Manual!

manu version

06022 webgloss

https://www.sacred-texts.com/hin/m06/m06022.htm

06022001

saMjaya uvAca en fr

saMjaya uvAca en fr

saMjayaH = pn

saMjaya uvAca = said

ततो युधिष्ठिरो राजा स्वां सेनां samacodayat en fr

ततो युधिष्ठिरो राजा स्वां सेनां samacodayat en fr

tataH = and then; from it; and from there; then; from then on

tato yudhiSThiraH = pn (of a king)

tato yudhiSThiro rAjA = king

ततो युधिष्ठिरो राजा स्वाम् = ओनेऽस् own

ततो युधिष्ठिरो राजा स्वां सेनाम् = army

ततो युधिष्ठिरो राजा स्वां सेनां samacodayat = incited, aroused

प्रतिव्यूहन्न् अनीकानि भीष्मस्य भरतर्षभ en fr

prativyUhann anIkAni bhISmasya bharata-@rSabha en fr

prativyUhan = (that) arrays himself against

prativyUhann anIkAni = army

prativyUhann anIkAni bhISmasya = pn; terrible

prativyUhann anIkAni bhISmasya bharata- = pn

प्रतिव्यूहन्न् अनीकानि भीष्मस्य भरत-ऋषभ = bull; (@latter) bull among, best of

Sanjaya said,--"Then, O bull of Bharata's race, king yudhiSThira, disposing his own troops in counter array against the divisions of Bhishma, urged them on, saying,

06022002

यथोद्दिष्टान्य् अनीकानि प्रत्यव्यूहन्त पाण्डवाः en fr

यथ्''-.ओद्दिष्टान्य् अनीकानि प्रत्यव्यूहन्त पाण्डवाः en fr

yathA- = like, the same way as, according to, so that (correlative of tathA)

yath''-uddiSTAni = described, prescribed

yath''-.oddiSTAny anIkAni = army

यथ्''-.ओद्दिष्टान्य् अनीकानि प्रत्यव्यूहन्त = they counterarrayed

यथ्''-.ओद्दिष्टान्य् अनीकानि प्रत्यव्यूहन्त पाण्डवाः = pn

स्वर्गं परम् अभीप्सन्तः सुयुद्धेन कुरूद्वहाः en fr

स्वर्गं परम् अभीप्सन्तः सु-युद्धेन कुर्'-.ऊद्वहाः en fr

svargam = heaven

svargaM param = highest, high; afterwards; the other one

svargaM param abhIpsantaH = wanting, desiring

svargaM param abhIpsantaH su- = good (@former); very (@former)

svargaM param abhIpsantaH su-yuddhena = fight, battle, war

svargaM param abhIpsantaH su-yuddhena kuru- = do!, make!; pn (of a country and royal family)

स्वर्गं परम् अभीप्सन्तः सु-युद्धेन कुर्'-उद्वहाः = carrying away, taking up or away ; best of ; son, offspring

--'The Pandavas have now disposed their forces in counter array agreeably to what is laid down (in the scriptures). Ye sinless ones, fight fairly, desirous of (entering) the highest heaven'.

06022003

मध्ये शिखण्डिनो ऽनीकं रक्षितं सव्यसाचिना en fr

मध्ये शिखण्डिनो ऽनीकं रक्षितं सव्यसाचिना en fr

madhye = in the middle

madhye zikhaNDinaH = pn

madhye zikhaNDino anIkam = army

मध्ये शिखण्डिनो ऽनीकं रक्षितम् = protected, commanded

मध्ये शिखण्डिनो ऽनीकं रक्षितं सव्यसाचिना = pn

--In the centre (of the Pandava army) was Sikhandin and his troops, protected by Arjuna.

धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् en fr

धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् en fr

dhRSTadyumnasya = pn

dhRSTadyumnasya ca = and

dhRSTadyumnasya ca svayam = by (him)self, in person, on (his) own

धृष्टद्युम्नस्य च स्वयं भीमेन = pn

धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् = protected, commanded

And Dhristadyumna moved in the van, protected by Bhima.

06022004

अनीकं दक्षिणं राजन् युयुधानेन पालितम् en fr

अनीकं दक्षिणं राजन् युयुधानेन पालितम् en fr

anIkam = army

anIkaM dakSiNam = south; right side

anIkaM dakSiNaM rAjan = hey king

अनीकं दक्षिणं राजन् युयुधानेन = pn

अनीकं दक्षिणं राजन् युयुधानेन पालितम् = protected, commanded

The southern division (of the Pandava army) was protected. O king, by that mighty bowman, the handsome Yuyudhana,

श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता en fr

श्री-मता सात्वत्'-.आग्र्येण शक्रें' .एव धनुष्मता en fr

zrI- = glow, brilliance, shine, glory, wealth; holy, glorious

zrI-matA = (was) thought

zrI-matA sAtvata- = pn (of a race)

श्री-मता सात्वत्'-अग्र्येण = best, principal, foremost

श्री-मता सात्वत्'-.आग्र्येण शक्रेण = by indra

श्री-मता सात्वत्'-.आग्र्येण शक्रें' इव = लिके (@enclitic)

श्री-मता सात्वत्'-.आग्र्येण शक्रें' .एव धनुष्मता = archer

that foremost combatant of the Satwata race, resembling Indra himself.

