01001 up 01019

manual

01018

note: gaGguli


01018001 सूत उवाच

01018001a एतत् ते सर्वम् आख्यातम् अमृतम्ं मथितं यथा

01018001c यत्र सो ऽश्वस्ः समुत्पन्नश्ः श्रीमान् अतुलविक्रमः


01018002a यन्ं निशाम्य तदा कद्रूर् विनताम् इदम् अब्रवीत्

01018002c उच्चैश्ःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम्


01018003 विनतोवाच

01018003a श्वेत एवाश्वराजो ऽयङ्ं किं वा त्वम्ं मन्यसे शुभे

01018003c ब्रूहि वर्णन्ं त्वम् अप्य् अस्य ततो ऽत्र विपणावहे


01018004 कद्रूर् उवाच

01018004a कृष्णवालम् अहम्ं मन्ये हयम् एनं शुचिस्मिते

01018004c एहि सार्धम्ं मया दीव्य दासीभावाय भामिनि


01018005 सूत उवाच

01018005a एवन्ं ते समयङ्ं कृत्वा दासीभावाय वै मिथः

01018005c जग्मतुस्ः स्वगृहान् एव श्वो द्रक्ष्याव इति स्म ह


01018006a ततः पुत्रसहस्रं तु कद्रूर् जिह्मं चिकीर्षती

01018006c आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः


01018007a आविशध्वं हयङ्ं क्षिप्रन्ं दासी न स्याम् अहं यथा

01018007c तद् वाक्यन्ं नान्वपद्यन्त ताञ् शशाप भुजङ्ंगमान्


01018008a सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति

01018008c जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः


01018009a शापम् एनन्ं तु शुश्राव स्वयम् एव पितामहः

01018009c अतिक्रूरं समुद्दिष्टङ्ं कद्र्वा दैवाद् अतीव हि


01018010a सार्धन्ं देवगणइस्ः सर्वैर् वाचन्ं ताम् अन्वमोदत

01018010c बहुत्वम्ं प्रेक्ष्य सर्पाणाम्ं प्रजानां हितकाम्यया


01018011a तिग्मवीर्यविषा ह्य् एते दन्दशूका महाबलाः

01018011c तेषान्ं तीक्ष्णविषत्वाद् धि प्रजानाञ्ं च हिताय वै

01018011e प्रादाद् विषहणीं विद्याङ्ं काश्यपाय महात्मने


हणीम्
काश्यपाय

01001 up 01019