वासुदेवस्य तद् वाक्यम् अनुस्मृत्य युधिष्ठिरः = pn (of a king)

'Recollecting the words spoken by Vasudeva, yudhiSThira ***

पुनः पप्रच्छ वार्ष्णेयं कथं मन्दो ऽब्रवीद् idam en fr

पुनः@ पप्रच्छ वार्ष्णेयं कथं मन्दो ऽब्रवीद् idam en fr

punar = again

punaH@ papraccha = asked

punaH@ papraccha vArSNeyam = pn (of a charioteer); pn (of kRSNa)

पुनः@ पप्रच्छ वार्ष्णेयं कथम् = how?

पुनः@ पप्रच्छ वार्ष्णेयं कथं मन्दः = soft, gentle, weak; slow, lazy, dumb

पुनः@ पप्रच्छ वार्ष्णेयं कथं mando abravIt = said

पुनः@ पप्रच्छ वार्ष्णेयं कथं मन्दो ऽब्रवीद् idam = this

once more addressed that scion of Vrishni's race, saying, ***

05151002

अस्मिन्न् अभ्यागते काले किं च नः क्षमम् acyuta en fr

अस्मिन्न् अभ्यागते काले किं च नः क्षमम् acyuta en fr

asmin = in this

asminn abhyAgate = approached, come

asminn abhyAgate kAle = in time; at the hour

asminn abhyAgate kAle kim = what?, which one?; why? ; (shows that question starts)

अस्मिन्न् अभ्यागते काले किं ca = and

अस्मिन्न् अभ्यागते काले किं च नः = us, to us

अस्मिन्न् अभ्यागते काले किं च नः क्षमम् = proper, becoming, apt, appropriate, capable

अस्मिन्न् अभ्यागते काले किं च नः क्षमम् acyuta = pn (of kRSNa)

कथं च वर्तमाना वै स्वधर्मान् na cyavemahi en fr

कथं च वर्तमाना$ वै स्व-धर्मान्@ na cyavemahi en fr

katham = how?

kathaM ca = and

kathaM ca vartamAnAH = (while they were) behaving

कथं च वर्तमाना$ वै = (@ignore)

kathaM ca vartamAnA$ vai sva- = (his) own

कथं च वर्तमाना$ वै स्व-धर्मात् = justice, good; duty

कथं च वर्तमाना$ वै स्व-धर्मान्@ na = no, not, doesn't

कथं च वर्तमाना$ वै स्व-धर्मान्@ na cyavemahi = we would fall from

'How, O Kesava, could wicked Duryodhana say it? O thou of unfading glory, what should we do in view of the occasion that hath come? By acting in what way may we keep on the track of our duty? ***

05151003

duryodhanasya karNasya zakuneH saubalasya ca en fr

duryodhanasya karNasya zakuneH saubalasya ca en fr

duryodhanasya = pn

duryodhanasya karNasya = ear

duryodhanasya karNasya zakuneH = pn

duryodhanasya karNasya zakuneH saubalasya = pn (of zakuni)

duryodhanasya karNasya zakuneH saubalasya ca = and

Thou, O Vasudeva, art acquainted with the views of Duryodhana, Karna, and Sakuni, the son of Suvala. ***

वासुदेव मतज्ञो ऽसि मम सभ्रातृकस्य ca en fr

वासुदेव मत-ज्ञो ऽसि मम स-भ्रातृकस्य ca en fr

vAsudeva = pn (of kRSNA)

vAsudeva mata- = (what was) thought

वासुदेव मत-ज्ञः = knower (@latter)

vAsudeva mata-jJo asi = you are

vAsudeva mata-jJo 'si mama = my, mine, of me, to me, I have

vAsudeva mata-jJo 'si mama sa- = that one, he, it (only used before consonant); with (when @former)

वासुदेव मत-ज्ञो ऽसि मम स-भ्रातृकस्य = brother(s) (has kap affix)

वासुदेव मत-ज्ञो ऽसि मम स-भ्रातृकस्य ca = and

Thou knowest also what views are entertained by myself and my brothers. ***

05151004

विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः en fr

विदुरस्य्' .आपि ते वाक्यं श्रुतं भीष्मस्य c' .ओभयोः en fr

vidurasya = pn

vidurasy' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

vidurasy' .Api te = they; your (enclitic); to you (enclitic)

विदुरस्य्' .आपि ते वाक्यम् = words, speech

विदुरस्य्' .आपि ते वाक्यं zrutam = (was) heard; learning, culture

विदुरस्य्' .आपि ते वाक्यं श्रुतं भीष्मस्य = pn; terrible

विदुरस्य्' .आपि ते वाक्यं श्रुतं भीष्मस्य ca = and

विदुरस्य्' .आपि ते वाक्यं श्रुतं भीष्मस्य c' उभयोः = both

Thou hast heard the words uttered by both Vidura and Bhishma. ***

कुन्त्याश् च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता en fr

कुन्त्याश् च विपुल-प्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता en fr

kuntyAH = pn (mother of arjuna)

kuntyAz ca = and

कुन्त्याश् च विपुल- = लर्गे

कुन्त्याश् च विपुल-प्रज्ञ = wisdom (@cyan)