06022005

महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम् en fr

महेन्द्र-यान-प्रतिमं रथं तु s'-.ओपस्करं हाटक-ratna-citram en fr

mahendra- = great lord; indra

mahendra-yAna- = chariot, vehicle

mahendra-yAna-pratimam = that looks like (@cyan)

mahendra-yAna-pratimaM ratham = chariot

महेन्द्र-यान-प्रतिमं रथं tu = but, (ignore), and

महेन्द्र-यान-प्रतिमं रथं tu sa- = that one, he, it (only used before consonant); with (when @former)

महेन्द्र-यान-प्रतिमं रथं tu s'-upaskaram = ornament, decoration

महेन्द्र-यान-प्रतिमं रथं तु s'-.ओपस्करं hATaka- = gold

महेन्द्र-यान-प्रतिमं रथं तु s'-.ओपस्करं हाटक-रत्न- = jewel

महेन्द्र-यान-प्रतिमं रथं तु s'-.ओपस्करं हाटक-ratna-citram = variegated, many-colored; wonderfully, miraculously, surprisingly

yudhiSThira was stationed on a car that was worthy of bearing Mahendra himself, adorned with an excellent standard, variegated with gold and gems,

युधिष्ठिरः काञ्चनभाण्डयोक्त्रं समास्थितो नागकुलस्य madhye en fr

युधिष्ठिरः काञ्चन-भाण्ड-योक्त्रं समास्थितो नाग-kulasya madhye en fr

yudhiSThiraH = pn (of a king)

yudhiSThiraH kAJcana- = gold, golden

yudhiSThiraH kAJcana-bhANDa- = harness (horse-trappings); merchandise ; vessel, pot, box

yudhiSThiraH kAJcana-bhANDa-yoktram = the thongs by which an animal is attached to the pole of a carriage

युधिष्ठिरः काञ्चन-भाण्ड-योक्त्रं समास्थितः = practising, persevering in, engaged in

युधिष्ठिरः काञ्चन-भाण्ड-योक्त्रं समास्थितो नाग- = naga (see @races); cobra, snake; elephant

युधिष्ठिरः काञ्चन-भाण्ड-योक्त्रं समास्थितो नाग-कुलस्य = family

युधिष्ठिरः काञ्चन-भाण्ड-योक्त्रं समास्थितो नाग-kulasya madhye = in the middle

and furnished with golden traces (for the steeds), in the midst of his elephant divisions.

06022006

समुच्छ्रितं दान्तशलाकम् अस्य सुपाण्डुरं छत्रम् अतीव भाति en fr

समुच्छ्रितं दान्त-शलाकम् अस्य सु-पाण्डुरं छत्रम् अतीव भाति en fr

samucchritam = raised

samucchritaM dAnta- = made of ivory

samucchritaM dAnta-zalAkam = stick (@cyan)

samucchritaM dAnta-zalAkam asya = this one's, to this, of this

samucchritaM dAnta-zalAkam asya su- = good (@former); very (@former)

समुच्छ्रितं दान्त-शलाकम् अस्य सु-पाण्डुरम् = पले, white

समुच्छ्रितं दान्त-शलाकम् अस्य सु-पाण्डुरं chatram = umbrella (a white umbrella is like a king's crown)

समुच्छ्रितं दान्त-शलाकम् अस्य सु-पाण्डुरं छत्रम् अतीव = too much, very

समुच्छ्रितं दान्त-शलाकम् अस्य सु-पाण्डुरं छत्रम् अतीव भाति = shines

His pure white umbrella with ivory handle, raised over his head, looked exceedingly beautiful;

प्रदक्षिणं चैनम् उपाचरन्ति महर्षयः संस्तुतिभिर् narendram en fr

प्रदक्षिणं c' .ऐनम् उपाचरन्ति maha..-@rSayaH संस्तुतिभिर् nar'-.endram en fr

pradakSiNam = circumambulation

pradakSiNaM ca = and

pradakSiNaM c' enam = this one, him, it

pradakSiNaM c' .ainam upAcaranti = they come near

प्रदक्षिणं c' .ऐनम् उपाचरन्ति महा- = big, great (@former)

प्रदक्षिणं c' .ऐनम् उपाचरन्ति मह..-ऋषयः = seers

प्रदक्षिणं c' .ऐनम् उपाचरन्ति maha..-@rSayaH संस्तुतिभिः = with praises

प्रदक्षिणं c' .ऐनम् उपाचरन्ति maha..-@rSayaH संस्तुतिभिर् नर- = मन्

प्रदक्षिणं c' .ऐनम् उपाचरन्ति maha..-@rSayaH संस्तुतिभिर् nar'-indram = pn

and many great Rishis walked around the king uttering words in his praise.

