459 धर्मो रक्षति रक्षितः
321a अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्
321c adhanasya kuto mitram amitrasya kuta
note: mattur grafitti
4101a सर्वतीर्थमयी माता सर्वदेवमयः पिता
4101c मातर
note: see graffiti in mattur
1401a उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः
1401c न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः
4321a नमन्ति फलिनो वृक्षा नमन्ति गुणिनो जनाः
4321b शुष्ककाष्ठाश् च मूर्खश् च न नमन्ति कदाचन
5001a युक्तियुक्तम् उपादेयं वचन
5001c अन्यत् तृणम् इव त्याज्यम् अप्य् उक्त
00015a लोके कुल
00015c गुणप्रभावे विच्छिन्ने समाप्तं सकल
00016a कुलीनम् अकुलीनं वा वीर
00016c चारित्रम् एव व्याख्याति शुचिं वा यदि वाशुचिम्
00023a अन्तो नास्ति पिपासाया
00023c तस्मात् सन्तोषम् एवेह पर
00026a मित्रवान् साधयत्य् अर्थान् दु
00026c तस्मान् मित्राणि कुर्वीत समानान्य् एव चात्मनः
00027a मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्य् अपि
00027c किंवदन्तीह सत्येयं या मति
note: (from the
00028a akartavya
00028c kartavyam eva kartavya
00035a na sthira
00035c वाताहत
05037014a सुलभाः पुरुषा राजन् सततं प्रियवादिनः
05037014c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
( ... )