Manual!

09059 webgloss

https://www.sacred-texts.com/hin/m09/m09060.htm

09059001

dhRtarASTra uvAca en fr

dhRtarASTra uvAca en fr

dhRtarASTraH = pn (of https:en.wikipedia.org/wiki/Dh%E1%B9%9Btar%C4%81%E1%B9%A3%E1%B9%ADra)

dhRtarASTra uvAca = said

"Dhritarashtra said,

अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः en fr

अधर्मेण हतं दृष्ट्वा राजानं माधव्'-.ओत्तमः en fr

adharmeNa hatam = killed

adharmeNa hataM dRSTvA = saw and

अधर्मेण हतं दृष्ट्वा राजानम् = king

अधर्मेण हतं दृष्ट्वा राजानं माधव- = pn (of kRSNa)

अधर्मेण हतं दृष्ट्वा राजानं माधव्'-उत्तमः = highest

'Beholding the (Kuru) king struck down unfairly, what O Suta,

किम् अब्रवीत् तदा सूत बलदेवो महाबलः en fr

किम् अब्रवीत् तदा सूत बलदेवो महा-बलः en fr

kim = what?, which one?; why? ; (shows that question starts)

kim abravIt = said

किम् अब्रवीत् तदा = थेन्

किम् अब्रवीत् तदा सूत = charioteer (not same as suta "son")

किम् अब्रवीत् तदा सूत बलदेवो महा- = big, great (@former)

किम् अब्रवीत् तदा सूत बलदेवो महा-बलः = strength; forces, army, troops

did the mighty Baladeva, that foremost one of Yadu's race, say?

09059002

gadAyuddhavizeSajJo gadAyuddhavizAradaH en fr

गदा-युद्ध-विशेष-ज्ञो गदा-युद्ध-विशारदः en fr

gadA- = mace

gadA-yuddha- = fight, battle, war

gadA-yuddha-vizeSa- = difference, distinction, characteristic ; a kind of

गदा-युद्ध-विशेष-ज्ञः = knower (@latter)

गदा-युद्ध-विशेष-ज्ञो गदा- = मचे

गदा-युद्ध-विशेष-ज्ञो गदा-yuddha- = fight, battle, war

कृतवान् रौहिणेयो यत् तन् ममाचक्ष्व संजय en fr

कृतवान् रौहिणेयो यत् तन्@ मम्' आचक्ष्व संजय en fr

कृतवान् = दिद्

kRtavAn rauhiNeyo yat = the one which; because, as

kRtavAn rauhiNeyo yat tat = that, he, them, she, it; and then, so, therefore

kRtavAn rauhiNeyo yat tan@ mama = my, mine, of me, to me, I have

कृतवान् रौहिणेयो यत् तन्@ मम्' आचक्ष्व = tell!

कृतवान् रौहिणेयो यत् तन्@ मम्' आचक्ष्व संजय = pn

Tell me, O Sanjaya, what Rohini's son, well-skilled in encounters with the mace and well acquainted with all its rules, did on that occasion!'

09059003

saMjaya uvAca en fr

saMjaya uvAca en fr

saMjayaH = pn

saMjaya uvAca = said

शिरस्य् अभिहतं दृष्ट्वा भीमसेनेन te sutam en fr

शिरस्य् अभिहतं दृष्ट्वा भीमसेनेन te sutam en fr

zirasi = head

zirasy abhihatam = hit

zirasy abhihataM dRSTvA = saw and

शिरस्य् अभिहतं दृष्ट्वा भीमसेनेन = pn

शिरस्य् अभिहतं दृष्ट्वा भीमसेनेन te = they; your (enclitic); to you (enclitic)

शिरस्य् अभिहतं दृष्ट्वा भीमसेनेन te sutam = son

रामः प्रहरतां श्रेष्ठश् चुक्रोध बलवद् बली en fr

रामः प्रहरतां श्रेष्ठश् चुक्रोध बलवद् बली en fr

rAmaH praharatAm = among shooters

rAmaH praharatAM zreSThaH = best

rAmaH praharatAM zreSThaz cukrodha balavat = strong, forceful, forcefully

रामः प्रहरतां श्रेष्ठश् चुक्रोध बलवद् बली = strong

09059004

ततो मध्ये नरेन्द्राणाम् ऊर्ध्वबाहुर् हलायुधः en fr

ततो मध्ये नर्'-.एन्द्राणाम् ऊर्ध्व-बाहुर् हल्'-आयुधः en fr

tataH = and then; from it; and from there; then; from then on

tato madhye = in the middle

tato madhye nara- = man

ततो मध्ये नर्'-इन्द्राणाम् = lord

ततो मध्ये नर्'-.एन्द्राणाम् Urdhva- = above, up, raised

ततो मध्ये नर्'-.एन्द्राणाम् ऊर्ध्व-बाहुः = arm (limb, not weapon)

ततो मध्ये नर्'-.एन्द्राणाम् ऊर्ध्व-बाहुर् हल्'-आयुधः = weapon

कुर्वन्न् आर्तस्वरं घोरं धिग् धिग् भीमेत्य् उवाच ha en fr

कुर्वन्न् आर्त-स्वरं घोरं धिग् धिग् भीम्' .एत्य् उवाच ha en fr

kurvan = (that is) doing

kurvann Arta-svaraM ghoram = horrible, fearsome, terrible

कुर्वन्न् आर्त-स्वरं घोरं धिक् = shit!, fuck!