06022007

पुरोहिताः शत्रुवधं वदन्तो महर्षिवृद्धाः zrutavanta eva en fr

purohitAH zatru-vadhaM vadanto maha..-@rSi-vRddhAH zrutavanta eva en fr

purohitAH = placed in front; priest

purohitAH zatru- = enemy

purohitAH zatru-vadham = a killing

पुरोहिताः शत्रु-वधं वदन्तः = (that were) saying

पुरोहिताः शत्रु-वधं वदन्तो महा- = big, great (@former)

पुरोहिताः शत्रु-वधं वदन्तो मह..-ऋषि- = seer (a sort of sage)

purohitAH zatru-vadhaM vadanto maha..-@rSi-vRddhAH = elders

पुरोहिताः शत्रु-वधं वदन्तो maha..-@rSi-vRddhAH श्रुतवन्तः = (that were) hearing, listening; that know the scriptures

purohitAH zatru-vadhaM vadanto maha..-@rSi-vRddhAH zrutavanta eva = only; indeed; (@ignore)

And many priests, and regenerate Rishis and Siddhas, uttering hymns in his praise wished him, as they walked around, the destructions of his enemies,

japyaiz ca mantraiz ca तथौषधीभिः समन्ततः स्वस्त्य् अयनं प्रचक्रुः en fr

japyaiz ca mantraiz ca tath'' .औषधीभिः समन्ततः स्वस्त्य् अयनं प्रचक्रुः en fr

जप्यैः = प्रयेर्

japyaiz ca = and

japyaiz ca mantraiH = pn (words from the vedas)

japyaiz ca mantraiz ca = and

japyaiz ca mantraiz ca tathA = in that way; and then; okay, yes, gotcha, roger

japyaiz ca mantraiz ca tath'' oSadhIbhiH = herb

japyaiz ca mantraiz ca tath'' .auSadhIbhiH samantataH = all around

japyaiz ca mantraiz ca tath'' .auSadhIbhiH samantataH svasti = be well!

japyaiz ca mantraiz ca tath'' .auSadhIbhiH samantataH svasty ayanam = way, going, advance, way forward; place

japyaiz ca mantraiz ca tath'' .औषधीभिः समन्ततः स्वस्त्य् अयनं प्रचक्रुः = they did

by the aid of Japas, and Mantras, efficacious drugs, and diverse propitiatory ceremonies.

note: maybe varia lectio stutavantaH "while praising in verse" is better than zrutavantaH

06022008

ततः स वस्त्राणि तथैव गाश् च फलानि पुष्पाणि तथैव निष्कान् en fr

ततः स वस्त्राणि तथैव गाश् च फलानि पुष्पाणि तथैव निष्कान् en fr

tataH = and then; from it; and from there; then; from then on

tataH sa = that one, he, it (only used before consonant); with (when @former)

tataH sa vastrANi = clothes

tataH sa vastrANi tathaiva = and then, and; in that same way (if there is yathA nearby)

ततः स वस्त्राणि तथैव गाः = cows (@blue); (do not) go (@red)

ततः स वस्त्राणि तथैव गाश् ca = and

ततः स वस्त्राणि तथैव गाश् च फलानि = fruit, result

ततः स वस्त्राणि तथैव गाश् च फलानि पुष्पाणि = flowers

ततः स वस्त्राणि तथैव गाश् च फलानि पुष्पाणि tathaiva = and then, and; in that same way (if there is yathA nearby)

ततः स वस्त्राणि तथैव गाश् च फलानि पुष्पाणि तथैव निष्कान् = gold coin, gold ornament

Then that high-souled chief of the Kurus, giving to the brahmins clothes, kine, fruits, flowers and golden coins

कुरूत्तमो ब्राह्मणसान् महात्मा कुर्वन् ययौ शक्र इवामरेभ्यः en fr

kur'-.Uttamo ब्राह्मणसान्@ महात्मा कुर्वन् ययौ शक्र इव्' .आमरेभ्यः en fr

kuru- = do!, make!; pn (of a country and royal family)

kur'-uttamaH = highest

kur'-.Uttamo brAhmaNasAt = to give to the brahmins (@unchanging, used with kR)

kur'-.Uttamo brAhmaNasAn@ mahAtmA = noble, magnanimous (having a great or noble nature)

kur'-.Uttamo brAhmaNasAn@ mahAtmA kurvan = (that is) doing

kur'-.Uttamo ब्राह्मणसान्@ महात्मा कुर्वन् ययौ = went

कुर्'-.ऊत्तमो ब्राह्मणसान्@ महात्मा कुर्वन् ययौ शक्रः = pn (of indra)

kur'-.Uttamo brAhmaNasAn@ mahAtmA kurvan yayau zakra iva = like (@enclitic)

कुर्'-.ऊत्तमो ब्राह्मणसान्@ महात्मा कुर्वन् ययौ शक्र इव्' अमरेभ्यः = the gods

set out like zakra giving to the inmortals.

