katha1701 up katha1703

manual

katha1702

note: trans

(skipped 101 lines)


1702051a इत्य् उक्त्वान्तर्दधे देवस्ः सो ऽपि सिद्धम्ं मनोरथम्

1702051c मत्वा विद्युद्ध्वजः कृत्वा पारणं स्वपुरं ययौ


1702052a तत्राभिनन्दितः पौरैस् तेन पित्र्येण मन्त्रिणा

1702052c मिलित्वा तत्कृते तप्ततपसा व्यधितोत्सवम्


1702053a आहूयासुरसैन्यानि विहिताहवसंविधिः

1702053c इन्द्राय प्राहिणोद् दूतं युधि सज्जो भवेति सः


1702054a चचाल च नभस्ः सेनानादनिर्घातदारितम्

1702054c केतुभिश् छादयंस् तन्वन्न् इष्टं स्वर्वासिनाम् इव


1702055a इन्द्रो ऽपि तं लब्धवरं विज्ञायागतम् आकुलः

1702055c सम्ंमन्त्र्य देवगुरुणा सुरसैन्यान्य् उपाह्वयत्


1702056a ततो विद्युद्ध्वजे प्राप्ते तयोर् उभयसैन्ययोः

1702056c स्वेषाम्ं परेषाञ्ं चाज्ञातविभागो ऽभून् महाहवः


1702057a सुबाहुप्रमुखा दैत्यास्ः सहायुध्यन्त वायुभिः

1702057c पिङ्गाक्षाद्याः कुबेरैश् च महामायादयो ऽग्निभिः


1702058a अयःकायादयः सूर्यैः सिद्धैर् आकम्पनादयः

1702058c अन्ये विद्याधरैर् दैत्या गन्धर्वाद्यैस् ततो ऽपरे


1702059a एवम् आसीन् महायुद्धन्ं तेषां वासरविंशतिम्

1702059c एकविंशे दिने दैत्यैर् अभज्यन्त रणे सुराः

( ... )


आहूया
vyadhita

katha1701 up katha1703