04046 up 04048

manual

04047

note: sacred-texts

note: sukhanakar 4 46 14 page 204

note: PAPER 52

note: paper 52


04047001 भीष्म उवाच

04047001अप् कलाः काष्ठाश् च युज्यन्ते मुहूर्ताश् च दिनानि च

04047001c अर्धमासाश् च मासाश् च नक्षत्राणि ग्रहास् तथा


04047002a ऋतवश् चापि युज्यन्ते तथा संवत्सरा अपि

04047002c एवङ्ं कालविभागेन कालचक्रम्ं प्रवर्तते

note: sukhanakar 4 47 11 page 205 evaM kAlavibhAgena


04047003a तेषाङ्ं कालातिरेकेण ज्योतिषाञ्ं च व्यतिक्रमात्

04047003c पञ्चमे पञ्चमे वर्षे द्वौ मासाव् उपजायतः


04047004a एषाम् अभ्यधिका मासाः पञ्च द्वादश च क्षपाः

04047004c त्रयोदशानां वर्षाणाम् इति मे वर्तते मतिः

(skipped 18 lines)


04047005a सर्वं यथावच् चरितं यद् यद् एभिः परिश्रुतम्

04047005c एवम् एतद् ध्रुवञ्ं ज्ञात्वा ततो बीभत्सुर् आगतः

note: bhISma means, I reckon, that the pANDavas promise only bound them for thirteen lunar years, but they actually kept it for about thirteen solar years, which is five months more, so they fulfilled their promise.


04047006a सर्वे चैव महात्मानस्ः सर्वे धर्मार्थकोविदाः

04047006c येषां युधिष्ठिरो राजा कस्माद् धर्मे ऽपराध्नुयुः


04047007a अलुब्धाश् चैव कौन्तेयाः कृतवन्तश् च दुष्करम्

04047007c न चापि केवलं राज्यम् इच्छेयुस् ते ऽनुपायतः


04047008a तदैव ते हि विक्रान्तुम् ईषुः कौरवनन्दनाः

( ... )


विक्रान्तुम्

04046 up 04048