03076 up 03078

manual

03077

note: gaGguli

note: sacred-texts


03077001 बृहदश्व उवाच

03077001a स मासम् उष्य कौन्तेय भीमम् आमन्त्र्य नैषधः

03077001c पुराद् अल्पपरीवारो जगाम निषधान् प्रति


03077002a रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः

03077002c पञ्चाशद्भिर् हयैश् चैव षट्शतैश् च पदातिभिः


03077003a स कम्पयन्न् इव महीन्ं त्वरमाणो महीपतिः

03077003c प्रविवेशातिसंरब्धस् तरसैव महामनाः


03077004a ततः पुष्करम् आसाद्य वीरसेनसुतो नलः

03077004c उवाच दीव्याव पुनर् बहु वित्तम्ं मयार्जितम्


03077005a दमयन्ती च यच् चान्यन् मया वसु समर्जितम्

03077005c एष वै मम सन्ंन्यासस् तव राज्यन्ं तु पुष्कर


03077006a पुनः प्रवर्ततां द्यूतम् इति मे निश्चिता मतिः

03077006c एकपाणेन भद्रन्ं ते प्राणयोश् च पणावहे


03077007a जित्वा परस्वम् आहृत्य राज्यं वा यदि वा वसु

03077007c प्रतिपाणः प्रदातव्यः परं हि धनम् उच्यते


03077008a न चेद् वाञ्छसि तद् द्यूतं युद्धद्यूतम्ं प्रवर्तताम्

03077008c द्वैरथेनास्तु वै शान्तिस् तव वा मम वा नृप


03077009a वंशभोज्यम् इदं राज्यम्ं मार्गितव्यं यथा तथा

03077009c येन तेनाप्य् उपायेन वृद्धानाम् इति शासनम्


03077010a द्वयोर् एकतरे बुद्धिः क्रियताम् अद्य पुष्कर

03077010c कैतवेनाक्षवत्यां वा युद्धे वा नम्यतान्ं धनुः


03077011a नैषधेनैवम् उक्तस् तु पुष्करः प्रहसन्न् इव

03077011c ध्रुवम् आत्मजयम्ं मत्वा प्रत्याह पृथिवीपतिम्


03077012a दिष्ट्या त्वयार्जितं वित्तम्ं प्रतिपाणाय नैषध

03077012c दिष्ट्या च दुष्कृतङ्ं कर्म दमयन्त्याः क्षयं गतम्

03077012e दिष्ट्या च ध्रियसे राजन् सदारो ऽरिनिबर्हण

( ... )


dhriyase

03076 up 03078