कुन्त्याश् च विपुल-प्रज्ञ प्रज्ञा = wisdom, common sense

कुन्त्याश् च विपुल-प्रज्ञ प्रज्ञा कार्त्स्न्येन = completely

कुन्त्याश् च विपुल-प्रज्ञ प्रज्ञा कार्त्स्न्येन te = they; your (enclitic); to you (enclitic)

कुन्त्याश् च विपुल-प्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता = heard

O thou of great wisdom, thou hast also heard in their entirety the words of wisdom spoken by kuntI. ***

05151005

सर्वम् एतद् अतिक्रम्य विचार्य च पुनः पुनः en fr

सर्वम् एतद् अतिक्रम्य विचार्य च पुनः@ पुनः@ en fr

sarvam = whole, entire, all

sarvam etat = this

sarvam etad atikramya = stepping beyond

सर्वम् एतद् अतिक्रम्य विचार्य = reflect and

सर्वम् एतद् अतिक्रम्य विचार्य ca = and

सर्वम् एतद् अतिक्रम्य विचार्य ca punar = again

सर्वम् एतद् अतिक्रम्य विचार्य च पुनः@ punar = again

Overlooking all these, tell us, O thou of mighty arms, after reflection, ***

यन् नः क्षमं महाबाहो तद् ब्रवीह्य् अविचारयन् en fr

यन्@ नः क्षमं महाबाहो@ तद् ब्रवीह्य् अविचारयन् en fr

yat = the one which; because, as

yan@ naH = us, to us

yan@ naH kSamam = proper, becoming, apt, appropriate, capable

यन्@ नः क्षमं महाबाहो = hey strong dude

यन्@ नः क्षमं महाबाहो@ tat = that, he, them, she, it; and then, so, therefore

यन्@ नः क्षमं महाबाहो@ तद् ब्रवीहि = say! (bad grammar for brUhi, rule !bruva::IT should not have worked here)

यन्@ नः क्षमं महाबाहो@ तद् ब्रवीह्य् अविचारयन् = without beating around the bush

and without hesitation, what is for our good.' ***

05151006

श्रुत्वैतद् धर्मराजस्य धर्मार्थसहितं वचः en fr

श्रुत्व्'' .ऐतद् धर्मराजस्य धर्म्'-.आर्थ-सहितं वचः en fr

zrutvA = heard and

zrutv'' etat = this

zrutv'' .aitad dharmarAjasya = pn (of yudhiSThira)

zrutv'' .aitad dharmarAjasya dharma- = good (as opposed to evil), righteousness

zrutv'' .aitad dharmarAjasya dharm'-artha- = purpose, meaning; (@latter) in order to, for; wealth

zrutv'' .aitad dharmarAjasya dharm'-.Artha-sahitam = together

श्रुत्व्'' .ऐतद् धर्मराजस्य धर्म्'-.आर्थ-सहितं वचः = speech, words (vacas- @n)

"Hearing these words of king yudhiSThira the Just, that were fraught with virtue and profit. ***

मेघदुन्दुभिनिर्घोषः कृष्णो वचनम् अब्रवीत् en fr

मेघ-दुन्दुभि-निर्घोषः कृष्णो वचनम् अब्रवीत् en fr

megha- = cloud

megha-dundubhi- = drum

megha-dundubhi-nirghoSaH = sound, noise

मेघ-दुन्दुभि-निर्घोषः कृष्णः = pn

मेघ-दुन्दुभि-निर्घोषः कृष्णो vacanam = speech, words

मेघ-दुन्दुभि-निर्घोषः कृष्णो वचनम् अब्रवीत् = said

kRSNa replied, in a voice deep as that of the clouds or cymbals, saying, ***

05151007

उक्तवान् अस्मि यद् वाक्यं धर्मार्थसहितं hitam en fr

उक्तवान् अस्मि यद् वाक्यं धर्म्'-.आर्थ-सहितं hitam en fr

uktavAn = told, said, addressed

उक्तवान् अस्मि = I अम् (हस् मिप्), I, अम्

uktavAn asmi yat = the one which; because, as

उक्तवान् अस्मि यद् वाक्यम् = words, speech

उक्तवान् अस्मि यद् वाक्यं dharma- = good (as opposed to evil), righteousness

उक्तवान् अस्मि यद् वाक्यं dharm'-artha- = purpose, meaning; (@latter) in order to, for; wealth