06022009

sahasrasUryaH zatakiGkiNIkaH parArdhyajAmbUnadahemacitraH en fr

सहस्र-सूर्यः शत-किङ्किणीकः परार्ध्य-जाम्बूनद-हेम-चित्रः en fr

sahasra- = thousand

sahasra-sUryaH = the Sun

sahasra-sUryaH zata- = hundred

सहस्र-सूर्यः शत-किङ्किणीकः = small bells, jingle bells (@cyan)

सहस्र-सूर्यः शत-किङ्किणीकः परार्ध्य- = highest in rank or quality, most excellent, best

सहस्र-सूर्यः शत-किङ्किणीकः परार्ध्य-जाम्बूनद- = gold

सहस्र-सूर्यः शत-किङ्किणीकः परार्ध्य-जाम्बूनद-hema- = gold

सहस्र-सूर्यः शत-किङ्किणीकः परार्ध्य-जाम्बूनद-हेम-चित्रः = variegated, many-colored

Exceedingly brilliant like a thousand suns, furnished with a hundred bells, decked with Jamvunada gold of the best kind,

रथो ऽर्जुनस्याग्निर् इवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः en fr

ratho 'rjunasy' .Agnir iv' .Arci-माली विभ्राजते श्वेत-हयः सु-चक्रः en fr

rathaH = chariot

ratho arjunasya = pn (of a kind of tree, of a pANDava prince)

रथो 'र्जुनस्य्' अग्निः = fire

ratho 'rjunasy' .Agnir iva = like (@enclitic)

ratho 'rjunasy' .Agnir iv' arci- = flame, ray of light, light

ratho 'rjunasy' .Agnir iv' .Arci-mAlI = (mAlin- mfn.) garlanded, crowned, encircled, surrounded by (instrumental case or compound)

ratho 'rjunasy' .Agnir iv' .Arci-mAlI vibhrAjate = shines forth, is bright (bhrAj)

रथो 'र्जुनस्य्' .आग्निर् इव्' .आर्चि-माली विभ्राजते श्वेत- = white

रथो 'र्जुनस्य्' .आग्निर् इव्' .आर्चि-माली विभ्राजते श्वेत-हयः = होर्से

ratho 'rjunasy' .Agnir iv' .Arci-माली विभ्राजते श्वेत-हयः su- = good (@former); very (@former)

रथो 'र्जुनस्य्' .आग्निर् इव्' .आर्चि-माली विभ्राजते श्वेत-हयः सु-चक्रः = wheel

the car of Arjuna (was) possessed of the effulgence of fire, endued with excellent wheels, and yoked with white steeds,

06022010

तम् आस्थितः केशवसंगृहीतं कपिध्वजं गाण्डिवबाणहस्तः en fr

तम् आस्थितः केशव-संगृहीतं कपि-ध्वजं गाण्डिव-बाण-हस्तः en fr

tam = him; it; that

तम् आस्थितः = firmly established

tam AsthitaH kezava- = pn (of kRSNa)

तम् आस्थितः केशव-संगृहीतम् = held

तम् आस्थितः केशव-संगृहीतं kapi- = monkey

तम् आस्थितः केशव-संगृहीतं कपि-ध्वजम् = flag

तम् आस्थितः केशव-संगृहीतं कपि-ध्वजं gANDiva- = pn (metronymic of gANDIva)

तम् आस्थितः केशव-संगृहीतं कपि-ध्वजं गाण्डिव-बाण- = arrow

तम् आस्थितः केशव-संगृहीतं कपि-ध्वजं गाण्डिव-बाण-हस्तः = hand

And on that ape-bannered car the reins of which were held by Kesava, stood Arjuna with Gandiva and arrows in hand

धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदा cit en fr

धनुर्-धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदा cit en fr

धनुः- = bow

dhanur-dharaH = holder, carrier, wearer, bearer

dhanur-dharo yasya = he whose, the one whose, he who has, and he has

धनुर्-धरो यस्य समः = same; equal; peer; equanimous

धनुर्-धरो यस्य समः पृथिव्याम् = on earth

धनुर्-धरो यस्य समः पृथिव्यां na = no, not, doesn't

धनुर्-धरो यस्य समः पृथिव्यां na vidyate = there is; it is known

धनुर्-धरो यस्य समः पृथिव्यां न विद्यते नः = us, to us

धनुर्-धरो यस्य समः पृथिव्यां न विद्यते नो भविता = will be (bhU + loT ta)

धनुर्-धरो यस्य समः पृथिव्यां न विद्यते नो भविता vA = or; maybe

धनुर्-धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदा = when

धनुर्-धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदा cit = any-, some- (turns who into someone etc.)

--a bowman whose peer exists not on earth, nor ever will.

06022011

उद्वर्तयिष्यंस् तव पुत्रसेनाम् अतीव रौद्रं स बिभर्ति रूपम् en fr

उद्वर्तयिष्यंस् तव पुत्र-सेनाम् अतीव रौद्रं स बिभर्ति रूपम् en fr

udvartayiSyan = beating to pieces

udvartayiSyaMs tava = your

udvartayiSyaMs tava putra- = son

उद्वर्तयिष्यंस् तव पुत्र-सेनाम् = army

उद्वर्तयिष्यंस् तव पुत्र-सेनाम् अतीव = too much, very

उद्वर्तयिष्यंस् तव पुत्र-सेनाम् अतीव raudram = wild, fierce, shiva-like

उद्वर्तयिष्यंस् तव पुत्र-सेनाम् अतीव रौद्रं sa = that one, he, it (only used before consonant); with (when @former)

उद्वर्तयिष्यंस् तव पुत्र-सेनाम् अतीव रौद्रं sa bibharti = carries

उद्वर्तयिष्यंस् तव पुत्र-सेनाम् अतीव रौद्रं स बिभर्ति रूपम् = (n.) form, shape; good form, beauty

