01159 up 01161

manual

01160

note: gaGguli


01160001 अर्जुन उवाच

01160001a तापत्य इति यद् वाक्यम् उक्तवान् असि माम् इह

01160001c तद् अहञ्ं ज्ञातुम् इच्छामि तापत्यार्थविनिश्चयम्


01160002a तपती नाम का चैषा तापत्या यत्कृते वयम्

01160002c कौन्तेया हि वयं साधो तत्त्वम् इच्छामि वेदितुम्


01160003 वैशम्ंपायन उवाच

01160003a एवम् उक्तस्ः स गन्धर्वः कुन्तीपुत्रं धनंजयम्

01160003c विश्रुतान्ं त्रिषु लोकेषु श्रावयामास वै कथाम्


01160004 गन्धर्व उवाच

01160004a हन्त ते कथयिष्यामि कथाम् एताम्ं मनोरमाम्

01160004c यथावद् अखिलाम्ं पार्थ धर्म्यान्ं धर्मभृतां वर


01160005a उक्तवान् अस्मि येन त्वान्ं तापत्य इति यद् वचः

01160005c तत् ते ऽहङ्ं कथयिष्यामि शृणुष्वैकमना मम


01160006a य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा

01160006c एतस्य तपती नाम बभूवासदृशी सुता


01160007a विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो

01160007c विश्रुता त्रिषु लोकेषु तपती तपसा युता


01160008a न देवी नासुरी चैव न यक्षी न च राक्षसी

01160008c नाप्सरा न च गन्धर्वी तथारूपेण का चन


01160009a सुविभक्तानवद्याङ्गी स्वसितायतलोचना

01160009c स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी


01160010a न तस्यास्ः सदृशङ्ं कञ्ं चित् त्रिषु लोकेषु भारत

01160010c भर्तारं सविता मेने रूपशीलकुलश्रुतैः


01160011a सम्ंप्राप्तयौवनाम्ं पश्यन् देयान्ं दुहितरन्ं तु ताम्

01160011c नोपलेभे ततश्ः शान्तिं सम्ंप्रदानं विचिन्तयन्


01160012a अथ र्क्षपुत्रः कौन्तेय कुरूणाम् ऋषभो बली

01160012c सूर्यम् आराधयामास नृपस्ः संवरणस्ः सदा


01160013a अर्घ्यमाल्योपहारैश् च शश्वच् च नृपतिर् यतः

01160013c नियमैर् उपवासैश् च तपोभिर् विविधैर् अपि


01160014a शुश्रूषुर् अनहंवादी शुचिः पौरवनन्दनः

01160014c अंशुमन्तं समुद्यन्तम्ं पूजयामास भक्तिमान्


01160015a ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि

01160015c तपत्यास्ः सदृशम्ं मेने सूर्यस्ः संवरणम्ं पतिम्


01160016a दातुम् ऐच्छत् ततः कन्यां तस्मै संवरणाय ताम्

01160016c नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै


01160017a यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा

01160017c तथा भुवि महीपालो दीप्त्या संवरणो ऽभवत्


01160018a यथार्चयन्ति चादित्यम् उद्यन्तम्ं ब्रह्मवादिनः

01160018c तथा संवरणम्ं पार्थ ब्राह्मणावरजाः प्रजाः


01160019a स सोमम् अति कान्तत्वाद् आदित्यम् अति तेजसा

01160019c बभूव नृपतिश्ः श्रीमान् सुहृदान्ं दुर्हृदाम् अपि


01160020a एवङ्ंगुणस्य नृपतेस् तथावृत्तस्य कौरव

01160020c तस्मै दातुम्ं मनश् चक्रे तपतीन्ं तपनस्ः स्वयम्


01160021a स कदा चिद् अथो राजा श्रीमान् उरुयशा भुवि

01160021c चचार मृगयाम्ं पार्थ पर्वतोपवने किल


01160022a चरतो मृगयान्ं तस्य क्षुत्पिपासाश्रमान्वितः

01160022c ममार राज्ञः कौन्तेय गिराव् अप्रतिमो हयः


01160023a स मृताश्वश् चरन् पार्थ पद्भ्याम् एव गिरौ नृपः

01160023c ददर्शासदृशीं लोके कन्याम् आयतलोचनाम्


01160024a स एक एकाम् आसाद्य कन्यान्ं ताम् अरिमर्दनः

01160024c तस्थौ नृपतिशार्दूलः पश्यन्न् अविचलेक्षणः


01160025a स हि तान्ं तर्कयामास रूपतो नृपतिश्ः श्रियम्

01160025c पुनस्ः सन्ंतर्कयामास रवेर् भ्रष्टाम् इव प्रभाम्

note: lines missing


01160026a गिरिप्रस्थे तु सा यस्मिन् स्थिता स्वसितलोचना

01160026c स सवृक्षक्षुपलतो हिरण्मय इवाभवत्


01160027a अवमेने च तान्ं दृष्ट्वा सर्वप्राणभृतां वपुः

01160027c अवाप्तञ्ं चात्मनो मेने स राजा चक्षुषः फलम्


01160028a जन्मप्रभृति यत् किञ्ं चिद् दृष्टवान् स महीपतिः

01160028c रूपन्ं न सदृशन्ं तस्यास् तर्कयामास किञ्ं चन


01160029a तया बद्धमनश्चक्षुः पाशैर् गुणमयैस् तदा

01160029c न चचाल ततो देशाद् बुबुधे न च किञ्ं चन


01160030a अस्या नूनं विशालाक्ष्यास्ः सदेवासुरमानुषम्

01160030c लोकन्ं निर्मथ्य धात्रेदं रूपम् आविष्कृतङ्ं कृतम्


01160031a एवं स तर्कयामास रूपद्रविणसम्ंपदा

01160031c कन्याम् असदृशीं लोके नृपस्ः संवरणस् तदा


01160032a ताञ्ं च दृष्ट्वैव कल्याणीङ्ं कल्याणाभिजनो नृपः

01160032c जगाम मनसा चिन्ताङ्ं काममार्गणपीडितः


01160033a दह्यमानस्ः स तीव्रेण नृपतिर् मन्मथाग्निना

01160033c अप्रगल्भाम्ं प्रगल्भस्ः स ताम् उवाच यशस्विनीम्


01160034a कासि कस्यासि रम्भोरु किमर्थञ्ं चेह तिष्ठसि

01160034c कथञ्ं च निर्जने ऽरण्ये चरस्य् एका शुचिस्मिते


01160035a त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता

01160035c विभूषणम् इवैतेषाम्ं भूषणानाम् अभीप्सितम्


01160036a न देवीन्ं नासुरीञ्ं चैव न यक्षीन्ं न च राक्षसीम्

01160036c न च भोगवतीम्ं मन्ये न गन्धर्वीन्ं न मानुषीम्


01160037a या हि दृष्टा मया काश् चिच् छ्रुता वापि वराङ्गनाः

01160037c न तासां सदृशीम्ं मन्ये त्वाम् अहम्ं मत्तकाशिनि

note: lines missing


01160038a एवन्ं तां स महीपालो बभाषे न तु सा तदा

01160038c कामार्तन्ं निर्जने ऽरण्ये प्रत्यभाषत किञ्ं चन


01160039a ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा

01160039c सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत


01160040a ताम् अन्विच्छन् स नृपतिः परिचक्राम तत् तदा

01160040c वनं वनजपत्राक्षीम्ं भ्रमन्न् उन्मत्तवत् तदा


01160041a अपश्यमानस्ः स तु ताम्ं बहु तत्र विलप्य च

01160041c निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत


01159 up 01161