उक्तवान् अस्मि यद् वाक्यं dharm'-.Artha-sahitam = together

उक्तवान् अस्मि यद् वाक्यं धर्म्'-.आर्थ-सहितं hitam = good (for someone); wellbeing, welfare; suitable for

'Responding to his advantage and consistent with both virtue and profit, those words that were uttered by me in the Kuru court ***

न तु तन् निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति en fr

न तु तन्@ निकृति-प्रज्ञे कौरव्ये प्रतितिष्ठति en fr

na = no, not, doesn't

na tu = but, (ignore), and

na tu tat = that, he, them, she, it; and then, so, therefore

न तु तन्@ निकृति- = deceit, foul play, evil action

न तु तन्@ निकृति-प्रज्ञे = wisdom

न तु तन्@ निकृति-प्रज्ञे kauravye = pn

न तु तन्@ निकृति-प्रज्ञे कौरव्ये प्रतितिष्ठति = rests upon, is based on

found no response in the Kuru prince Duryodhana with whom deceit supplieth the place of wisdom. ***

05151008

न च भीष्मस्य दुर्मेधाः शृणोति vidurasya vA en fr

न च भीष्मस्य दुर्-मेधाः शृणोति vidurasya vA en fr

na = no, not, doesn't

na ca = and

na ca bhISmasya = pn; terrible

न च भीष्मस्य दुः- = hard to (only @former), bad

न च भीष्मस्य दुर्-मेधाः = (@cyan) intelligence, smartness

न च भीष्मस्य दुर्-मेधाः शृणोति = hears

न च भीष्मस्य दुर्-मेधाः शृणोति vidurasya = pn

न च भीष्मस्य दुर्-मेधाः शृणोति vidurasya vA = or; maybe

That wretch of wicked understanding listeneth not in the least to the counsels of Bhishma or Vidura ***

मम वा भाषितं किं चित् सर्वम् एवातिवर्तते en fr

मम वा भाषितं किं cit sarvam ev' .Ativartate en fr

mama = my, mine, of me, to me, I have

mama vA = or; maybe

mama vA bhASitam = said, spoken

mama vA bhASitaM kim = what?, which one?; why? ; (shows that question starts)

मम वा भाषितं किं cit = any-, some- (turns who into someone etc.)

मम वा भाषितं किं cit sarvam = whole, entire, all

मम वा भाषितं किं cit sarvam eva = only; indeed; (@ignore)

मम वा भाषितं किं cit sarvam ev' ativartate = goes beyond

or mine. He transgresseth everybody. ***

05151009

न स कामयते धर्मं न स कामयते यशः en fr

न स कामयते धर्मं न स कामयते यशः en fr

na = no, not, doesn't

na sa = that one, he, it (only used before consonant); with (when @former)

न स कामयते = हे wants

na sa kAmayate dharmam = good (as opposed to evil), righteousness

न स कामयते धर्मं na = no, not, doesn't

न स कामयते धर्मं na sa = that one, he, it (only used before consonant); with (when @former)

न स कामयते धर्मं न स कामयते = हे wants

न स कामयते धर्मं न स कामयते यशः = fame

He wisheth not to earn virtue, nor doth he wish for fame. ***

जितं स मन्यते सर्वं दुरात्मा कर्णम् आश्रितः en fr

जितं स मन्यते सर्वं दुरात्मा कर्णम् आश्रितः en fr

jitam = defeated

jitaM sa = that one, he, it (only used before consonant); with (when @former)

jitaM sa manyate = thinks

jitaM sa manyate sarvam = whole, entire, all

जितं स मन्यते सर्वं दुरात्मा = stupid; evil

जितं स मन्यते सर्वं दुरात्मा कर्णम् = pn

जितं स मन्यते सर्वं दुरात्मा कर्णम् आश्रितः = trusted, relied on, taken refuge on, gone into, hidden

That wicked-souled wight, relying upon Karna, regardeth everything as already won. ***

05151010

बन्धम् आज्ञापयामास मम चापि सुयोधनः en fr

बन्धम् आज्ञापयामास मम c' .आपि सुयोधनः en fr

bandham = bondage

bandham AjJApayAmAsa = he commanded

bandham AjJApayAmAsa mama = my, mine, of me, to me, I have

bandham AjJApayAmAsa mama ca = and

bandham AjJApayAmAsa mama c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

बन्धम् आज्ञापयामास मम c' .आपि सुयोधनः = pn (of duryodhana, k)

Indeed, Suyodhana of wicked heart and sinful in his resolves, even ordered my incarceration ***

