up 01018

manual

01001

note: gaGguli


01001000a नारायणन्ं नमस्कृत्य नरञ्ं चैव नरोत्तमम्

01001000c देवीं सरस्वतीञ्ं चैव ततो जयम् उदीरयेत्


01001001A लोमहर्षणपुत्र उग्रश्रवास्ः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर् द्वादशवार्षिके सत्रे


01001002a समासीनान् अभ्यगच्छद् ब्रह्मर्षीन् संशितव्रतान्

01001002c विनयावनतो भूत्वा कदाचित् सूतनन्दनः


01001003a तम् आश्रमम् अनुप्राप्तन्ं नैमिषारण्यवासिनः

01001003c चित्राश्ः श्रोतुङ्ं कथास् तत्र परिवव्रुस् तपस्विनः


01001004a अभिवाद्य मुनींस् तांस् तु सर्वान् एव कृताञ्जलिः

01001004c अपृच्छत् स तपोवृद्धिं सद्भिश् चैवाभिनन्दितः


01001005a अथ तेषूपविष्टेषु सर्वेष्व् एव तपस्विषु

01001005c निर्दिष्टम् आसनम्ं भेजे विनयाल् लोमहर्षणिः


01001006a सुखासीनन्ं ततस् तन्ं तु विश्रान्तम् उपलक्ष्य च

01001006c अथापृच्छद् ऋषिस् तत्र कश्चित् प्रस्तावयन् कथाः


01001007a कुत आगम्यते सौते क्व चायं विहृतस् त्वया

01001007c कालः कमलपत्राक्ष शंसैतत् पृच्छतो मम


01001008 सूत उवाच

01001008a जनमेजयस्य राजर्षेस्ः सर्पसत्रे महात्मनः

01001008c समीपे पार्थिवेन्द्रस्य सम्यक् पारिक्षितस्य च


01001009a कृष्णद्वैपायनप्रोक्तास्ः सुपुण्या विविधाः कथाः

01001009c कथिताश् चापि विधिवद् या वैशम्ंपायनेन वै


01001010a श्रुत्वाहन्ं ता विचित्रार्था महाभारतसंश्रिताः

01001010c बहूनि सम्ंपरिक्रम्य तीर्थान्य् आयतनानि च


01001011a समन्तपञ्चकन्ं नाम पुण्यन्ं द्विजनिषेवितम्

01001011c गतवान् अस्मि तन्ं देशं युद्धं यत्राभवत् पुरा

01001011e पाण्डवानाङ्ं कुरूणाञ्ं च सर्वेषाञ्ं च महीक्षिताम्


01001012a दिदृक्षुर् आगतस् तस्मात् समीपम्ं भवताम् इह

01001012c आयुष्मन्तस्ः सर्व एव ब्रह्मभूता हि मे मताः


01001013a अस्मिन् यज्ञे महाभागास्ः सूर्यपावकवर्चसः

01001013c कृताभिषेकाश्ः शुचयः कृतजप्या हुताग्नयः

01001013e भवन्त आसते स्वस्था ब्रवीमि किम् अहन्ं द्विजाः


01001014a पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः

01001014c इतिवृत्तन्ं नरेन्द्राणाम् RSINAJM च महात्मनाम्


01001015 ऋषय ऊचुः

01001015a द्वैपायनेन यत् प्रोक्तम्ं पुराणम्ं परमर्षिणा

01001015c सुरैर् ब्रह्मर्षिभिश् चैव श्रुत्वा यद् अभिपूजितम्


01001016a तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः

01001016c सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर् भूषितस्य च


01001017a भारतस्येतिहासस्य पुण्याङ्ं ग्रन्थार्थसंयुताम्

01001017c संस्कारोपगताम्ं ब्राह्मीन्ं नानाशास्त्रोपबृंहिताम्


01001018a जनमेजयस्य यां राज्ञो वैशम्ंपायन उक्तवान्

01001018c यथावत् स ऋषिस् तुष्ट्या सत्रे द्वैपायनाज्ञया


01001019a वेदैश् चतुर्भिस्ः समितां व्यासस्याद्भुतकर्मणः

01001019c संहितां श्रोतुम् इच्छामो धर्म्याम्ं पापभयापहाम्


01001020 सूत उवाच

01001020a आद्यम्ं पुरुषम् ईशानम्ं पुरुहूतम्ं पुरुष्टुतम्

01001020c ऋतम् एकाक्षरम्ं ब्रह्म व्यक्ताव्यक्तं सनातनम्


01001021a असच् च सच् चैव च यद् विश्वं सदसतः परम्

01001021c परावराणां स्रष्टारम्ं पुराणम्ं परम् अव्ययम्


01001022a मङ्गल्यम्ं मङ्गलं विष्णुं वरेण्यम् अनघं शुचिम्

01001022c नमस्कृत्य हृषीकेशञ्ं चराचरगुरुं हरिम्


01001023a महर्षेः पूजितस्येह सर्वलोके महात्मनः

01001023c प्रवक्ष्यामि मतङ्ं कृत्स्नं व्यासस्यामिततेजसः


01001024a आचख्युः कवयः के चित् संप्रत्य् आचक्षते परे

01001024c आख्यास्यन्ति तथैवान्ये इतिहासम् इमम्ं भुवि


01001025a इदन्ं तु त्रिषु लोकेषु महज् ज्ञानम्ं प्रतिष्ठितम्

01001025c विस्तरैश् च समासैश् च धार्यते यद् द्विजातिभिः


01001026a अलङ्ंकृतं शुभैश्ः शब्दइस्ः समयैर् दिव्यमानुषैः

01001026c छन्दोवृत्तैश् च विविधैर् अन्वितं विदुषाम्ं प्रियम्

( ... )


पारिक्षितस्य
वार्षिके

up 01018