03128 up 03179

manual

03154

note: gaGguli


03154001 वैशम्ंपायन उवाच

03154001a ततस् तान् परिविश्वस्तान् वसतस् तत्र पाण्डवान्

03154001c गतेषु तेषु रक्षस्ःसु भीमसेनात्मजे ऽपि च


03154002a रहितान् भीमसेनेन कदा चित् तान् यदृच्छया

03154002c जहार धर्मराजानं यमौ कृष्णाञ्ं च राक्षसः


03154003a ब्राह्मणो मन्त्रकुशलस्ः सर्वास्त्रेष्व् अस्त्रवित्तमः

03154003c इति ब्रुवन् पाण्डवेयान् पर्युपास्ते स्म नित्यदा


03154004a परीक्षमाणः पार्थानां कलापानि धनूंषि च

03154004c अन्तरं समभिप्रेप्सुर् नाम्ना ख्यातो जटासुरः


03154005a स भीमसेने निष्क्रान्ते मृगयार्थम् अरिन्ंदमे

03154005c अन्यद् रूपं समास्थाय विकृतम्ं भैरवम्ं महत्


03154006a गृहीत्वा सर्वशस्त्राणि द्रौपदीम्ं परिगृह्य च

03154006c प्रातिष्ठत स दुष्टात्मा त्रीन् गृहीत्वा च पाण्डवान्


03154007a सहदेवस् तु यत्नेन ततो ऽपक्रम्य पाण्डवः

03154007c आक्रन्दद् भीमसेनं वै येन यातो महाबलः


03154008a तम् अब्रवीद् धर्मराजो ह्रियमाणो युधिष्ठिरः

03154008c धर्मस् ते हीयते मूढ न चैनं समवेक्षसे


03154009a ये ऽन्ये के चिन् मनुष्येषु तिर्यग्योनिगता अपि

03154009c गन्धर्वयक्षरक्षांसि वयांसि पशवस् तथा

03154009e मनुष्यान् उपजीवन्ति ततस् त्वम् उपजीवसि


03154010a समृद्ध्या ह्य् अस्य लोकस्य लोको युष्माकम् ऋध्यते

03154010c इमञ्ं च लोकं शोचन्तम् अनुशोचन्ति देवताः

03154010e पूज्यमानाश् च वर्धन्ते हव्यकव्यैर् यथाविधि


03154011a वयं राष्ट्रस्य गोप्तारो रक्षितारश् च राक्षस

03154011c राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम्


03154012a न च राजावमन्तव्यो रक्षसा जात्व् अनागसि

03154012c अणुर् अप्य् अपचारश् च नास्त्य् अस्माकन्ं नराशन

note: lines missing?


03154013a द्रोग्धव्यन्ं न च मित्रेषु न विश्वस्तेषु कर्हि चित्

03154013c येषाञ्ं चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः


03154014a स त्वम्ं प्रतिश्रये ऽस्माकम्ं पूज्यमानस्ः सुखोषितः

03154014c भुक्त्वा चान्नानि दुष्प्रज्ञ कथम् अस्माञ् जिहीर्षसि


03154015a एवम् एव वृथाचारो वृथावृद्धो वृथामतिः

03154015c वृथामरणम् अर्हस् त्वं वृथाद्य न भविष्यसि


03154016a अथ चेद् दुष्टबुद्धिस् त्वं सर्वैर् धर्मैर् विवर्जितः

03154016c प्रदाय शस्त्राण्य् अस्माकं युद्धेन द्रौपदीं हर


03154017a अथ चेत् त्वम् अविज्ञाय इदङ्ं कर्म करिष्यसि

03154017c अधर्मञ्ं चाप्य् अकीर्तिञ्ं च लोके प्राप्स्यसि केवलम्


03154018a एताम् अद्य परामृश्य स्त्रियं राक्षस मानुषीम्

03154018c विषम् एतत् समालोड्य कुम्भेन प्राशितन्ं त्वया


03154019a ततो युधिष्ठिरस् तस्य भारिकस्ः समपद्यत

03154019c स तु भाराभिभूतात्मा न तथा शीघ्रगो ऽभवत्


03154020a अथाब्रवीद् द्रौपदीञ्ं च नकुलञ्ं च युधिष्ठिरः

03154020c मा भैष्ट राक्षसान् मूढाद् गतिर् अस्य मया हृता


03154021a नातिदूरे महाबाहुर् भविता पवनात्मजः

03154021c अस्मिन् मुहूर्ते सम्ंप्राप्ते न भविष्यति राक्षसः


03154022a सहदेवस् तु तन्ं दृष्ट्वा राक्षसम्ं मूढचेतसम्

03154022c उवाच वचनं राजन् कुन्तीपुत्रं युधिष्ठिरम्


03154023a राजन् किन्ं नाम तत् कृत्यङ्ं क्षत्रियस्यास्त्य् अतो ऽधिकम्

03154023c यद् युद्धे ऽभिमुखः प्राणांस् त्यजेच् छत्रूञ् जयेत वा


03154024a एष चास्मान् वयञ्ं चैनं युध्यमानाः परंतप

03154024c सूदयेम महाबाहो देशकालो ह्य् अयन्ं नृप

( ... )


भारिकस्
प्राशितम्
समालोड्य

03128 up 03179