न च तं लब्धवान् कामं दुरात्मा शासनातिगः en fr

न च तं लब्धवान् कामं दुरात्मा शासन्'-.आतिगः en fr

na = no, not, doesn't

na ca = and

na ca tam = him; it; that

न च तं लब्धवान् = (he) did not get

न च तं लब्धवान् कामम् = a desire, wish

न च तं लब्धवान् कामं दुरात्मा = stupid; evil

न च तं लब्धवान् कामं दुरात्मा शासन- = command

न च तं लब्धवान् कामं दुरात्मा शासन्'-अतिगः = that goes beyond

but he did not, however, obtain the fruition of that wish. ***

05151011

न च भीष्मो न च द्रोणो युक्तं तत्राहतुर् वचः en fr

न च भीष्मो न च द्रोणो युक्तं तत्र्' .आहतुर् वचः en fr

na = no, not, doesn't

na ca = and

na ca bhISmaH = pn; terrible

na ca bhISmo na = no, not, doesn't

na ca bhISmo na ca = and

न च भीष्मो न च द्रोणः = pn

न च भीष्मो न च द्रोणो yuktam = it is proper, it behoves; joined, yoked, connected; furnished with

न च भीष्मो न च द्रोणो युक्तं tatra = there, in that, on it, about that subject

न च भीष्मो न च द्रोणो युक्तं तत्र्' अहतुः = both said

न च भीष्मो न च द्रोणो युक्तं तत्र्' .आहतुर् वचः = speech, words (vacas- @n)

Neither Bhishma nor Drona said anything on that subject. ***

sarve tam anuvartante Rte viduram acyuta en fr

sarve tam anuvartante: Rte viduram acyuta en fr

sarve = all

sarve tam = him; it; that

sarve tam anuvartante = they follow

sarve tam anuvartante: Rte = except (excepted thing has @second)

sarve tam anuvartante: Rte viduram = pn

sarve tam anuvartante: Rte viduram acyuta = pn (of kRSNa)

Indeed, all of them follow Duryodhana, except Vidura, O thou of unfading glory,. ***

05151012

शकुनिः सौबलश् चैव कर्णदुःशासनाव् api en fr

शकुनिः सौबलश् चैव कर्ण-दुःशासनाव् api en fr

zakuniH = bird

zakuniH saubalaH = pn (of zakuni)

zakuniH saubalaz caiva = and (ca + eva)

शकुनिः सौबलश् चैव कर्ण- = pn; ear

शकुनिः सौबलश् चैव कर्ण-दुःशासनौ = pn

शकुनिः सौबलश् चैव कर्ण-दुःशासनाव् api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

Sakuni, the son of Suvala, and Karna, and Dussasana, ***

त्वय्य् अयुक्तान्य् अभाषन्त मूढा मूढम् अमर्षणम् en fr

त्वय्य् a-युक्तान्य् अभाषन्त मूढा मूढम् अमर्षणम् en fr

tvayi = in you, about you

tvayy a- = non-, a-, an-

tvayy a-yuktAni = befitting, matching

tvayy a-yuktAny abhASanta = they said

त्वय्य् a-युक्तान्य् अभाषन्त मूढा = idiots; confused, driven off-course

त्वय्य् a-युक्तान्य् अभाषन्त मूढा मूढम् = idiot; confused, driven off-course

त्वय्य् a-युक्तान्य् अभाषन्त मूढा मूढम् अमर्षणम् = impatient, unforgiving, unenduring

all equally foolish, gave foolish and vindictive Duryodhana much improper advice regarding thee. ***

05151013

किं च तेन मयोक्तेन यान्य् अभाषन्त कौरवाः en fr

किं च तेन मय्'' .ओक्तेन यान्य् अभाषन्त कौरवाः en fr

kim = what?, which one?; why? ; (shows that question starts)

kiM ca = and

kiM ca tena = by him, by it; that's why

किं च तेन मया = by me

kiM ca tena may'' uktena = told, said, addressed

किं च तेन मय्'' .ओक्तेन यानि = the ones that

किं च तेन मय्'' .ओक्तेन यान्य् अभाषन्त = they said

किं च तेन मय्'' .ओक्तेन यान्य् अभाषन्त कौरवाः = pn

Indeed, what use is there in my repeating to thee all that the Kuru prince hath said? ***

संक्षेपेण दुरात्मासौ न युक्तं tvayi vartate en fr

संक्षेपेण दुरात्मा 'सौ न युक्तं tvayi vartate en fr

saMkSepeNa = in brief

saMkSepeNa durAtmA = stupid; evil

saMkSepeNa durAtmA asau = that, he, it

saMkSepeNa durAtmA 'sau na = no, not, doesn't

saMkSepeNa durAtmA 'sau na yuktam = it is proper, it behoves; joined, yoked, connected; furnished with

