सरस्वती उप् सुभाषित1

manual

सुभाषित

note: some subhASita

note: some more



459 धर्मो रक्षति रक्षितः



321a अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्

321c अधनस्य कुतो मित्रम् अमित्रस्य कुतस्ः सुखम्

note: mattur grafitti



4101a सर्वतीर्थमयी माता सर्वदेवमयः पिता

4101c मातरम्ं पितरन्ं तस्मात् सर्वयत्नेन पूजयेत्

note: see graffiti in mattur



1401a उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः

1401c न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः



4321a नमन्ति फलिनो वृक्षा नमन्ति गुणिनो जनाः

4321b शुष्ककाष्ठाश् च मूर्खश् च न नमन्ति कदाचन



5001a युक्तियुक्तम् उपादेयं वचनम्ं बालकाद् अपि

5001c अन्यत् तृणम् इव त्याज्यम् अप्य् उक्तम्ं पद्मजन्मना



00015a लोके कुलङ्ं कुलन्ं तावद् यावत् पूर्वसमन्वयः

00015c गुणप्रभावे विच्छिन्ने समाप्तं सकलङ्ं कुलम्



00016a कुलीनम् अकुलीनं वा वीरम्ं पुरुषमानिनम्

00016c चारित्रम् एव व्याख्याति शुचिं वा यदि वाशुचिम्



00023a अन्तो नास्ति पिपासायास्ः सन्तोषः परमं सुखम्

00023c तस्मात् सन्तोषम् एवेह परम्ं पश्यन्ति पण्डिताः



00026a मित्रवान् साधयत्य् अर्थान् दुस्ःसाध्यान् अपि वै यतः

00026c तस्मान् मित्राणि कुर्वीत समानान्य् एव चात्मनः



00027a मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्य् अपि

00027c किंवदन्तीह सत्येयं या मतिस्ः सा गतिर् भवेत्

note: (from the aSTAvakragItA)



00028a अकर्तव्यन्ं न कर्तव्यम्ं प्राणैः कण्ठगतैर् अपि

00028c कर्तव्यम् एव कर्तव्यम्ं प्राणैः कण्ठगतैर् अपि



00035a न स्थिरङ्ं क्षणम् अप्य् एकम् उदकन्ं तु यथोर्मिभिः

00035c वाताहतन्ं तथा चित्तन्ं तस्मात् तस्य न विश्वसेत्



05037014a सुलभाः पुरुषा राजन् सततं प्रियवादिनः

05037014c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः


( ... )


सरस्वती उप् सुभाषित1