He who crushing thy sons' troops assumeth the most awful form,

अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान् युधि भस्म कुर्यात् en fr

अन्-आयुधो यः सु-भुजो भुजाभ्यां नर्'-.आश्व-नागान् युधि भस्म कुर्यात् en fr

an- = non-, a-, an-

अन्-आयुधः = weapon

an-Ayudho yaH = the one that

an-Ayudho yaH su- = good (@former); very (@former)

अन्-आयुधो यः सु-भुजः = arm (hand, not weapon)

अन्-आयुधो यः सु-भुजो भुजाभ्याम् = arm

अन्-आयुधो यः सु-भुजो भुजाभ्यां नर- = मन्

अन्-आयुधो यः सु-भुजो भुजाभ्यां नर्'-अश्व- = होर्से

अन्-आयुधो यः सु-भुजो भुजाभ्यां नर्'-.आश्व-नागान् = naga (see @races); cobra, snake; elephant

अन्-आयुधो यः सु-भुजो भुजाभ्यां नर्'-.आश्व-नागान् युधि = fight (युध्-)

अन्-आयुधो यः सु-भुजो भुजाभ्यां नर्'-.आश्व-नागान् yudhi bhasma = ash (bhasman @n); devouring, consuming, pulverizing

अन्-आयुधो यः सु-भुजो भुजाभ्यां नर्'-.आश्व-नागान् युधि भस्म कुर्यात् = would do

who, divested of weapons, with only his bare hands, poundeth to dust men, horses, and elephants,

06022012

स भीमसेनः सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता en fr

स भीमसेनः सहितो यमाभ्यां वृकोदरो वीर-रथस्य गोप्ता en fr

sa = that one, he, it (only used before consonant); with (when @former)

sa bhImasenaH = pn

sa bhImasenaH sahitaH = together

स भीमसेनः सहितो यमाभ्याम् = the twins

स भीमसेनः सहितो यमाभ्यां वृकोदरः = pn

स भीमसेनः सहितो यमाभ्यां वृकोदरो वीर- = hero, valiant, courageous

स भीमसेनः सहितो यमाभ्यां वृकोदरो वीर-rathasya = chariot

स भीमसेनः सहितो यमाभ्यां वृकोदरो वीर-रथस्य गोप्ता = protector (goptR-)

that strong-armed Bhimasena, otherwise called Vrikodara, accompanied by the twins, became the protector of the heroic car-warriors (of the Pandava army).

तं प्रेक्ष्य मत्तर्षभसिंहखेलं लोके महेन्द्रप्रतिमानकल्पम् en fr

तं प्रेक्ष्य matta-@rSabha-siMha-khelaM लोके महेन्द्र-प्रतिमानकल्पम् en fr

tam = him; it; that

taM prekSya = saw and

taM prekSya matta- = furious, mad, insane (not same as mata "thought")

तं प्रेक्ष्य मत्त-ऋषभ- = bull; (@latter) bull among, best of

taM prekSya matta-@rSabha-siMha- = lion

taM prekSya matta-@rSabha-siMha-khelam = moving (like), playing around

taM prekSya matta-@rSabha-siMha-khelaM loke = world; everybody, citizens, people

taM prekSya matta-@rSabha-siMha-khelaM loke mahendra- = great lord; indra

तं प्रेक्ष्य matta-@rSabha-siMha-khelaM लोके महेन्द्र-प्रतिमानकल्पम् = similar, alike

After seeing him like unto a furious prince of lions of sportive gait, or like the great Indra himself with (earthly) body on the Earth,

06022013

समीक्ष्य सेनाग्रगतं दुरासदं प्रविव्यथुः पङ्कगता इवोष्ट्राः en fr

समीक्ष्य सेना-'ग्र-गतं दुरासदं प्रविव्यथुः पङ्क-गता$ इव्' .ओष्ट्राः en fr

samIkSya = saw and

samIkSya senA- = army

samIkSya senA-agra- = top, tip

samIkSya senA-'gra-gatam = gone; the past

समीक्ष्य सेना-'ग्र-गतं दुरासदम् = hard to oppose, irresistible

समीक्ष्य सेना-'ग्र-गतं दुरासदं प्रविव्यथुः = they started to tremble

समीक्ष्य सेना-'ग्र-गतं दुरासदं प्रविव्यथुः पङ्क- = मुद्

समीक्ष्य सेना-'ग्र-गतं दुरासदं प्रविव्यथुः पङ्क-गताः = went into; gone into, that is in

समीक्ष्य सेना-'ग्र-गतं दुरासदं प्रविव्यथुः पङ्क-गता$ इव = लिके (@enclitic)