संक्षेपेण दुरात्मा 'सौ न युक्तं tvayi = in you, about you

संक्षेपेण दुरात्मा 'सौ न युक्तं tvayi vartate = happens, turns out to, spins

In brief, that wicked-souled wight beareth no good will towards thee. ***

05151014

न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः en fr

न पार्थिवेषु सर्वेषु य@ इमे तव सैनिकाः en fr

na = no, not, doesn't

na pArthiveSu = kings

na pArthiveSu sarveSu = in all

na pArthiveSu sarveSu ye = the ones that

न पार्थिवेषु सर्वेषु य@ इमे = थेसे

na pArthiveSu sarveSu ya@ ime tava = your

न पार्थिवेषु सर्वेषु य@ इमे तव सैनिकाः = soldiers

Not even in all these kings together, that form thy army, ***

यत् पापं यन् न कल्याणं सर्वं तस्मिन् प्रतिष्ठितम् en fr

यत् पापं यन्@ न कल्याणं सर्वं तस्मिन् प्रतिष्ठितम् en fr

yat = the one which; because, as

yat pApam = anything evil; crime; sin

yat pApaM yat = the one which; because, as

yat pApaM yan@ na = no, not, doesn't

यत् पापं यन्@ न कल्याणम् = good; good luck

यत् पापं यन्@ न कल्याणं sarvam = whole, entire, all

यत् पापं यन्@ न कल्याणं सर्वं tasmin = there, in that; when he

यत् पापं यन्@ न कल्याणं सर्वं तस्मिन् प्रतिष्ठितम् = (is) established, situated on, depending on

is that measure of sinfulness and wickedness which resideth in Duryodhana alone. ***

05151015

न चापि वयम् अत्यर्थं परित्यागेन karhi cit en fr

न c' .आपि वयम् अत्यर्थं परित्यागेन karhi cit en fr

na = no, not, doesn't

na ca = and

na c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

na c' .Api vayam = we

na c' .Api vayam atyartham = too much

न c' .आपि वयम् अत्यर्थं परित्यागेन = abandoning

न c' .आपि वयम् अत्यर्थं परित्यागेन कर्हि = where?

न c' .आपि वयम् अत्यर्थं परित्यागेन karhi cit = any-, some- (turns who into someone etc.)

As regards ourselves, by abandoning our property, ***

kauravaiH zamam icchAmas tatra yuddham anantaram en fr

kauravaiH zamam icchAmas tatra yuddham anantaram en fr

kauravaiH = pn

kauravaiH zamam = calmness, tranquillity

कौरवैः शमम् इच्छामः = we want

kauravaiH zamam icchAmas tatra = there, in that, on it, about that subject

kauravaiH zamam icchAmas tatra yuddham = fight, battle, war

kauravaiH zamam icchAmas tatra yuddham anantaram = and then, and now

we do not desire to make peace with the Kauravas. War, therefore, is that which should now take place.' ***

05151016

तच् छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् en fr

तच् छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् en fr

tat = that, he, them, she, it; and then, so, therefore

tac zrutvA = heard and

tac chrutvA pArthivAH = king

tac chrutvA pArthivAH sarve = all

तच् छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य = pn

तच् छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् = said, spoken

"Vaisampayana continued, 'Hearing these words uttered by Vasudeva, ***

अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत en fr

a-ब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत en fr

a- = non-, a-, an-

a-bruvantaH = saying

a-bruvanto mukham = face, mouth

a-bruvanto mukhaM rAjJaH = king

a-ब्रुवन्तो मुखं राज्ञः समुदैक्षन्त = they together looked up

a-ब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत = hey descendant of bharata

all the kings (there present), O Bharata, without saying anything, looked at yudhiSThira's face. ***

05151017

युधिष्ठिरस् त्व् अभिप्रायम् उपलभ्य महीक्षिताम् en fr

युधिष्ठिरस् त्व् अभिप्रायम् उपलभ्य मही-क्षिताम् en fr

yudhiSThiraH = pn (of a king)

yudhiSThiras tu = but, (ignore), and

yudhiSThiras tv abhiprAyam = intention; desire

yudhiSThiras tv abhiprAyam upalabhya = got and

युधिष्ठिरस् त्व् अभिप्रायम् उपलभ्य मही- = earth

युधिष्ठिरस् त्व् अभिप्रायम् उपलभ्य मही-क्षिताम् = of rulers

And yudhiSThira, understanding the intention of those monarchs, ***

yogam AjJApayAmAsa bhImArjunayamaiH saha en fr

योगम् आज्ञापयामास भीम्'-.आर्जुन-यमैः saha en fr

yogam = yoga

yogam AjJApayAmAsa = he commanded

yogam AjJApayAmAsa bhIma- = terrible

yogam AjJApayAmAsa bhIm'-arjuna- = pn (of a kind of tree, of a pANDava prince)

योगम् आज्ञापयामास भीम्'-.आर्जुन-यमैः = twin (@cyan)

योगम् आज्ञापयामास भीम्'-.आर्जुन-यमैः saha = with (usually with @third, or @former)

said, with Bhima and Arjuna and the twins, 'Draw up the troops in battle array.' ***

