01181 up 01183

manual

01182

note: gaGguli


01182001 वैशम्ंपायन उवाच

01182001a गत्वा तु ताम्ं भार्गवकर्मशालाम्ं पार्थौ पृथाम्ं प्राप्य महानुभावौ

01182001c तां याज्ञसेनीम्ं परमप्रतीतौ भिक्षेत्य् अथावेदयतान्ं नराग्र्यौ


01182002a कुटीगता सा त्व् अनवेक्ष्य पुत्रान् उवाच भुङ्क्तेति समेत्य सर्वे

01182002c पश्चात् तु कुन्ती प्रसमीक्ष्य कन्याङ्ं कष्टम्ं मया भाषितम् इत्य् उवाच


01182003a साधर्मभीता हि विलज्जमाना तां याज्ञसेनीम्ं परमप्रतीताम्

01182003c पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यम् उवाच चेदम्


01182004a इयं हि कन्या द्रुपदस्य राज्ञस् तवानुजाभ्याम्ं मयि सन्ंनिसृष्टा

01182004c यथोचितम्ं पुत्र मयापि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात्


01182005a कथम्ं मया नानृतम् उक्तम् अद्य भवेत् कुरूणाम् ऋषभ ब्रवीहि

01182005c पाञ्चालराजस्य सुताम् अधर्मो न चोपवर्तेत नभूतपूर्वः


01182006a मुहूर्तमात्रन्ं त्व् अनुचिन्त्य राजा युधिष्ठिरो मातरम् उत्तमौजाः

01182006c कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्ंजयं वाक्यम् इदम्ं बभाषे


01182007a त्वया जिता पाण्डव याज्ञसेनी त्वया च तोषिष्यति राजपुत्री

note: toSiSyati likely bad grammar for toSiSyate "she will be satisfied"

01182007c प्रज्वाल्यतां हूयताञ्ं चापि वह्निर् गृहाण पाणिं विधिवत् त्वम् अस्याः


01182008 अर्जुन उवाच

01182008a मा मान्ं नरेन्द्र त्वम् अधर्मभाजङ्ं कृथा न धर्मो ह्य् अयम् ईप्सितो ऽन्यैः

01182008c भवान् निवेश्यः प्रथमं ततो ऽयं भीमो महाबाहुर् अचिन्त्यकर्मा


01182009a अहन्ं ततो नकुलो ऽनन्तरम्ं मे माद्रीसुतस्ः सहदेवो जघन्यः

01182009c वृकोदरो ऽहञ्ं च यमौ च राजन्न् इयञ्ं च कन्या भवतस्ः स्म सर्वे


01182010a एवङ्ंगते यत् करणीयम् अत्र धर्म्यं यशस्यङ्ं कुरु तत् प्रचिन्त्य

01182010c पाञ्चालराजस्य च यत् प्रियं स्यात् तद् ब्रूहि सर्वे स्म वशे स्थितास् ते


01182011 वैशम्ंपायन उवाच

01182011a ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम्

01182011c सम्ंप्रेक्ष्यान्योन्यम् आसीना हृदयैस् ताम् अधारयन्

note: line missing


01182012a तेषां हि द्रौपदीन्ं दृष्ट्वा सर्वेषाम् अमितौजसाम्

01182012c सम्ंप्रमथ्येन्द्रियग्रामम्ं प्रादुरासीन् मनोभवः


01182013a काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम्

01182013c बभूवाधिकम् अन्याभ्यस्ः सर्वभूतमनोहरम्


01182014a तेषाम् आकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः

01182014c द्वैपायनवचः कृत्स्नं संस्मरन् वै नरर्षभ


01182015a अब्रवीत् स हि तान् भ्रातॄन् मिथोभेदभयान् नृपः

01182015c सर्वेषान्ं द्रौपदी भार्या भविष्यति हि नश्ः शुभा


तोषिष्यति

01181 up 01183