12002 up 12004

manual

12003

note: GANGULI


12003001 नारद उवाच

12003001a कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च

12003001c तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा


12003002a तस्मै स विधिवत् कृत्स्नम्ं ब्रह्मास्त्रं सनिवर्तनम्

12003002c प्रोवाचाखिलम् अव्यग्रन्ं तपस्वी सुतपस्विने


12003003a विदितास्त्रस् ततः कर्णो रममाणो ''श्रमे भृगोः

12003003c चकार वै धनुर्वेदे यत्नम् अद्भुतविक्रमः


12003004a ततः कदा चिद् रामस् तु चरन्न् आश्रमम् अन्तिकात्

12003004c कर्णेन सहितो धीमान् उपवासेन कर्शितः


12003005a सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः

12003005c कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः


12003006a अथ कृमिश्ः श्लेष्ममयो मांसशोणितभोजनः

12003006c दारुणो दारुणस्पर्शः कर्णस्याभ्याशम् आगमत्


12003007a स तस्योरुम् अथासाद्य बिभेद रुधिराशनः

12003007c न चैनम् अशकत् क्षेप्तुं हन्तुं वापि गुरोर् भयात्


12003008a सन्ंदश्यमानो ऽपि तथा कृमिणा तेन भारत

12003008c गुरुप्रबोधशङ्की च तम् उपैक्षत सूतजः


12003009a कर्णस् तु वेदनान्ं धैर्याद् असह्यां विनिगृह्य ताम्

12003009c अकम्पन्न् अव्यथंश् चैव धारयामास भार्गवम्


12003010a यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः

12003010c तदाबुध्यत तेजस्वी सन्ंतप्तश् चेदम् अब्रवीत्


12003011a अहो ऽस्म्य् अशुचिताम्ं प्राप्तः किम् इदं क्रियते त्वया

12003011c कथयस्व भयन्ं त्यक्त्वा याथातथ्यम् इदम्ं मम


12003012a तस्य कर्णस् तदाचष्ट कृमिणा परिभक्षणम्

12003012c ददर्श रामस् तञ्ं चापि कृमिं सूकरसन्ंनिभम्


12003013a अष्टपादन्ं तीक्ष्णदंष्ट्रं सूचीभिर् इव संवृतम्

12003013c रोमभिस्ः सन्ंनिरुद्धाङ्गम् अलर्कन्ं नाम नामतः


12003014a स दृष्टमात्रो रामेण कृमिः प्राणान् अवासृजत्

12003014c तस्मिन्न् एवासृक्सङ्ंक्लिन्ने तद् अद्भुतम् इवाभवत्

(skipped 19 lines)


12003024c रामः कर्णं तु सक्रोधम् इदं वचनम् अब्रवीत्


12003025a अतिदुःखम् इदं मूढ न जातु ब्राह्मणः सहेत्

12003025c क्षत्रियस्यैव ते धैर्यङ्ं कामया सत्यम् उच्यताम्


12003026a तम् उवाच ततः कर्णः शापभीतः प्रसादयन्

12003026c ब्रह्मक्षत्रान्तरे सूतञ्ं जातम्ं मां विद्धि भार्गव


12003027a राधेयः कर्ण इति मां प्रवदन्ति जना भुवि

12003027c प्रसादङ्ं कुरु मे ब्रह्मन्न् अस्त्रलुब्धस्य भार्गव


12003028a पिता गुरुर् न सन्ंदेहो वेदविद्याप्रदः प्रभुः

12003028c अतो भार्गव इत्य् उक्तम्ं मया गोत्रन्ं तवान्तिके


12003029a तम् उवाच भृगुश्रेष्ठस्ः सरोषः प्रहसन्न् इव

12003029c भूमौ निपतितन्ं दीनं वेपमानङ्ं कृताञ्जलिम्


12003030a यस्मान् मिथ्योपचरितो अस्त्रलोभाद् इह त्वया

12003030c तस्माद् एतन् न ते मूढ ब्रह्मास्त्रम्ं प्रतिभास्यति

( ... )


अलर्कम्
अवासृजद्
क्लान्तमना
प्रबोध
प्रसादयन्
संक्लिन्ने
उपचरितो
उपवासेन
विनिगृह्य

12002 up 12004