05151018

ततः किलकिलाभूतम् अनीकं पाण्डवस्य ha en fr

ततः किलकिला-भूतम् अनीकं पाण्डवस्य ha en fr

tataH = and then; from it; and from there; then; from then on

tataH kilakilA- = sounds or cries expressing joy, or the expression of joy by any sound or cry

tataH kilakilA-bhUtam = being; been; the past

ततः किलकिला-भूतम् अनीकम् = army

ततः किलकिला-भूतम् अनीकं पाण्डवस्य = pn

ततः किलकिला-भूतम् अनीकं पाण्डवस्य ह = (@ignore)

A great uproar rose amongst the Pandava army ***

आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः en fr

आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः en fr

AjJApite = was commanded, was said

आज्ञापिते तदा = थेन्

AjJApite tadA yoge = command to get ready ("all hands to their battle stations")

आज्ञापिते तदा योगे समहृष्यन्त = rejoiced

आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः = soldiers

as the word of command having been passed and all the soldiers were filled with joy. ***

05151019

अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः en fr

अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः en fr

avadhyAnAm = of those that should not be killed

avadhyAnAM vadham = a killing

avadhyAnAM vadhaM pazyan = that sees

अवध्यानां वधं पश्यन् धर्मराजः = pn (of yudhiSThira)

अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः = pn (of a king)

King yudhiSThira the Just, however, beholding the (impending) slaughter of those that deserved not to be slain, ***

निष्टनन् भीमसेनं च विजयं चेदम् अब्रवीत् en fr

निष्टनन् भीमसेनं च विजयं c' .एदम् अब्रवीत् en fr

niSTanan = brought down (looks like an OCR error for nihataM)

niSTanan bhImasenam = pn

niSTanan bhImasenaM ca = and

niSTanan bhImasenaM ca vijayam = victory

निष्टनन् भीमसेनं च विजयं ca = and

निष्टनन् भीमसेनं च विजयं c' idam = this

निष्टनन् भीमसेनं च विजयं c' .एदम् अब्रवीत् = said

began to sigh deeply, and addressing Bhimasena and Vijaya, said, ***

05151020

यदर्थं वनवासश् च प्राप्तं दुःखं च यन् मया en fr

यद्-अर्थं वन-वासश् च प्राप्तं दुःखं च यन्@ मया en fr

yat- = the one which; because, as

yad-artham = purpose, meaning; (@latter) in order to, for; wealth

yad-arthaM vana- = forest, jungle; park, garden

यद्-अर्थं वन-वासः = dwelling, place to live (vAsas- @n + su); living, inhabiting (vAsa- m. + su); garment

यद्-अर्थं वन-वासश् ca = and

यद्-अर्थं वन-वासश् च प्राप्तम् = reached, obtained, gotten

यद्-अर्थं वन-वासश् च प्राप्तं दुःखम् = pain, suffering

यद्-अर्थं वन-वासश् च प्राप्तं दुःखं ca = and

यद्-अर्थं वन-वासश् च प्राप्तं दुःखं ca yat = the one which; because, as

यद्-अर्थं वन-वासश् च प्राप्तं दुःखं च यन्@ मया = by me

'That for the sake of which I accepted an exile into the woods and for which I suffered so much misery, ***

सो ऽयम् अस्मान् उपैत्य् एव परो ऽनर्थः प्रयत्नतः en fr

सो ऽयम् अस्मान् उपैत्य् एव परो ऽनर्थः प्रयत्नतः en fr

saH = he, that one, it (never used before consonant)

so ayam = this (m. su)

सो ऽयम् अस्मान् = उस् (अस्मद्-)

so 'yam asmAn upaiti = goes near; becomes

so 'yam asmAn upaity eva = only; indeed; (@ignore)

सो ऽयम् अस्मान् उपैत्य् एव परः = highest

सो ऽयम् अस्मान् उपैत्य् एव परो अनर्थः = चलमित्य्, चतस्त्रोफे

सो ऽयम् अस्मान् उपैत्य् एव परो ऽनर्थः प्रयत्नतः = with special effort, zealously, diligently, carefully

that great calamity overtaketh us of a set purpose. ***

05151021

यस्मिन् यत्नः कृतो ऽस्माभिः स नो हीनः प्रयत्नतः en fr

यस्मिन् यत्नः कृतो ऽस्माभिः स नो हीनः प्रयत्नतः en fr

yasmin = the one in which, that in which

यस्मिन् यत्नः = effort

यस्मिन् यत्नः कृतः = दोने, मदे

यस्मिन् यत्नः कृतो अस्माभिः = by us

यस्मिन् यत्नः कृतो ऽस्माभिः sa = that one, he, it (only used before consonant); with (when @former)