समीक्ष्य सेना-'ग्र-गतं दुरासदं प्रविव्यथुः पङ्क-गता$ इव्' उष्ट्राः = camels

after seeing that invincible vRkodara stationed in the van (of the army),

the warriors on thy side, their strength weakened by fear,

began to tremble like elephants sunk in mire,

वृकोदरं वारणराजदर्पं योधास् त्वदीया भयविग्नसत्त्वाः en fr

वृकोदरं वारण-राज-दर्पं योधास् त्वदीया$ भय-विग्न-सत्त्वाः en fr

vRkodaram = pn (of bhImasena)

vRkodaraM vAraNa- = elephant

vRkodaraM vAraNa-rAja- = king

vRkodaraM vAraNa-rAja-darpam = pride; arrogance, conceit

वृकोदरं वारण-राज-दर्पं योधाः = soldiers, fighters

वृकोदरं वारण-राज-दर्पं योधास् त्वदीयाः = your

वृकोदरं वारण-राज-दर्पं योधास् त्वदीया$ भय- = fear

वृकोदरं वारण-राज-दर्पं योधास् त्वदीया$ bhaya-vigna- = shaken, agitated, terrified, alarmed

वृकोदरं वारण-राज-दर्पं योधास् त्वदीया$ भय-विग्न-सत्त्वाः = strength (@cyan)

that vRkodara like unto a proud leader of an elephantine herd.

06022014

अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् en fr

अनीक-मध्ये तिष्ठन्तं राज-पुत्रं दुरासदम् en fr

anIka- = army

anIka-madhye = in the middle

anIka-madhye tiSThantam = standing, staying, waiting

अनीक-मध्ये तिष्ठन्तं राज- = king

अनीक-मध्ये तिष्ठन्तं राज-putram = son

अनीक-मध्ये तिष्ठन्तं राज-पुत्रं दुरासदम् = hard to oppose, irresistible

अब्रवीद् भरतश्रेष्ठं गुडाकेशं जनार्दनः en fr

अब्रवीद् भरत-श्रेष्ठं गुडाकेशं जनार्दनः en fr

abravIt = said

abravId bharata- = pn

abravId bharata-zreSTham = best

अब्रवीद् भरत-श्रेष्ठं गुडाकेशम् = pn (of arjuna)

अब्रवीद् भरत-श्रेष्ठं गुडाकेशं जनार्दनः = pn (of kRSNa)

"Unto that invincible prince Gudakesa staying in the midst of his troops, Janardana, O chief of Bharata's race, said

06022015

vAsudeva uvAca en fr

vAsudeva uvAca en fr

vAsudevaH = pn (of kRSNa)

vAsudeva uvAca = said

य एष गोप्ता प्रतपन् बलस्थो यो नः सेनां सिंह इवेक्षते ca en fr

य एष गोप्ता प्रतपन् बल-स्थो यो नः सेनां सिंह इव्' ..एक्षते ca en fr

yaH = the one that

ya eSa = this one (m., su, only before consonants)

ya eSa goptA = protector (goptR-)

ya eSa goptA pratapan = giving forth heat, burn, glow, shine (literally and figuratively)

ya eSa goptA pratapan bala- = strength; forces, army, troops

य एष गोप्ता प्रतपन् बल-स्थः = that is at

य एष गोप्ता प्रतपन् बल-स्थो यः = the one that

य एष गोप्ता प्रतपन् बल-स्थो यो नः = us, to us

य एष गोप्ता प्रतपन् बल-स्थो यो नः सेनाम् = army

य एष गोप्ता प्रतपन् बल-स्थो यो नः सेनां सिंहः = lion

य एष गोप्ता प्रतपन् बल-स्थो यो नः सेनां सिंह इव = लिके (@enclitic)

य एष गोप्ता प्रतपन् बल-स्थो यो नः सेनां सिंह इव्' ईक्षते = sees

य एष गोप्ता प्रतपन् बल-स्थो यो नः सेनां सिंह इव्' ..एक्षते ca = and

स एष भीष्मः कुरुवंशकेतुर् येनाहृतास् त्रिंशतो वाजिमेधाः en fr

स एष भीष्मः कुरु-वंश-केतुर् येन्' आहृतास् त्रिंशतो वाजि-मेधाः en fr

saH = he, that one, it (never used before consonant)

sa eSa = this one (m., su, only before consonants)

sa eSa bhISmaH = pn; terrible

sa eSa bhISmaH kuru- = do!, make!; pn (of a country and royal family)

स एष भीष्मः कुरु-वंश- = dynasty

स एष भीष्मः कुरु-वंश-केतुः = बन्नेर्

स एष भीष्मः कुरु-वंश-ketur yena = the one by which; by which reason; and that's why

स एष भीष्मः कुरु-वंश-केतुर् येन्' आहृताः = they were taken

स एष भीष्मः कुरु-वंश-केतुर् येन्' आहृतास् त्रिंशतः = three hundred

स एष भीष्मः कुरु-वंश-केतुर् येन्' आहृतास् त्रिंशतो वाजि- = होर्से (वाजिन्-)

स एष भीष्मः कुरु-वंश-केतुर् येन्' आहृतास् त्रिंशतो वाजि-मेधाः = (@cyan medhas + su, mostly @latter) intelligence, smartness ; (medha + jas) medhAH victims, sacrifices

--He, who scorching us with his wrath, stayeth in the midst of his forces, he, who will attack our troops like a lion, he, who performed three hundred horse-sacrifices,

--that banner of Kuru's race, that Bhishma,--stayeth yonder!