कुर्वन्न् आर्त-स्वरं घोरं धिग् धिक् = shit!, fuck!

कुर्वन्न् आर्त-स्वरं घोरं धिग् धिग् भीम = terrible

कुर्वन्न् आर्त-स्वरं घोरं धिग् धिग् भीम्' iti = (close quote); saying, thinking

कुर्वन्न् आर्त-स्वरं घोरं धिग् धिग् भीम्' .एत्य् उवाच = said

कुर्वन्न् आर्त-स्वरं घोरं धिग् धिग् भीम्' .एत्य् उवाच ह = (@ignore)

09059005

aho dhig yad adho nAbheH prahRtaM zuddhavikrame en fr

aho dhig yad adho nAbheH prahRtaM zuddha-vikrame en fr

ahaH = day (@former)

aho dhik = shit!, fuck!

aho dhig yat = the one which; because, as

अहो धिग् यद् अधः = under, below, down (Greek bathos deep)

aho dhig yad adho nAbheH prahRtaM zuddha- = faultless, clean

नैतद् दृष्टं गदायुद्धे कृतवान् यद् वृकोदरः en fr

n' .ऐतद् दृष्टं गदा-युद्धे कृतवान् यद् वृकोदरः en fr

na = no, not, doesn't

n' etat = this

n' .aitad dRSTam = (was) seen

n' .ऐतद् दृष्टं गदा- = मचे

n' .aitad dRSTaM gadA-yuddhe = fight, battle, war

n' .ऐतद् दृष्टं गदा-युद्धे कृतवान् = दिद्

n' .ऐतद् दृष्टं गदा-युद्धे कृतवान् yat = the one which; because, as

n' .ऐतद् दृष्टं गदा-युद्धे कृतवान् यद् वृकोदरः = pn

09059006

अधो नाभ्या न हन्तव्यम् इति शास्त्रस्य निश्चयः en fr

अधो नाभ्या न हन्तव्यम् इति शास्त्रस्य निश्चयः en fr

adhaH = under, below, down (Greek bathos deep)

adho nAbhyA na = no, not, doesn't

adho nAbhyA na hantavyam iti = (close quote); saying, thinking

अधो नाभ्या न हन्तव्यम् इति शास्त्रस्य निश्चयः = resolve, determination, conviction, decision

अयं त्व् अशास्त्रविन् मूढः स्वच्छन्दात् संप्रवर्तते en fr

अयं त्व् a-शास्त्रविन्@ मूढः स्व-च्छन्दात् संप्रवर्तते en fr

ayam = this (m. su)

ayaM tu = but, (ignore), and

ayaM tv a- = non-, a-, an-

अयं त्व् a-शास्त्रविन्@ मूढः = idiot; confused, driven off-course

अयं त्व् a-शास्त्रविन्@ मूढः sva- = (his) own

09059007

तस्य तत् तद् ब्रुवाणस्य रोषः समभवन् महान् en fr

तस्य तत् तद् ब्रुवाणस्य रोषः समभवन् महान् en fr

tasya = his, its

tasya tat = that, he, them, she, it; and then, so, therefore

tasya tat tat = that, he, them, she, it; and then, so, therefore

तस्य तत् तद् ब्रुवाणस्य रोषः समभवन् महान् = big, great

ततो लाङ्गलम् उद्यम्य भीमम् अभ्यद्रवद् बली en fr

ततो लाङ्गलम् उद्यम्य भीमम् अभ्यद्रवद् बली en fr

tataH = and then; from it; and from there; then; from then on

tato lAGgalam udyamya = raised and, took up and

ततो लाङ्गलम् उद्यम्य भीमम् = pn ; terrible

ततो लाङ्गलम् उद्यम्य भीमम् अभ्यद्रवत् = rushed towards

ततो लाङ्गलम् उद्यम्य भीमम् अभ्यद्रवद् बली = strong

09059008

तस्योर्ध्वबाहोः सदृशं रूपम् आसीन् महात्मनः en fr

तस्य्' ..ओर्ध्व-बाहोः सदृशं रूपम् आसीन्@ महात्मनः en fr

tasya = his, its

tasy' Urdhva- = above, up, raised

तस्य्' ..ओर्ध्व-बाहोः सदृशम् = alike, such a

तस्य्' ..ओर्ध्व-बाहोः सदृशं रूपम् = (n.) form, shape; good form, beauty

तस्य्' ..ओर्ध्व-बाहोः सदृशं रूपम् आसीत् = there was

तस्य्' ..ओर्ध्व-बाहोः सदृशं रूपम् आसीन्@ महात्मनः = noble, magnanimous (having a great or noble nature)

bahudhAtuvicitrasya zvetasyeva mahAgireH en fr

बहु-धातु-विचित्रस्य श्वेतस्य्' .एव महा-गिरेः en fr

bahu- = many

bahu-dhAtu- = material, element, ore; root (grammar)

बहु-धातु-विचित्रस्य श्वेतस्य्' इव = लिके (@enclitic)

बहु-धातु-विचित्रस्य श्वेतस्य्' .एव महा- = big, great (@former)

previous file: 09058.html

next file: 13103.html

index of webgloss files