deriv SD cv ashtadhyayi.com hei.de LSK ETT STT a 8.3.70 ALPH OLDHOMEPAGE NEWHOMEPAGE

pari;ni;vibhyas seva;sita;saya;sivu;saha;suT;stu;svaJjAm

परिॱनिॱविभ्यः सेवॱसितॱसयॱसिवुॱसहॱसुट्स्तुॱस्वञ्जाम् ONPANINI 83070

After /pari ni नि vi वि, the roots sev सेव् siv सिव् saha सह stu स्तु svaJj स्वञ्ज्, the nounbases sita- सितॱ saya- सयॱ and the augment /suT, (get /Satvam).

So from sev सेव् we get —

!**pariSevate परिषेवते

And from sita- सितॱ

!**pariSita- परिषितॱ niSita- निषितॱ viSita- विषितॱ

Root svaJj स्वञ्ज् loses its nasal by daMzasaJjasv...

!**pariSvajate परिष्वजते

The roots stu स्तु and svaJj स्वञ्ज् would have gotten /Satvam by <<<<< upasargAts... anyway, but they appear in this sUtra so that the next sUtra sivAdInAMv... > can make the /Satvam optional when /aT intervenes.

sadir aprateH <<<< 83070 pari;ni;vibhyas seva... > sivAdInAM vA 'D-vyav...