deriv LSK ETT STT aSTA ALPH OLDHOMEPAGE NEWHOMEPAGE

@index

गणेशाय सरस्वत्यै दुर्गया विष्णवे नमः ।
बहुभ्यो विघ्नविघ्नेभ्यो नमामि बहुविघ्नवान्॥

पाणिनीयस्य किं मूर्ख पाठनेनाङ्ग्लॱभाषया ।
गर्दभस्य हि वक्त्राय मधु क्षेप्तुं न युज्यते ॥
न गर्दभो यो न वेत्ति यो ऽविवित्सुः स गर्दभः ।
बोधनाय विवित्सूनां यां गृह्णन्ति तया वद ॥

DISCLAIMER This document is probably not suited to readers who do not already have at least a passing familiarity with Sanskrit, as in places it sacrifices clarity for precision, and brevity for completeness, or vice versa. More approachable tutorials and authoring guides can provide a gentler introduction to the topic.