deriv SD cv (1068) ashtadhyayi.com hei.de L 1068 ETT STT a 4.1.84 ALPH OLDHOMEPAGE NEWHOMEPAGE

azvapaty-Adibhyaz ca

अश्वपत्यादिभ्यश्च ONPANINI 41084

aN3 अण्३ comes after the azvapati अश्वपति-class nouns in the senses taught up to 4.4.2 tenadIvyat....

Exception by anticipation to next sUtra dityadityAd... >, which teaches /Nya.

azvapati- अश्वपतिॱ + /aN'' +/su
Azvapati- आश्वपतिॱ + as अस् by taddhiteSvac...
Azvapat- आश्वपत् + as अस् by yasyetica
!**AzvapataH आश्वपतः

pazupati- पशुपतिॱ + /aN'' + /su!**pAzupataH पाशुपतः "a devotee of ziva शिव"

The azvapati अश्वपति-class words are eighteen —

azvapati अश्वपति jJAnapati ज्ञानपति zatapati शतपति dhanapati धनपति
gaNapati गणपति sthAnapati स्थानपति yajJapati यज्ञपति rASTrapati राष्ट्रपति
kulapati कुलपति gRhapati गृहपति pazupati पशुपति dhAnyapati धान्यपति
dhanvapati धन्वपति bandhupati बन्धुपति dharmapati धर्मपति sabhApati सभापति
prANapati प्राणपति kSetrapati क्षेत्रपति

prAg dIvyato 'N < 41084 azvapaty-Adibhyaz ca > dity;adity;Aditya;pa...
samarthAnAM prathamA... <<< L 1068 >>> dity;adity;Aditya;pa...