यस्मिन् यत्नः कृतो ऽस्माभिः स नः = us, to us

यस्मिन् यत्नः कृतो ऽस्माभिः स नो हीनः = deprived of, lacking, without

यस्मिन् यत्नः कृतो ऽस्माभिः स नो हीनः प्रयत्नतः = with special effort, zealously, diligently, carefully

That for which we strove so much leaveth us as if on account of our very striving. ***

अकृते तु प्रयत्ने ऽस्मान् उपावृत्तः कलिर् महान् en fr

अकृते तु प्रयत्ने ऽस्मान् उपावृत्तः कलिर् महान् en fr

akRte = without doing

akRte tu = but, (ignore), and

अकृते तु प्रयत्ने = effort

अकृते तु प्रयत्ने अस्मान् = उस् (अस्मद्-)

अकृते तु प्रयत्ने ऽस्मान् उपावृत्तः = has come upon

अकृते तु प्रयत्ने ऽस्मान् उपावृत्तः कलिः = pn (god of the kali age and of gambling); bad turn of luck

अकृते तु प्रयत्ने ऽस्मान् उपावृत्तः कलिर् महान् = big, great

On the other hand, a great distress overtaketh us, although we did nothing to invite it. ***

05151022

कथं ह्य् अवध्यैः संग्रामः कार्यः सह भविष्यति en fr

कथं ह्य् अवध्यैः संग्रामः कार्यः सह भविष्यति en fr

katham = how?

kathaM hi = because; (@ignore)

kathaM hy avadhyaiH = that should not be killed

कथं ह्य् अवध्यैः संग्रामः = battle

कथं ह्य् अवध्यैः संग्रामः कार्यः = task, (that) has to be done

कथं ह्य् अवध्यैः संग्रामः कार्यः saha = with (usually with @third, or @former)

कथं ह्य् अवध्यैः संग्रामः कार्यः सह भविष्यति = will be, will happen

How shall we fight with those reverend superiors (of ours) whom we on no account can slay? ***

कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति en fr

कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति en fr

katham = how?

kathaM hatvA = killed and, hit and

kathaM hatvA gurUn = heavy, important; teacher, boss

कथं हत्वा गुरून् वृद्धान् = elders, grown-olds

कथं हत्वा गुरून् वृद्धान् विजयः = victory

कथं हत्वा गुरून् वृद्धान् विजयो नः = us, to us

कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति = will be, will happen

What kind of victory shall we achieve by slaying our preceptors of venerable age?' ***

05151023

तच् छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः en fr

तच् छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः en fr

tat = that, he, them, she, it; and then, so, therefore

tac zrutvA = heard and

tac chrutvA dharmarAjasya = pn (of yudhiSThira)

तच् छ्रुत्वा धर्मराजस्य सव्यसाची = pn (of arjuna)

तच् छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः = enemy-tormentor

"Hearing these words of king yudhiSThira the Just, savyasAcin ***

यद् उक्तं वासुदेवेन श्रावयामास तद् वचः en fr

यद् उक्तं वासुदेवेन श्रावयामास तद् वचः en fr

yat = the one which; because, as

yad uktam = told, said, addressed

yad uktaM vAsudevena = pn

यद् उक्तं वासुदेवेन श्रावयामास = made (them) hear

यद् उक्तं वासुदेवेन श्रावयामास tat = that, he, them, she, it; and then, so, therefore

यद् उक्तं वासुदेवेन श्रावयामास तद् वचः = speech, words (vacas- @n)

repeated to his elder brother all those words that Vasudeva had said. ***

05151024

uktavAn devakIputraH kuntyAz ca vidurasya ca en fr

uktavAn devakIputraH kuntyAz ca vidurasya ca en fr

uktavAn = told, said, addressed

uktavAn devakIputraH = pn (of kRSNa)

uktavAn devakIputraH kuntyAH = pn (mother of arjuna)

uktavAn devakIputraH kuntyAz ca = and

uktavAn devakIputraH kuntyAz ca vidurasya = pn

uktavAn devakIputraH kuntyAz ca vidurasya ca = and

``All the words spoken by Kunti and Vidura, that were repeated to thee by Devaki's son, ***

वचनं तत् त्वया राजन् निखिलेनावधारितम् en fr

वचनं तत् त्वया राजन् निखिलेन्' .आवधारितम् en fr

vacanam = speech, words

vacanaM tat = that, he, them, she, it; and then, so, therefore

vacanaM tat tvayA = by you

वचनं तत् त्वया राजन् = hey king

वचनं तत् त्वया राजन् nikhilena = all; completely

वचनं तत् त्वया राजन् निखिलेन्' अवधारितम् = has been thought about; has been understood

