05112 up 05114

manual

05113

note: gaGguli


05113001 नारद उवाच

05113001a एवम् उक्तस्ः सुपर्णेन तथ्यं वचनम् उत्तमम्

05113001c विमृश्यावहितो राजा निश्चित्य च पुनः पुनः


05113002a यष्टा क्रतुसहस्राणान्ं दाता दानपतिः प्रभुः

05113002c ययातिर् वत्सकाशीश इदं वचनम् अब्रवीत्

नोते: सर्वकाशीश ?


05113003a दृष्ट्वा प्रियसखन्ं तार्क्ष्यङ्ं गालवञ्ं च द्विजर्षभम्

05113003c निदर्शनञ्ं च तपसो भिक्षां श्लाघ्याञ्ं च कीर्तिताम्


05113004a अतीत्य च नृपान् अन्यान् आदित्यकुलसम्ंभवान्

05113004c मत्सकाशम् अनुप्राप्ताव् एतौ बुद्धिम् अवेक्ष्य च


05113005a अद्य मे सफलञ्ं जन्म तारितञ्ं चाद्य मे कुलम्

05113005c अद्यायन्ं तारितो देशो मम तार्क्ष्य त्वयानघ


05113006a वक्तुम् इच्छामि तु सखे यथा जानासि माम्ं पुरा

05113006c न तथा वित्तवान् अस्मि क्षीणं वित्तं हि मे सखे


05113007a न च शक्तो ऽस्मि ते कर्तुम्ं मोघम् आगमनङ्ं खग

05113007c न चाशाम् अस्य विप्रर्षेर् वितथाङ्ं कर्तुम् उत्सहे


05113008a तत् तु दास्यामि यत् कार्यम् इदं सम्ंपादयिष्यति

05113008c अभिगम्य हताशो हि निवृत्तो दहते कुलम्

( ... )


मत्सकाशम्
nidarzanam

05112 up 05114