deriv LSK ETT STT aSTA ALPH OLDHOMEPAGE NEWHOMEPAGE
bhaTTojidIkSitaH भट्टोजिदीक्षितः was the author of the siddhantakaumudI सिद्धन्तकौमुदी, a commentary on the /pANinIya.
/varadarAja was one of his disciples.
qq(see wikipedia on Bha%E1%B9%AD%E1%B9%ADoji_D%C4%ABk%E1%B9%A3ita)
siddhAnta-kaumudItyAkhyam pustakaM supratiSThitam | सिद्धान्तॱकौमुदीत्याख्यं पुस्तकं सुप्रतिष्ठितम्।
upAsRjan mahArAStre zrImAn bhaTToji-dIkSitaH || उपासृजन्महाराष्त्रे श्रीमान्भट्टोजिॱदीक्षितः ॥
spaSTaM su-tathyatas tena suvyAkhyAtA:: udAharaiH | स्पष्टं सुॱतथ्यतस्तेन सुव्याख्याता उदाहरैः ।
arthAH pANini-sUtrANAM sarveSAm prakriyAkramaiH || अर्थाः पाणिनिॱसूत्राणां सर्वेषां प्रक्रियाक्रमैः ॥