note: gaGguli
01165001 अर्जुन उवाच
01165001a कि
01165001c वसतोर् आश्रमे पुण्ये शंस न
01165002 गन्धर्व उवाच
01165002a इदं वासिष्ठम् आख्यान
01165002c पार्थ सर्वेषु लोकेषु यथावत् तन् निबोध मे
01165003a कन्यकुब्जे महान् आसीत् पार्थिवो भरतर्षभ
01165003c गाधीति विश्रुतो लोके सत्यधर्मपरायणः
01165004a तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः
01165004c विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः
01165005a स चचार सहामात्यो मृगया
01165005c मृगान् विध्यन् वराहांश् च रम्येषु मरुधन्वसु
note: translation goes away here, resumes at --
note: gaGguli
01165006a व्यायामकर्शित
01165006c आजगाम नरश्रेष्ठ वसिष्ठस्याश्रम
(skipped 0 lines)
01165007a तम् आगतम् अभिप्रेक्ष्य वसिष्ठ
01165007c विश्वामित्र
01165008a पाद्यार्घ्याचमनीयेन स्वागतेन च भारत
01165008c तथैव प्रतिजग्राह वन्येन हविषा तथा
01165009a तस्याथ कामधुग् धेनुर् वसिष्ठस्य महात्मनः
01165009c उक्ता कामान् प्रयच्छेति सा कामान् दुदुहे ततः
01165010a ग्राम्यारण्या ओषधीश् च दुदुहे पय एव च
01165010c षड्रस
01165011a भोजनीयानि पेयानि भक्ष्याणि विविधानि च
01165011c लेह्यान्य् अमृतकल्पानि चोष्याणि च तथार्जुन
01165012a तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः
01165012c सामात्य
01165013a षडायतां सुपार्श्वोरु
01165013c मण्डूकनेत्रां स्वाकारा
01165014a सुवालधिं शङ्कुकर्णा
01165014c पुष्टायतशिरोग्रीवां विस्मित
01165015a अभिनन्दति ता
01165015c अब्रवीच् च भृश
01165016a अर्बुदेन गवा
01165016c नन्दिनीं स
01165017 वसिष्ठ उवाच
01165017a देवतातिथिपित्रर्थम् आज्यार्थ
01165017c अदेया नन्दिनीय
01165018 विश्वामित्र उवाच
01165018a क्षत्रियो ऽह
01165018c ब्राह्मणेषु कुतो वीर्य
01165019a अर्बुदेन गवां यस् त्व
01165019c स्वधर्म
01165020 वसिष्ठ उवाच
01165020a बलस्थश् चासि राजा च बाहुवीर्यश् च क्षत्रियः
01165020c यथेच्छसि तथा क्षिप्र
01165021 गन्धर्व उवाच
01165021a एवम् उक्तस् तदा पार्थ विश्वामित्रो बलाद् इव
01165021c हंसचन्द्रप्रतीकाशा
01165022a कशादण्डप्रतिहता काल्यमाना ततस् ततः
01165022c हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी
01165023a आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी
01165023c भृश
01165024 वसिष्ठ उवाच
01165024a शृणोमि ते रव
01165024c बलाद् ध्रियसि मे नन्दि क्षमावान् ब्राह्मणो ह्य् अहम्
01165025 गन्धर्व उवाच
01165025a सा तु तेषा
01165025c विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्
01165026 गौर् उवाच
01165026a पाषाणदण्डाभिहता
01165026c विश्वामित्रबलैर् घोरैर् भगवन् किम् उपेक्षसे
01165027 गन्धर्व उवाच
01165027a एव
01165027c न चुक्षुभे न धैर्याच् च विचचाल धृतव्रतः
01165028 वसिष्ठ उवाच
01165028a क्षत्रियाणा
01165028c क्षमा मा
01165029 गौर् उवाच
01165029a कि
01165029c अत्यक्ताह
01165030 वसिष्ठ उवाच
01165030a न त्वा
01165030c दृढेन दाम्ना बद्ध्वैष वत्सस् ते ह्रियते बलात्
01165031 गन्धर्व उवाच
01165031a स्थीयताम् इति तच् छ्रुत्वा वसिष्ठस्य पयस्विनी
01165031c ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना
01165032a क्रोधरक्तेक्षणा सा गौर् हम्भारवघनस्वना
01165032c विश्वामित्रस्य तत् सैन्यं व्यद्रावयत सर्वशः
01165033a कशाग्रदण्डाभिहता काल्यमाना ततस् ततः
01165033c क्रोधदीप्तेक्षणा क्रोध
01165034a आदित्य इव मध्याह्ने क्रोधदीप्तवपुर् बभौ
01165034c अङ्गारवर्ष
01165035a असृजत् पह्लवान् पुच्छाच् छकृत
01165035c मूत्रतश् चासृजच् चापि यवनान् क्रोधमूर्च्छिता
01165036a पुण्ड्रान् किरातान् द्रमिडान् सिंहलान् बर्बरांस् तथा
01165036c तथैव दरदान् म्लेच्छान् फेनत
01165037a तैर् विसृष्टैर् महत् सैन्य
01165037c नानावरणस
01165037e अवाकीर्यत संरब्धैर् विश्वामित्रस्य पश्यतः
01165038a एकैकश् च तदा योधः पञ्चभिः सप्तभिर् वृतः
01165038c अस्त्रवर्षेण महता काल्यमान
01165038e प्रभग्नं सर्वतस् त्रस्तं विश्वामित्रस्य पश्यतः
01165039a न च प्राणैर् वियुज्यन्त के चित् ते सैनिकास् तदा
01165039c विश्वामित्रस्य स
01165040a विश्वामित्रस्य सैन्य
01165040c क्रोशमान
01165041a दृष्ट्वा तन् महद् आश्चर्य
01165041c विश्वामित्रः क्षत्रभावान् निर्विण्णो वाक्यम् अब्रवीत्
01165042a धिग् बल
01165042c बलाबलं विनिश्चित्य तप एव पर
01165043a स राज्यं स्फीतम् उत्सृज्य ता
01165043c भोगांश् च पृष्ठतः कृत्वा तपस्य् एव मनो दधे
01165044a स गत्वा तपसा सिद्धिं लोकान् विष्टभ्य तेजसा
01165044c तताप सर्वान् दीप्तौजा ब्राह्मणत्वम् अवाप च
01165044e अपिबच् च सुतं सोमम् इन्द्रेण सह कौशिकः