Thou hast, O king, certainly understood them. ***

05151025

न च तौ वक्ष्यतो ऽधर्मम् इति मे नैष्ठिकी मतिः en fr

न च तौ वक्ष्यतो ऽधर्मम् इति मे नैष्ठिकी मतिः en fr

na = no, not, doesn't

na ca = and

na ca tau = those two, they two

न च तौ वक्ष्यतः = both will say

न च तौ वक्ष्यतो अधर्मम् = एविल्

न च तौ वक्ष्यतो 'dharmam iti = (close quote); saying, thinking

न च तौ वक्ष्यतो 'dharmam iti me = my, (is) mine, I have (Gas); to me, for me (Ge); by me (TA)

न च तौ वक्ष्यतो ऽधर्मम् इति मे नैष्ठिकी = firm

न च तौ वक्ष्यतो ऽधर्मम् इति मे नैष्ठिकी मतिः = thought, opinion, intention

I know it for certain that neither Vidura nor Kunti would say anything that is sinful. ***

न चापि युक्तं कौन्तेय निवर्तितुम् अयुध्यतः en fr

न c' .आपि युक्तं कौन्तेय निवर्तितुम् a-युध्य-तः en fr

na = no, not, doesn't

na ca = and

na c' api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

na c' .Api yuktam = it is proper, it behoves; joined, yoked, connected; furnished with

na c' .Api yuktaM kaunteya = pn (of the three sons of kuntI)

na c' .Api yuktaM kaunteya nivartitum = turn away

na c' .Api yuktaM kaunteya nivartitum a- = non-, a-, an-

न c' .आपि युक्तं कौन्तेय निवर्तितुम् a-युध्य- = fight!

न c' .आपि युक्तं कौन्तेय निवर्तितुम् a-युध्य-तः = from (affix tasil, same as @fifth)

Besides this, O son of Kunti, we cannot withdraw without engaging in battle.´´ ***

05151026

तच् छ्रुत्वा वासुदेवो ऽपि सव्यसाचिवचस् तदा en fr

तच् छ्रुत्वा वासुदेवो ऽपि सव्यसाचि-वचस् तदा en fr

tat = that, he, them, she, it; and then, so, therefore

tac zrutvA = heard and

tac chrutvA vAsudevaH = pn (of kRSNa)

tac chrutvA vAsudevo api = even, too (enclitic); maybe? (starts yes/no questions); any-, some- (turns who into someone etc.)

तच् छ्रुत्वा वासुदेवो ऽपि सव्यसाचि- = pn (of arjuna)

तच् छ्रुत्वा वासुदेवो ऽपि सव्यसाचि-वचः = speech, words (vacas- @n)

तच् छ्रुत्वा वासुदेवो ऽपि सव्यसाचि-वचस् तदा = then

"Hearing this speech of savyasAcin, Vasudeva also ***

smayamAno 'bravIt pArtham evam etad iti bruvan en fr

smayamAno 'bravIt pArtham evam etad iti bruvan en fr

smayamAnaH = smiling

smayamAno abravIt = said

smayamAno 'bravIt pArtham = pn (of the three sons of kuntI)

smayamAno 'bravIt pArtham evam = thus, this way

smayamAno 'bravIt pArtham evam etat = this

smayamAno 'bravIt pArtham evam etad iti = (close quote); saying, thinking

smayamAno 'bravIt pArtham evam etad iti bruvan = saying (zatR)

said unto Partha, ``It is even so (as thou hast said).´´ ***

05151027

ततस् ते धृतसंकल्पा युद्धाय सहसैनिकाः en fr

ततस् ते धृत-संकल्पा$ युद्धाय सह-सैनिकाः en fr

tataH = and then; from it; and from there; then; from then on

tatas te = they; your (enclitic); to you (enclitic)

tatas te dhRta- = carried; carrying

ततस् ते धृत-संकल्पाः = imagination

ततस् ते धृत-संकल्पा$ युद्धाय = fight, battle, war

ततस् ते धृत-संकल्पा$ युद्धाय saha- = with (usually with @third, or @former)

ततस् ते धृत-संकल्पा$ युद्धाय सह-सैनिकाः = soldiers

The sons of pANDu then made up their minds for war, and with their soldiers, ***

पाण्डवेया महाराज तां रात्रिं sukham Avasan en fr

पाण्डवेया$ महाराज तां रात्रिं sukham Avasan en fr

pANDaveyAH = pn

pANDaveyA$ mahArAja = your majesty

pANDaveyA$ mahArAja tAm = her; -ness, -hood (when affix)

पाण्डवेया$ महाराज तां रात्रिम् = night

पाण्डवेया$ महाराज तां रात्रिं sukham = happiness, ease, pleasure, comfort

पाण्डवेया$ महाराज तां रात्रिं sukham Avasan = passed (the night)

O great king, passed that night in great happiness.'" ***

index of webgloss files