01116 up 01118

manual

01117

note: gaGguli


01117001 वैशम्ंपायन उवाच

01117001a पाण्डोर् अवभृथङ्ं कृत्वा देवकल्पा महर्षयः

01117001c ततो मन्त्रम् अकुर्वन्त ते समेत्य तपस्विनः


01117002a हित्वा राज्यञ्ं च राष्ट्रञ्ं च स महात्मा महातपाः

01117002c अस्मिन् स्थाने तपस् तप्तुन्ं तापसाञ् शरणङ्ं गतः


01117003a स जातमात्रान् पुत्रांश् च दारांश् च भवताम् इह

01117003c प्रदायोपनिधिं राजा पाण्डुस्ः स्वर्गम् इतो गतः


01117004 वैशम्ंपायन उवाच

01117004a ते परस्परम् आमन्त्र्य सर्वभूतहिते रताः

01117004c पाण्डोः पुत्रान् पुरस्कृत्य नगरं नागसाह्वयम्


01117005a उदारमनसस्ः सिद्धा गमने चक्रिरे मनः

01117005c भीष्माय पाण्डवान् दातुन्ं धृतराष्ट्राय चैव हि


01117006a तस्मिन्न् एव क्षणे सर्वे तान् आदाय प्रतस्थिरे

01117006c पाण्डोर् दारांश् च पुत्रांश् च शरीरञ्ं चैव तापसाः


01117007a सुखिनी सा पुरा भूत्वा सततम्ं पुत्रवत्सला

01117007c प्रपन्ना दीर्घम् अध्वानं सङ्ंक्षिप्तन्ं तद् अमन्यत


01117008a सा नदीर्घेण कालेन सम्ंप्राप्ता कुरुजाङ्गलम्

01117008c वर्धमानपुरद्वारम् आससाद यशस्विनी


01117009a तञ्ं चारणसहस्राणाम्ं मुनीनाम् आगमन्ं तदा

01117009c श्रुत्वा नागपुरे नॄणां विस्मयस्ः समजायत


01117010a मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः

01117010c सदारास् तापसान् द्रष्टुन्ं निर्ययुः पुरवासिनः


01117011a स्त्रीसङ्ंघाः क्षत्रसंघाश् च यानसंघान् समास्थिताः

01117011c brAhmaNaisH saha nirjagmur brAhmaNAnAJM ca yoSitaH


01117012a तथा विट्शूद्रसङ्ंघानाम्ं महान् व्यतिकरो ऽभवत्

01117012c न कश् चिद् अकरोद् ईर्ष्याम् अभवन् धर्मबुद्धयः


01117013a तथा भीष्मश्ः शान्ंतनवस्ः सोमदत्तो ऽथ बाह्लिकः

01117013c प्रज्ञाचक्षुश् च राजर्षिः क्षत्ता च विदुरः स्वयम्


01117014a सा च सत्यवती देवी कौसल्या च यशस्विनी

note: wait, kausalyA ? misprint?

01117014c राजदारैः परिवृता गान्धारी च विनिर्ययौ

note: not viniryayus ?


01117015a धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः

01117015c भूषिता भूषणैश् चित्रैश्ः शतसङ्ंख्या विनिर्ययुः


01117016a तान् महर्षिगणान् सर्वाञ् शिरोभिर् अभिवाद्य च

01117016c उपोपविविशुस्ः सर्वे कौरव्यास्ः सपुरोहिताः


01117017a तथैव शिरसा भूमाव् अभिवाद्य प्रणम्य च

01117017c उपोपविविशुस्ः सर्वे पौरजानपदा अपि


01117018a तम् अकूजम् इवाज्ञाय जनौघं सर्वशस् तदा

01117018c भीष्मो राज्यञ्ं च राष्ट्रञ्ं च महर्षिभ्यो न्यवेदयत्


01117019a तेषाम् अथो वृद्धतमः प्रत्युत्थाय जटाजिनी

01117019c महर्षिमतम् आज्ञाय महर्षिर् इदम् अब्रवीत्


01117020a यस्ः स कौरव्यदायादः पाण्डुर् नाम नराधिपः

01117020c कामभोगान् परित्यज्य शतशृङ्गम् इतो गतः


01117021a ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना

01117021c साक्षाद् धर्माद् अयम्ं पुत्रस् तस्य जातो युधिष्ठिरः


01117022a तथेमम्ं बलिनां श्रेष्ठन्ं तस्य राज्ञो महात्मनः

01117022c मातरिश्वा ददौ पुत्रम्ं भीमन्ं नाम महाबलम्


01117023a पुरुहूताद् अयञ्ं जज्ञे कुन्त्यां सत्यपराक्रमः

01117023c यस्य कीर्तिर् महेष्वासान् सर्वान् अभिभविष्यति


01117024a यौ तु माद्री महेष्वासाव् असूत कुरुसत्तमौ

01117024c अश्विभ्याम्ं मनुजव्याघ्राव् इमौ ताव् अपि तिष्ठतः


01117025a चरता धर्मनित्येन वनवासं यशस्विना

01117025c एष पैतामहो वंशः पाण्डुना पुनर् उद्धृतः


01117026a पुत्राणाञ्ं जन्म वृद्धिञ्ं च वैदिकाध्ययनानि च

01117026c pazyatasH satatamM pANDozH zazvat prItir avardhata


01117027a वर्तमानस्ः सतां वृत्ते पुत्रलाभम् अवाप्य च

01117027c पितृलोकङ्ं गतः पाण्डुर् इतः सप्तदशे ऽहनि


01117028a तञ्ं चितागतम् आज्ञाय वैश्वानरमुखे हुतम्

01117028c प्रविष्टा पावकम्ं माद्री हित्वा जीवितम् आत्मनः


01117029a सा गता सह तेनैव पतिलोकम् अनुव्रता

01117029c तस्यास् तस्य च यत् कार्यङ्ं क्रियतान्ं तदनन्तरम्


01117030a इमे तयोश्ः शरीरे द्वे सुताश् चेमे तयोर् वराः

01117030c क्रियाभिर् अनुगृह्यन्तां सह मात्रा परन्ंतपाः


01117031a प्रेतकार्ये च निर्वृत्ते पितृमेधम्ं महायशाः

01117031c लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः


01117032a एवम् उक्त्वा कुरून् सर्वान् कुरूणाम् एव पश्यताम्

01117032c kSaNenAntarhitAsH sarve cAraNA guhyakaisH saha


01117033a गन्धर्वनगराकारन्ं तत्रैवान्तर्हितम्ं पुनः

01117033c ऋषिसिद्धगणन्ं दृष्ट्वा विस्मयन्ं ते परं ययुः


अनुगृह्यन्ताम्

01116 up 01118