06022016

एतान्य् अनीकानि महानुभावं गूहन्ति मेघा iva gharmarazmim en fr

एतान्य् अनीकानि महा-'नुभावं गूहन्ति मेघा$ iva gharmarazmim en fr

एतानि = थेसे

etAny anIkAni = army

etAny anIkAni mahA- = big, great (@former)

एतान्य् अनीकानि महा-अनुभावम् = dignity, authority; firm opinion

एतान्य् अनीकानि महा-'नुभावं गूहन्ति = they cover

एतान्य् अनीकानि महा-'नुभावं गूहन्ति मेघाः = clouds

एतान्य् अनीकानि महा-'नुभावं गूहन्ति मेघा$ इव = लिके (@enclitic)

एतान्य् अनीकानि महा-'नुभावं गूहन्ति मेघा$ iva gharmarazmim = the Sun

note: anubhAvam maybe misprint?

Yon ranks around him on all sides great warriors like the clouds shrouding the bright luminary.

एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण en fr

एतानि हत्वा पुरुष-प्रवीर काङ्क्षस्व युद्धं bharata-@rSabheNa en fr

एतानि = थेसे

etAni hatvA = killed and, hit and

एतानि हत्वा पुरुष- = मन्

एतानि हत्वा पुरुष-प्रवीर = hero, prince, chief among (@sixth or @former)

एतानि हत्वा पुरुष-प्रवीर काङ्क्षस्व = wish for!, look for!, try to!

एतानि हत्वा पुरुष-प्रवीर काङ्क्षस्व yuddham = fight, battle, war

एतानि हत्वा पुरुष-प्रवीर काङ्क्षस्व युद्धं bharata- = pn

एतानि हत्वा पुरुष-प्रवीर काङ्क्षस्व युद्धं भरत-ऋषभेण = bull

O foremost of men, slaying yon troops, seek battle with yonder bull of Bharata's race."

note: chapter https://www.sacred-texts.com/hin/m06/m06022.htm is missing from indology

note: https://www.sacred-texts.com/hin/m06/m06024.htm

06022017

dhRtarASTra uvAca en fr

dhRtarASTra uvAca en fr

dhRtarASTraH = pn

dhRtarASTra uvAca = said

केषां प्रहृष्टास् तत्राग्रे योधा युध्यन्ति संजय en fr

केषां प्रहृष्टास् तत्र्' .आग्रे योधा$ युध्यन्ति संजय en fr

keSAm = of which (ones)?

keSAM prahRSTAH = gladdened, happy

keSAM prahRSTAs tatra = there, in that, on it, about that subject

keSAM prahRSTAs tatr' agre = at the tip, in front of

केषां प्रहृष्टास् तत्र्' .आग्रे योधाः = soldiers, fighters

केषां प्रहृष्टास् तत्र्' .आग्रे योधा$ yudhyanti = they fight

केषां प्रहृष्टास् तत्र्' .आग्रे योधा$ युध्यन्ति संजय = pn

Dhritarashtra said,--"There (on the field of battle) O Sanjaya, the warriors of which side first advanced to battle cheerfully?

उदग्रमनसः के ऽत्र के वा दीना विचेतसः en fr

उदग्र-मनसः के ऽत्र के वा दीना$ विचेतसः en fr

udagra- = high, loud, excited, strong

udagra-manasaH = mind

udagra-manasaH ke = who? (m. @pl, or @f @n @du)

udagra-manasaH ke atra = here, in this

udagra-manasaH ke 'tra ke = who? (m. @pl, or @f @n @du)

udagra-manasaH ke 'tra ke vA = or; maybe

उदग्र-मनसः के ऽत्र के वा दीनाः = depressed, poor, wretched, pitiable

उदग्र-मनसः के ऽत्र के वा दीना$ विचेतसः = foolish

Whose hearts were filled with confidence, and who were spiritless from melancholy?

06022018

के पूर्वं प्राहरंस् तत्र युद्धे हृदयकम्पने en fr

के पूर्वं प्राहरंस् तत्र युद्धे हृदय-kampane en fr

ke = who? (m. @pl, or @f @n @du)

ke pUrvam = previous; previously, earlier

ke pUrvaM prAharan = they threw

ke pUrvaM prAharaMs tatra = there, in that, on it, about that subject

ke pUrvaM prAharaMs tatra yuddhe = fight, battle, war

के पूर्वं प्राहरंस् तत्र युद्धे हृदय- = heart, mind; core, essence, gist

के पूर्वं प्राहरंस् तत्र युद्धे हृदय-kampane = (act of) shaking, trembling

मामकाः पाण्डवानां वा तन् ममाचक्ष्व संजय en fr

मामकाः पाण्डवानां वा तन्@ मम्' आचक्ष्व संजय en fr

मामकाः = मिने

mAmakAH pANDavAnAm = pn

mAmakAH pANDavAnAM vA = or; maybe

mAmakAH pANDavAnAM vA tat = that, he, them, she, it; and then, so, therefore

mAmakAH pANDavAnAM vA tan@ mama = my, mine, of me, to me, I have

मामकाः पाण्डवानां वा तन्@ मम्' आचक्ष्व = tell!

मामकाः पाण्डवानां वा तन्@ मम्' आचक्ष्व संजय = pn

In that battle which maketh the hearts of men tremble with fear, who were they that struck the first blow, mine or they belonging to the Pandavas? Tell me all this, O Sanjaya.

06022019

kasya senAsamudaye gandhamAlyasamudbhavaH en fr

कस्य सेनासमुदये गन्ध-माल्य-समुद्भवः en fr

kasya = who has?, of who?, whose?

kasya senAsamudaye = an assembled army

kasya senAsamudaye gandha- = smell

कस्य सेनासमुदये गन्ध-माल्य- = garland

कस्य सेनासमुदये गन्ध-माल्य-समुद्भवः = arising, creation, origin

वाचः प्रदक्षिणाश् चैव योधानाम् अभिगर्जताम् en fr

वाचः प्रदक्षिणाश् चैव योधानाम् अभिगर्जताम् en fr

vAcaH = speeches

vAcaH pradakSiNAH = they turn clockwise, they veer to the right

vAcaH pradakSiNAz caiva = and (ca + eva)

वाचः प्रदक्षिणाश् चैव योधानाम् = fighter

वाचः प्रदक्षिणाश् चैव योधानाम् अभिगर्जताम् = (शतृ) that were roaring

Among whose troops did the flowery garlands and unguents emit fragrant odours? And whose troops, roaring fiercely, uttered merciful words?"

06022020

saMjaya uvAca en fr

saMjaya uvAca en fr

saMjayaH = pn

saMjaya uvAca = said

Sanjaya said,--

उभयोः सेनयोस् तत्र योधा जहृषिरे मुदा en fr

उभयोः सेनयोस् तत्र योधा$ जहृषिरे मुदा en fr

ubhayoH = both

ubhayoH senayoH = army

ubhayoH senayos tatra = there, in that, on it, about that subject

उभयोः सेनयोस् तत्र योधाः = soldiers, fighters

उभयोः सेनयोस् तत्र योधा$ जहृषिरे = they were glad, cheerful, joyful, in high spirits

उभयोः सेनयोस् तत्र योधा$ जहृषिरे मुदा = with joy

"The combatants of both armies were cheerful then

sragdhUpapAnagandhAnAm ubhayatra samudbhavaH en fr

स्रग्-धूप-पान-गन्धानाम् उभयत्र समुद्भवः en fr

srak- = garland (sraj-)

srag-dhUpa- = incense

स्रग्-धूप-पान-गन्धानाम् = perfumes

स्रग्-धूप-पान-गन्धानाम् ubhayatra = in both

स्रग्-धूप-पान-गन्धानाम् उभयत्र समुद्भवः = arising, creation, origin

and the flowery garlands and perfumes of both troops emitted equal fragrance.

06022021

संहतानाम् अनीकानां व्यूढानां भरतर्षभ en fr

saMhatAnAm anIkAnAM vyUDhAnAM bharata-@rSabha en fr

saMhatAnAm = compact

saMhatAnAm anIkAnAm = armies

saMhatAnAm anIkAnAM vyUDhAnAm = arrayed for battle

saMhatAnAm anIkAnAM vyUDhAnAM bharata- = pn

संहतानाम् अनीकानां व्यूढानां भरत-ऋषभ = bull; (@latter) bull among, best of

संसर्पताम् उदीर्णानां विमर्दः सुमहान् अभूत् en fr

संसर्पताम् उदीर्णानां विमर्दः सु-महान् अभूत् en fr

saMsarpatAm = (zatR) creeping, moving along, marching

संसर्पताम् उदीर्णानाम् = excited

saMsarpatAm udIrNAnAM vimardaH = crushing, destruction, devastation, fight, utter mess

saMsarpatAm udIrNAnAM vimardaH su- = good (@former); very (@former)

संसर्पताम् उदीर्णानां विमर्दः सु-महान् = big, great

संसर्पताम् उदीर्णानां विमर्दः सु-महान् अभूत् = was, there was, became, appeared (luG)

And, O bull of Bharata's race, fierce was the collision that took place when the serried ranks arrayed for battle encountered each other.

06022022

vAditrazabdas tumulaH zaGkhabherIvimizritaH en fr

वादित्र-शब्दस् तुमुलः शङ्ख-भेरी-विमिश्रितः en fr

vAditra- = musical instrument

vAditra-zabdaH = vord, sound

vAditra-zabdas tumulaH = very loud

वादित्र-शब्दस् तुमुलः शङ्ख- = conch

वादित्र-शब्दस् तुमुलः शङ्ख-भेरी- = sort of musical instrument

वादित्र-शब्दस् तुमुलः शङ्ख-भेरी-विमिश्रितः = mixed

And the sound of musical instruments, mingled with the blare of conches and the noise of drums,

and the shouts of brave warriors roaring fiercely at one another, became very loud.

O bull of Bharata's race, dreadful was the collision caused by the encounter

कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् en fr

कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् en fr

kuJjarANAm = elephants

kuJjarANAM ca = and

kuJjarANAM ca nadatAm = shouting, roaring

कुञ्जराणां च नदतां सैन्यानाम् = soldiers, armies, forces

कुञ्जराणां च नदतां सैन्यानां ca = and

कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् = rejoicing, in joy

of the elephants uttering obstreperous grunts and of the combatants of both armies, filled with joy.

index of webgloss files